समाचारं

ताइमेई मेडिकल इत्यस्य वर्षत्रयेषु १.२ अर्बं अधिकं हानिः अभवत्, ततः सः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजं गतः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थलेन ज्ञातं यत् झेजिआङ्ग-तैमेई-चिकित्सा-प्रौद्योगिकी-कम्पनी (अतः परं "तैमेई-चिकित्सा" इति उच्यते) हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य सुनवायीम् उत्तीर्णं कृतवती, शीघ्रमेव सूचीकृता भविष्यति
प्रॉस्पेक्टस्-अनुसारं ताइमेई मेडिकल औषध-चिकित्सा-उपकरण-उद्योगेषु केन्द्रितः डिजिटल-समाधान-प्रदाता अस्ति । अस्य ग्राहकाः मुख्यतया औषध-चिकित्सा-उपकरण-कम्पनयः अपि च तृतीय-पक्ष-सेवा-प्रदातारः, आयुक्त-शोध-सङ्गठनानि (cros) इत्यादीनि नैदानिक-संशोधन-संस्थाः च सन्ति
अस्मिन् हाङ्गकाङ्ग-आईपीओ-मध्ये ताइमेई मेडिकल-संस्थायाः योजना अस्ति यत् प्राप्तस्य प्रायः ३५% भागस्य उपयोगं trialos-मञ्चस्य तथा pharmaos-मञ्चस्य अनुकूलनार्थं उन्नयनार्थं च करिष्यति तथा च तेषां स्वस्व-क्लाउड्-सॉफ्टवेयर-डिजिटल-सेवानां प्रायः ३०% उपयोगः कोर-प्रौद्योगिकी-अनुसन्धान-विकास-क्षमता-वर्धनार्थं भविष्यति प्रायः 10% विक्रय-विपणन-क्षमतानां सुदृढीकरणाय उपयुज्यते प्रायः 15% इत्यस्य उपयोगः रणनीतिकनिवेशानां अधिग्रहणानां च चयनात्मकरूपेण भवति यत् तस्य मतं यत् विद्यमान-उत्पाद-सेवा-वर्गाणां विस्तारं कर्तुं शक्नोति, ग्राहक-आधारं विस्तारयितुं शक्नोति तथा च तकनीकी-क्षमतां वर्धयितुं शक्नोति; तथा सामान्यः निगमस्य उपयोगः।
एकदा ताइमेई मेडिकल इत्यनेन विज्ञानप्रौद्योगिकीनवाचारमण्डले उत्तीर्णतां प्राप्तुं प्रयत्नः कृतः, परन्तु अन्ततः असफलः अभवत् इति अवगम्यते । शङ्घाई-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थलस्य अनुसारं ताइमेई-चिकित्साविज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य आईपीओ-इत्येतत् २०२१ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के स्वीकृतम्; ; चीन उद्यमपुञ्जगठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी इत्यनेन उक्तं यत् ए-शेयर-आईपीओ-इत्यस्य कठोरीकरणेन अधिकाधिकाः कम्पनयः ये ए-शेयर-आईपीओ-तः अवरुद्धाः सन्ति, ते सूचीकरणार्थं हाङ्गकाङ्ग-नगरं बाईपासं कर्तुं चयनं कुर्वन्ति।
ज्ञातव्यं यत् प्रतिवेदनकालस्य कालखण्डे ताइमेई मेडिकलस्य शुद्धलाभस्य हानिः निरन्तरं भवति स्म । वित्तीयदत्तांशैः ज्ञायते यत् २०२१ तः २०२३ पर्यन्तं तथा २०२४ तमस्य वर्षस्य प्रथमत्रिमासे ताइमेई मेडिकलस्य परिचालन-आयः क्रमशः ४६६ मिलियन युआन्, ५४९ मिलियन युआन्, ५७३ मिलियन युआन्, १३२ मिलियन युआन् च आसीत् तथा क्रमशः ३५६ मिलियन युआन्, ११८ मिलियन युआन् । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः कुलशुद्धहानिः १.२ अर्ब युआन् अधिकं भविष्यति इति गणितम् ।
ताइमेई मेडिकल इत्यनेन प्रकटितं यत् २०२१ तः २०२३ पर्यन्तं जनवरीतः २०२४ मार्चपर्यन्तं च कम्पनीयाः ४२.३%, ३८.४%, ३५.२%, ३४.३% च राजस्वं क्लाउड् सॉफ्टवेयरविक्रयात् प्राप्तम्, तथा च कम्पनीयाः ५७.६%, ६१.६%, ६४.५%, ६५.७% राजस्वं च प्राप्तम् तस्मिन् एव काले राजस्वं provide digital services इत्यस्मात् प्राप्तम्।
विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य आईपीओ-प्रक्रियायाः कालखण्डे ताइमेई-चिकित्सायाः स्थायि-सञ्चालन-क्षमताभिः नियामक-अवधानं आकर्षितम् अस्ति । सूचीकरणसमित्याः सभायां सूचीकरणसमित्या कम्पनीयाः आवश्यकता आसीत् यत् सः कम्पनीयाः निरन्तरं कार्यं कर्तुं क्षमतां व्याख्यातव्यः, यत्र परन्तु न एतत् अत्र सीमितम् अस्ति यत् व्यावसायिकप्रतिरूपं स्थिरं भवति वा, लाभस्य पूर्वानुमानं साध्यं वा, अग्रे-दृष्टिः वा इति लाभस्य सूचनाप्रकाशनं विवेकपूर्णं वस्तुनिष्ठं च भवति।
ताइमेई मेडिकल इत्यनेन उक्तं यत् भविष्यं पश्यन् कम्पनी मुख्यतया ग्राहकानाम् आधारस्य विस्तारं कृत्वा, ग्राहकानाम् अवधारणं कृत्वा तेषां व्ययस्य वर्धनं, व्ययस्य प्रबन्धनं, सुधारं च कृत्वा निरन्तरराजस्ववृद्ध्या, सकललाभमार्जिनं वर्धयित्वा, दक्षतायां सुधारं च कृत्वा दीर्घकालीनलाभतां प्राप्तुं योजनां करोति संचालनदक्षता। यथा यथा कम्पनीयाः व्यवसायः वर्धते तथा ब्राण्ड-मान्यता वर्धते तथा तथा वर्धमान-परिमाणस्य अर्थव्यवस्थायाः, संजाल-प्रभावस्य च लाभः अपेक्षितः अस्ति, येन कम्पनी अधिक-लाभ-प्रभावित-रीत्या नूतनान् ग्राहकानधिगन्तुं समर्था भविष्यति तदतिरिक्तं यथा यथा कम्पनी ग्राहकधारणाय तेषां व्ययवर्धनार्थं च उपक्रमेषु महत् महत्त्वं ददाति तथा कम्पनीयाः राजस्वस्य अनुपातरूपेण विद्यमानग्राहकानाम् राजस्वस्य वृद्धिः अपेक्षिता अस्ति। एतस्य परिणामः स्थायिलाभप्रदता अपेक्षिता यतः विद्यमानग्राहकैः सह सम्बद्धः सेवाकार्यन्वयनव्ययः नूतनग्राहकानाम् अपेक्षया बहु न्यूनः भवति कम्पनी कम्पनीयाः परिचालनदक्षतायां अपि सुधारं करिष्यति, व्ययस्य प्रबन्धनं च अधिककुशलतया करिष्यति, येन लाभप्रदता अधिका भविष्यति।
शुद्धलाभः हानिः अस्ति, तथापि ताइमेई मेडिकलस्य सकललाभमार्जिनं २०२१ तः २०२३ पर्यन्तं न्यूनीभवति, यत् क्रमशः ३५.३%, ३३.८%, ३१.२% च अस्ति । २०२४ तमे वर्षे प्रथमत्रिमासे ताइमेई मेडिकलस्य सकललाभमार्जिनं ३७.५% यावत् वर्धितम् अस्ति यत् २०२३ तमे वर्षे कम्पनीयाः सुव्यवस्थितकारिणीसंरचनायाः कारणेन कर्मचारीव्ययस्य महती न्यूनता अभवत् तेषु अनुसंधानविकासकर्मचारिणां संख्या ३६१ तः न्यूनीभूता २०२२ तमस्य वर्षस्य अन्ते २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते १८६ पर्यन्तं ४८.५% यावत् अभवत् ।
कम्पनीसम्बद्धानां विषयाणां प्रतिक्रियारूपेण बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ताइमेई मेडिकल इत्यस्मै साक्षात्कारपत्रं प्रेषितवान्, परन्तु प्रेससमयपर्यन्तं कम्पनीतः कोऽपि उत्तरः न प्राप्तः
बीजिंग बिजनेस दैनिक संवाददाता डिङ्ग निंग्
(स्रोतः : बीजिंग बिजनेस दैनिक)
प्रतिवेदन/प्रतिक्रिया