समाचारं

२०२४ युवा चलचित्रसप्ताहः (झेजियांग) पोस्टरं विमोचयति, स्वयंसेवकपञ्जीकरणं २० दिनाङ्के ०:०० वादने आरभ्यते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता जिन रण
१९ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य युवाचलच्चित्रसप्ताहस्य (झेजियाङ्ग) आधिकारिकं पोस्टरं प्रकाशितम् ।
पोस्टरे "ज्वार-भाटा" इत्यस्य अभिप्रायरूपेण उपयोगः कृतः अस्ति ।
२०२४ युवा चलचित्रसप्ताहस्य (झेजियांग) आधिकारिकं गतिशीलं पोस्टरं, आयोजकेन प्रदत्तम्
अस्य उच्छ्रितस्य अग्रेबलस्य मध्यं "२०२४ युवाचलच्चित्रसप्ताहस्य (झेजिआङ्ग)" इति चीनीय-आङ्ग्ल-नामानां मैशअपः दृश्यक्षेत्रे लयबद्धरूपेण कूर्दति, संगीतस्य स्वरः इव अस्ति चलचित्रस्य प्रकाशात् छायातः च परिणता तरङ्गस्य शिखा हल्केन कागदात् बहिः कूर्दति, यत् चलचित्रनिर्मातृणां युवानां जीवनशक्तिं अनन्तजीवन्तं च प्रतीकं भवति, तथैव च तेषां साहसिकभावनायाः प्रतीकं भवति यत् तेषां मार्गे अग्रे गन्तुं भवति कलात्मक अन्वेषण।
२०२४ युवा चलचित्रसप्ताहस्य (झेजियांग) आधिकारिकपोस्टर, आयोजकेन प्रदत्तम्
२०२४ युवा चलचित्रसप्ताहस्य (झेजियांग) आधिकारिकपोस्टर, आयोजकेन प्रदत्तम्
"ज्वार" परिवर्तनेन सम्भावनाभिः च परिपूर्णः शब्दः अस्ति यत् एषः न केवलं प्रकृतौ नित्यं परिवर्तमानानाम् तरङ्गानाम् प्रतिनिधित्वं करोति, अपितु सामाजिक-सांस्कृतिकक्षेत्रेषु उद्भूतानाम् अनन्त-नवीन-वस्तूनाम् अपि रूपकम् अस्ति यथा अस्मिन् चलच्चित्रसप्ताहेन वकालतम् कृतः विषयः - "युवाः स्वस्य चलच्चित्रस्वप्नानि साधयन्तु", तथैव समयेन युवानः चलच्चित्रनिर्मातारः स्वस्वप्नानि अनुसृत्य झेजियांग-नगरस्य उष्णभूमिषु अग्रे गन्तुं प्रेरिताः सन्ति तरङ्गाः च प्रफुल्लिताः च।
झेजियाङ्ग-नगरस्य नामकरणं किआन्ताङ्ग-नद्याः नामधेयेन अभवत्, झेजियाङ्ग-जनाः च अनन्तज्वारस्य इव वीरतया अग्रे गच्छन्ति ।
इदं पोस्टरं एकं आमन्त्रणं वर्तते, यत् अस्मान् युवानां चलच्चित्रनिर्मातृणां अनुरागं स्वप्नानि च अनुभवितुं आमन्त्रयति;
चीनस्य साम्यवादीदलस्य झेजियांग-प्रान्तीयसमितेः प्रचारविभागेन, झेजियांग-चलच्चित्रब्यूरो-झेजियांग-रेडियो-दूरदर्शनसमूहेन च प्रायोजितः २०२४ तमस्य वर्षस्य युवाचलच्चित्रसप्ताहः (झेजियांग) अक्टोबर्-मासस्य १८ दिनाङ्कात् २४ दिनाङ्कपर्यन्तं झेजियांग-नगरस्य हाङ्गझौ-नगरे भविष्यति सम्पूर्णः चलच्चित्रसप्ताहः चतुर्णां प्रमुखानां विभागानां परितः रोमाञ्चकारीणां क्रियाकलापानाम् एकां श्रृङ्खलां प्रारभ्यते: प्रदर्शन-एककम्, उद्घाटन-एककम्, उद्यम-पुञ्ज-एककम्, विषय-क्रियाकलापाः च।
२० सितम्बर् दिनाङ्के ०:०० वादनात् आरभ्य चलचित्रसप्ताहः राष्ट्रियस्वयंसेविकनियुक्तियोजनां प्रारभते, प्रत्येकस्य मित्रस्य स्वागतं कुर्वन्तु यः चलच्चित्रं प्रेम करोति तथा च झेजियांग युवा चलच्चित्रसप्ताहपरिवारे सम्मिलितुं स्वप्नाः अस्ति।
पञ्जीकरणे भागं ग्रहीतुं भवान् आधिकारिकजालस्थलं www.dyz.zjfilm.cn अथवा आधिकारिकं wechat सार्वजनिकलेखं "zhejiang youth film week" इति अनुसरणं कर्तुं शक्नोति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया