समाचारं

२०२४ तमे वर्षे शरदऋतौ नूतनानां नवयुवकानां विदाईसमारोहः अभवत्, युताङ्ग-वीथिस्य उत्साहीयुवकाः सैन्यशिबिरे स्वस्वप्नानां अनुसरणं कृतवन्तः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शेन्झेन्-नगरस्य गुआङ्गमिङ्ग्-मण्डलस्य युताङ्ग-वीथिकायां शरदऋतु-भर्तॄणां विदाई-समारोहः भव्यतया आयोजितः । युताङ्ग स्ट्रीट् इत्यस्य दलस्य सर्वकारीयदलस्य च सर्वेषां सदस्यानां, विभिन्नसमुदायस्य दलसमितीनां सचिवानां, सम्बन्धितनेतृणां च, संयुक्त-स्टॉक-सहकारी-कम्पनीनां प्रमुखानां, भर्तॄणां परिवाराणां च साक्षिणः भर्तुराः स्वस्य उपरि रक्तपुष्पाणि धारयन्ति स्म वक्षःस्थलानि, उच्चैः शिरः कृत्वा गच्छन्ति स्म, उत्साहेन, यौवनेन च स्वप्नसैन्यशिबिरं अनुसृत्य .
विदाईसमारोहे नवसैन्यवर्दीधारिणः सर्वे लम्बाः वीरताः च आसन्, यतः ते स्वदेशस्य, देशस्य च रक्षणस्य नूतनयात्रायाः सम्मुखीभवन्ति स्म, या आरभ्यमाणा आसीत् ते स्वगृहनगरस्य आशीर्वादान् अपेक्षां च गृहीत्वा देशे सर्वत्र सैन्यशिबिरेषु गमिष्यन्ति।
युताङ्ग-वीथिस्य दलकार्यसमितेः प्रभारी मुख्यव्यक्तिः सेनायां सम्मिलितुं प्रवृत्तानां भर्तॄणां कृते हार्दिकं अभिनन्दनं कृतवान्, राष्ट्रियरक्षानिर्माणस्य समर्थनं कुर्वतां भर्तॄणां परिवारेभ्यः उच्चं सम्मानं दत्तवान्, नवयुवकाः परिश्रमं करिष्यन्ति इति आशां च कृतवान् सैन्यकौशलं ज्ञातुं, तेषां दृढं इच्छाशक्तिं संवर्धयितुं, सेनायां कार्यस्य उत्तमशैलीं संवर्धयितुं च , राष्ट्ररक्षायाः कार्ये योगदानं दातुं अस्माकं गृहनगरे गौरवम् आनेतुं च।
सैनिकानाम् प्रतिनिधिभिः सैन्यशिबिरे जीवनस्य आकांक्षा, मातृभूमिसेवायाः च दृढनिश्चयः प्रकटितः, ते स्वगृहनगरे जनानां न्यासं मनसि धारयिष्यन्ति, परिश्रमस्य भावनां अग्रे सारयिष्यन्ति, परिश्रमस्य प्रशिक्षणं करिष्यन्ति, स्वस्य संवर्धनं च करिष्यन्ति इति अवदन् सेनायां कौशलं, उत्तमसैनिकः भवितुम् च प्रयतन्ते।
अस्मिन् वर्षे आरम्भात् युताङ्ग-वीथिकायां विविधविभागाः, इकाइः, समुदायाः च एकत्र कार्यं कर्तुं संयोजिताः, वार्षिकसङ्ग्रहकार्यस्य २००% भागः सम्पन्नः च एषः विदाई-समारोहः न केवलं भर्तॄणां कृते प्रोत्साहनं आशीर्वादः च अस्ति, अपितु युताङ्ग-वीथिस्य राष्ट्ररक्षानिर्माणे देशभक्तेः प्रवर्धनस्य च उपरि बलं दत्तस्य सजीवप्रतिबिम्बम् अपि अस्ति युताङ्ग-वीथिः अधिक-महत्वाकांक्षिणः युवानः सैन्यशिबिरे प्रवेशाय प्रोत्साहयिष्यति, येन युताङ्ग-नगरस्य सज्जनाः सेनायाः द्रवण-घटे जीवनस्य भावुक-अध्यायान् लिखितुं शक्नुवन्ति, राष्ट्ररक्षायाः कार्ये योगदानं दातुं च शक्नुवन्ति |.
पाठ |.यू मुजी, वी किउक्सिंग, वांग युन्यानचित्र丨ज़ेंग कियान्झी
प्रतिवेदन/प्रतिक्रिया