समाचारं

बोहाई सिक्योरिटीजस्य इक्विटी पुनः ३०% छूटेन नीलाम्यते अस्मिन् वर्षे त्रिवारं छूटं प्राप्तम् अस्ति तथापि कस्यचित् रुचिः नास्ति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रकटीकरणानुसारं एषा नीलामः एकवारं भवति नीलामः ३० सितम्बरदिनाङ्के आरब्धः इक्विटीमूल्यांकनमूल्यं प्रायः ५१९ मिलियन युआन्, आरम्भमूल्यं च प्रायः ३६३ मिलियन युआन् अस्ति। ] .

[अस्मिन् समये ये बोहाई सिक्योरिटीजस्य १३७ मिलियनं भागाः नीलामिताः आसन्, ते जमेन अवस्थायां सन्ति। गणनानुसारं नीलाम्यां भागं गृह्णन्तः भागाः तियानवु इलेक्ट्रोमेकेनिकल् इत्यस्य कुलभागधारकाणां प्रायः ८०% भागं भवन्ति । ] .

अस्मिन् वर्षे द्विवारं यस्य भागस्य नीलामः न अभवत्, तस्य बोहाई सिक्योरिटीजः पुनः नीलामखण्डे अस्ति।

सार्वजनिकसूचनाः दर्शयति यत् बोहाई सिक्योरिटीजस्य प्रायः १३७ मिलियनं भागाः अस्य मासस्य अन्ते सार्वजनिकरूपेण नीलामिताः भविष्यन्ति, यस्य आरम्भमूल्यं प्रायः ३६३ मिलियन युआन् भविष्यति, यत् मूल्याङ्कनमूल्यात् ३०% छूटः अस्ति इक्विटी इत्यस्य एषः भागः वर्तमानकाले न्यायालयेन जमेन स्थापितः अस्ति, तथा च धारकः तियानजिन् तियानवु यांत्रिकः विद्युत् व्यापारविकासकम्पनी लिमिटेड् (अतः परं "तियानवु यांत्रिकः विद्युत् च" इति उच्यते) अस्ति सम्प्रति अस्मिन् नीलामये ४०० तः अधिकाः प्रेक्षकाः आकर्षिताः, परन्तु कोऽपि बोलीं दातुं पञ्जीकरणं न कृतवान् ।

अस्मिन् वर्षे बोहाई सिक्योरिटीजस्य इक्विटी “विक्रयविपण्ये” तृतीयवारं भवति । अस्मिन् वर्षे जनवरीमासे अन्ते तियानजिन् हाओवुजियाडे ऑटोमोबाइल ट्रेडिंग् कम्पनी लिमिटेड् (अतः परं "हाओवुजियादे" इति उच्यते) इत्यस्य १६७ मिलियनं भागं नीलाम्यां असफलतया कृतम् आसीत्, अद्यापि नीलाम्यां कोऽपि रुचिः नासीत् , यस्य समाप्तिः असफलनिलामे अभवत् ।

इक्विटी नीलामम् ए-शेयर-विपण्ये प्रवेशात् अष्टवर्षं गतम् अस्ति तथा च बोहाई सिक्योरिटीजस्य ए-शेयर-सूचीकरणाय बहुवर्षीयमार्गेण बहुधा ध्यानं आकृष्टम् अस्ति। चीनप्रतिभूतिनियामकआयोगेन एकदा कम्पनीयाः आईपीओ-विषये प्रतिक्रियायां ४२ प्रश्नाः जारीकृताः, यत्र तस्य भागधारकप्रतिज्ञानां उच्चानुपातः इत्यादयः विषयाः दर्शिताः केवलं कतिपयान् मासान् पूर्वं, अस्मिन् वर्षे मेमासे, बोहाई प्रतिभूतिपत्रस्य अचानकं चीनप्रतिभूतिनियामकआयोगेन वित्तीयपरामर्शव्यापारस्य उल्लङ्घनस्य शङ्कितायाः अन्वेषणं कृतम्, येन मार्केट् चिन्ताम् अनुभवति यत् सूचीकरणस्य तस्य मार्गः अधिकचरं योजयिष्यति वा इति।