समाचारं

रक्षामन्त्री युद्धं नूतनपदे प्रविष्टम् इति घोषितवान् यत् "सैन्यकेन्द्रीकरणं लेबनानदेशं प्रति स्थास्यति" इति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन १९ सितम्बर् दिनाङ्के वृत्तान्तःजर्मन-प्रेस-एजेन्सी-संस्थायाः १८ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनान-देशे पेजर्-इत्यस्य बृहत्-प्रमाणेन विस्फोटस्य अनन्तरं इजरायल्-देशस्य रक्षामन्त्री योयाव-गलाण्ट्-इत्यनेन १८ दिनाङ्के युद्धस्य "नव-पञ्चे" प्रवेशः कृतः इति घोषितम्
समाचारानुसारं इजरायलस्य अनेकाः संचारमाध्यमाः गैलान्टे-कार्यालयस्य उद्धृत्य उक्तवन्तः यत् एतत् अभियानं "उत्तरमोर्चे" केन्द्रितम् अस्ति । इजरायल-माध्यमेन गलान्टे-महोदयस्य उद्धृत्य उक्तं यत् उत्तरदिशि सैनिकाः, संसाधनाः च पुनः नियोजिताः भविष्यन्ति इति ।
"टाइम्स् आफ् इजरायल्" इति जालपुटे गलान्टे इत्यस्य उद्धृत्य उक्तं यत् उत्तरे इजरायलस्य युद्धस्य लक्ष्यं "स्पष्टं सरलं च अस्ति: उत्तरनगरानां निवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं शक्नुवन्ति" इति
इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू अपि एकस्मिन् वीडियोभाषणे एतां प्रतिबद्धतां पुनः अवदत्।
इजरायलस्य जनरल् स्टाफ् हेजी हलेवी इत्यस्य मते इजरायलसेना अस्य लक्ष्यस्य प्राप्त्यर्थं परिस्थितयः निर्मातुं सर्वाणि आवश्यकानि कार्याणि कर्तुं सज्जा अस्ति। "अस्माकं बहु क्षमता अस्ति यत् अस्माभिः अद्यापि न प्रयुक्तम्" इति सः प्रतिपादितवान् ।
गलान्टे इत्यनेन अपि सूचितं यत् - "वयं बन्धकान् न विस्मृतवन्तः, दक्षिणे अपि अस्माकं कार्यं न विस्मृतवन्तः" इति सः अपि अवदत् यत् - "एतत् अस्माकं दायित्वम् अस्ति, वयं च तत्सहकालं पूर्णं कुर्मः" इति
सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे १९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य रक्षामन्त्री गलान्टे १८ दिनाङ्के घोषितवान् यत् युद्धं नूतनपदे प्रविष्टम् अस्ति, सैन्यकेन्द्रं उत्तरमोर्चे गमिष्यति इति।
समाचारानुसारं १८ दिनाङ्के उत्तरे इजरायल्-देशस्य एकस्य वायुसेनास्थानकस्य भ्रमणकाले गलान्टे इत्यनेन उक्तं यत् "गुरुत्वाकर्षणकेन्द्रं उत्तरदिशि गच्छति। अस्य अर्थः अस्ति यत् वयं स्वशक्तिं, संसाधनं, ऊर्जां च उत्तरदिशि स्थानान्तरयामः।
"मम विश्वासः अस्ति यत् वयम् अस्य युद्धस्य नूतने चरणे स्मः, अस्माभिः अनुकूलतां प्राप्तुं आवश्यकम्... अस्मिन् युद्धे प्रचण्डं साहसं, दृढनिश्चयः, धैर्यं च आवश्यकम्" इति सः अवदत्।
इजरायलसैन्येन गाजातः उत्तर इजरायल्-देशं प्रति स्वस्य अभिजात-९८-विभागस्य स्थानान्तरणस्य घण्टाभिः अनन्तरं गैलान्टे-महोदयस्य एतत् वचनं कृतम् ।
गलान्टे इत्यनेन अपि उक्तं यत् - "idf इत्यनेन शिन् बेट् इत्यनेन सह, मोसाड् इत्यनेन सह, सर्वैः एजेन्सीभिः सह, सर्वैः सेवाभिः सह च महत् कार्यं कृतम्, अतीव प्रभावशालिनः परिणामाः च प्राप्ताः।
हिजबुल-सदस्यानां पेजर्-वाकी-टॉकी-इत्येतयोः परस्परं द्वयोः दिवसयोः अन्तः विस्फोटस्य अनन्तरं गैलान्टे इत्यनेन एतत् वचनं कृतम् । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भस्य अनन्तरं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-देशे, इजरायल-नियन्त्रित-गोलान्-उच्चस्थानेषु च अक्टोबर्-मासस्य ८ दिनाङ्के रॉकेट्-प्रहारं कर्तुं आरब्धवान् ।इजरायल-सेना दक्षिण-लेबनान्-देशे वायु-आक्रमणैः, लक्ष्य-गोलाबारीभिः च प्रतिकारं कृतवती . पक्षद्वयस्य गोलीकाण्डस्य आदानप्रदानं निरन्तरं भवति, यस्य परिणामेण सीमायाः उभयतः दशसहस्राणि नागरिकाः विस्थापनं कुर्वन्ति । (लु दी इत्यनेन संकलितः) २.
प्रतिवेदन/प्रतिक्रिया