समाचारं

याङ्गत्से-नद्याः मत्स्य-नद्याः दशवर्षीय-प्रतिबन्धस्य नूतन-कथां कथयितुं नूतन-स्वरस्य उपयोगं कुर्वन्तु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु लघु-वीडियो-साझेदारीद्वारा प्रतिनिधित्वं प्राप्ताः नूतनाः अन्तर्जाल-अनुप्रयोगाः द्रुत-संचरण-वेगः, विस्तृत-परिधिः, विखण्डनम्, उच्च-सूचना-घनत्वं, न्यून-स्वीकार-दहलीजः च इति लक्षणैः सह, तेषां २०% अधिकं समयं दृढतया व्याप्तम् अस्ति अन्तर्जाल-उपयोक्तृभिः ग्राम्यक्षेत्रेषु वर्तमान-माध्यम-सञ्चार-व्यवस्थायाः मुख्यः घटकः अस्ति तथा च नगरीय-ग्रामीण-सूचनाकरणस्य एकीकरणस्य प्रवर्धनस्य महत्त्वपूर्णः उपायः अस्ति लघु-वीडियो-मञ्चेषु विषयचर्चानां लोकप्रियता प्रायः तस्मिन् काले सामाजिकजनमतस्य केन्द्रीकरणं प्रत्यक्षतया प्रतिबिम्बयति इति वक्तुं शक्यते ।
जियांग्सु प्राचीनकालात् एव विकसितमत्स्यपालन-अर्थव्यवस्थायाः जलीय-उत्पादानाम् पर्याप्त-आपूर्तियुक्ता "प्रचुरभूमिः" अस्ति देशस्य महत्त्वपूर्णनिर्णयस्य कार्यान्वयनेन याङ्गत्से-नद्याः मत्स्यपालनस्य निषेधस्य दशवर्षेभ्यः बहुसंख्याकाः पारम्परिकाः मत्स्यजीविः स्वहस्तं प्रक्षाल्य तटे निवसन्ति खाद्य आपूर्तिव्यवस्था, "मत्स्यपालनं मृगया च" इत्यनेन सह निकटतया सम्बद्धाः सन्ति मानवसभ्यतायाः विकासेन सह प्रसारितानां व्यवहार आवेगानां विरोधाभासः "सद्नियमानां सुशासनस्य च" अवधारणाभिः पद्धतैः च समायोजितुं आवश्यकः अस्ति तदतिरिक्तं, कानूनानुसारं देशस्य व्यापकरूपेण शासनस्य समग्रप्रतिमानस्य अन्तर्गतं, अग्रपङ्क्तिमत्स्यपालनप्रबन्धनस्य अनुभवात् न्याय्यं चेत्, मत्स्यपालनस्य अवैधप्रकरणाः पारम्परिकजालमत्स्यपालनात् नूतनक्रीडामत्स्यपालनादिविधिषु शीघ्रवर्षेषु परिवर्तनं कृतवन्तः, तथा च प्रकरणेषु पक्षयोः परिचयः एकस्मात् पारम्परिकमत्स्यजीवितः विविधरूपेण परिवर्तितः अस्ति समाजस्य सर्वेषु स्तरेषु नागरिकाः तीव्रगत्या परिवर्तन्ते, मत्स्यपालनसम्बद्धाः विषयाः सामाजिकं ध्यानं आकर्षयन्ति, जनमतस्य जोखिमाः च निरन्तरं वर्धन्ते।
लघु-वीडियो-अनुप्रयोगं "douyin" इति साधनरूपेण "jiangsu" + "fishing ban" इति कीवर्डद्वयरूपेण च उपयुज्य वयं विगतवर्षे सम्बन्धित-लघु-वीडियो-विषये सार्वजनिक-टिप्पणीः अन्वेषितवन्तः, तथा च वयं द्रष्टुं शक्नुमः यत् समीक्षाः मिश्रिताः सन्ति। तेषु "मत्स्यपालनप्रतिबन्धस्य प्रभावस्य प्रदर्शनम्" इति विषये भिडियायां मत्स्यनिषेधस्य अनन्तरं कस्मिन्चित् जलक्षेत्रे रजतकार्पस्य, बिग्हेड् कार्पस्य च तमाशः दृश्यते स्म, येन बहुसंख्यकजालस्थानां प्रबलरुचिः प्रशंसा च उत्पन्ना , तथा च नेत्रयोः आकर्षकं "उष्णवस्तु" अभवत् यदा मत्स्यपालनकानूनप्रवर्तनकाले शङ्कितानां "चोरी"व्यवहारस्य विषये कस्मिंश्चित् स्थाने अफवाः खण्डिताः, यतः अभिव्यक्तिः पर्याप्तं समीचीनः नासीत्, तर्कः पर्याप्तः स्पष्टः नासीत्, प्रमाणं च न पिहितम् आसीत् -लूप पर्याप्तं, नेटिजनाः स्वस्य अद्वितीयस्य "अन्तर्जालभाषायाः" उपयोगं कृत्वा टिप्पणीक्षेत्रे तस्य उपहासं, विडम्बना, प्रश्नं च कृतवन्तः; प्रारम्भिकपदे अपर्याप्तकानूनीशिक्षायाः कारणात्, तथा च "मत्स्यपालनं निषिद्धम्, परन्तु मत्स्यपालनं निषिद्धम्" इति व्यापकतया प्रश्नः कृतः आसीत् . एतेन ज्ञायते यत् मत्स्यपालनप्रशासनिककानूनप्रवर्तनं अधिकाधिकं चर्चायां भवति तथा च समाजस्य व्यापकं ध्यानं आकर्षयति तत्सह, कानूनप्रवर्तनपदाधिकारिणां जनसामान्यस्य च सक्रियसञ्चारस्य, कानूनप्रवर्तनस्य मानकीकरणे, निष्पक्षतायां च अद्यापि बहवः दोषाः सन्ति। तथा जनमतप्रचारसाधनानाम् उपयोगः।
चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने सूचितं यत् "सर्वमाध्यमसञ्चारव्यवस्थायाः निर्माणं सुदृढं कर्तुं मुख्यधारायां जनमतस्य नूतनं प्रतिरूपं च आकारयितुं" आवश्यकम् अस्ति एतदर्थं मत्स्यपालनप्रबन्धकानां मत्स्यनिषेधस्य मुख्यविषयाणां आविष्कारं प्रसारणं च कर्तुं कुशलाः भवेयुः, लघुवीडियो, लाइव प्रसारणादिरूपेण उदयमानमाध्यमानां शिक्षणं उपयोगं च कर्तुं कुशलाः भवेयुः, तेषां द्रुतप्रसारस्य लक्षणानाम् आधारेण तेषां उपयोगं कर्तुं प्रयतन्ते च , प्रत्यक्षप्रतिक्रिया, मैत्रीपूर्णं अन्तरक्रिया, लचीलापनं उपयोगस्य सुगमता च इत्यादयः नूतनाः स्वराः मत्स्यनिषेधस्य विषये नूतनाः कथाः कथयन्तु येन वक्तुं अधिकारः न नष्टः भवति। नीतिकार्यन्वयनकाले जनसमूहेन यत् अस्थायी अबोधं भवति तत् अस्माभिः अधिकसामान्यमानसिकतायाः समावेशीवृत्त्या च व्यवहारः करणीयः, जनकेन्द्रितदृष्टिकोणस्य पालनं कर्तव्यं, तथा च यथा जनाः द्रष्टुं, अवगन्तुं च शक्नुवन्ति तथा च सावधानीपूर्वकं धैर्यपूर्वकं च उत्तमं कार्यं कर्तव्यम् नीतयः व्याख्यातुं, जनसमझस्य कृते प्रयत्नः करणीयः, जनमतस्य गुप्तसंकटानाम् सम्मुखे अन्धरूपेण लापरवाहीपूर्वकं कार्यं कर्तुं, ज्वालायां इन्धनं योजयित्वा, कठिनपरिणामान् जनयितुं च परिहरन्तु . जनमतनिरीक्षणं निवारणं च तन्त्रं सुधारयितुम्, वास्तविककानूनप्रवर्तनप्रबन्धनस्य आधारेण मत्स्यनिषेधसम्बद्धानां सम्भाव्यानाम् अन्तर्जाल-उष्णस्थानानां विरुद्धं सावधानतां ग्रहीतुं, जनमत-जोखिमान् कलिके निपयितुं प्रयत्नः च आवश्यकः, येन नूतनं अधिकं दृढतया गृहीतुं शक्यते जनमतक्षेत्रे प्रवृत्तिः भवति तथा च दशवर्षीयं मत्स्यपालनप्रतिबन्धं निर्मातुं मुख्यधारायां जनमतस्य नूतनः प्रतिमानः सुनिश्चितं करोति यत् जियांगसु नूतनयुगे "प्रचुरभूमिः" निर्मातुं स्वस्य अन्वेषणे स्थिरं दीर्घकालीनञ्च प्रगतिम् करिष्यति। (लेखकः जियांगसु प्रान्तीय गेहू मत्स्यप्रबन्धन समितिकार्यालयात् गाओ डोङ्गफा अस्ति)
प्रतिवेदन/प्रतिक्रिया