समाचारं

ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् सः मध्यशरदमहोत्सवे स्वस्य कक्षसहचारिभ्यः प्रत्येकं चन्द्रकेकं दत्तवान् सः पूर्वं तस्य "स्वस्य कृते एकः कक्षः" इति अफवाः खण्डितवान् आसीत् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के अपराह्णे ताङ्ग शाङ्गजुन् सर्वेभ्यः मध्यशरदमहोत्सवस्य शुभकामनारूपेण स्वस्य विडियो अपडेट् कृतवान्।

तस्मिन् भिडियायां सः चलच्चित्रं गृह्णन् परिसरं परितः भ्रमति स्म । सः अवदत् - सर्वप्रथमं सर्वेभ्यः मध्यशरदमहोत्सवस्य शुभकामना! यतः सैन्यप्रशिक्षणसमयः आसीत्, विद्यालये कठोरः अवकाशः आसीत् नवीनशिक्षकाणां कृते अद्य एव अवकाशः आसीत्, अतः अहं पुनः न अगच्छम्, मम कक्षसहचारिणौ अपि पुनः न गतवन्तौ, अहं तेभ्यः प्रत्येकं चन्द्रकेकं दत्तवान् मम कृतज्ञतायाः चिह्नम्। अहं १० दिवसाभ्यधिकं प्रशिक्षणं करोमि, एतेषु १० दिवसेषु अहं श्रान्तः न अनुभवामि। सैन्यप्रशिक्षणानन्तरं नूतने अध्ययनजीवने निमज्जनं वास्तविकं आव्हानं भवेत्, परन्तु अहम् अद्यापि विश्वसिमि ।

ताङ्ग शाङ्गजुन् (वीडियो स्क्रीनशॉट्) २.

केवलं कतिपयदिनानि पूर्वं "ताङ्ग शाङ्गजुनस्य रूममेट् छात्रावासं परिवर्तयितुं आवेदनं कृतवान्" इति विषये एकः वार्ता अन्तर्जालमाध्यमेन प्रसारितुं आरब्धा विक्षिप्तः, अतः सः छात्रावासपरिवर्तनार्थं आवेदनं कर्तुं पहलं कृतवान् ।

१३ सेप्टेम्बर् दिनाङ्के सायं ताङ्ग शाङ्गजुन् इत्यनेन अफवाः खण्डयितुं लेखः प्रकाशितः । सः अवदत् - अद्य बहवः जनाः मां पृष्टवन्तः यत् अहम् एकः एव जीवामि वा इति। वस्तुतः कतिपयदिनानि पूर्वं मया यदृच्छया एषा वार्ता प्राप्ता, परन्तु मया अतीव गम्भीरतापूर्वकं न गृहीता । प्रथमं सैन्यप्रशिक्षणं वस्तुतः व्यस्तं भवति, मम दुर्लभतया एव भिडियो ग्रहीतुं समयः भवति। द्वितीयं, मया चिन्तितम् यत् एतत् केवलं नेटिजन्स् इत्यस्य प्रहसनम् एव, अतः अहं तस्मिन् बहु ध्यानं न दत्तवान् । परन्तु एतेषां कतिपयानां दिवसानां किण्वनस्य अनन्तरं "त्रयः जनाः व्याघ्रं कुर्वन्ति" इति वचनं पुष्टिं कृतवती अस्ति। यदा विद्यालयः आरब्धः तदा बहवः जनाः उत्साहं पश्यन्ति स्म । मम एकः रूममेट् तस्य मुखस्य छायाचित्रं कृतवान्, ततः केचन नेटिजनाः तस्य उपहासं कर्तुं तस्य वर्धनं कृतवन्तः । अनेन तस्य किञ्चित् क्लेशः जातः । पश्चात् सः छात्रावासं परिवर्तयितुं आवेदनं कृतवान् अहं च तस्मै क्षमायाचनां कृतवान्। मया किञ्चित्पर्यन्तं एतत् उक्तं यतः मया तस्य छात्रावासं गमनात् पूर्वं सः मां अवदत् यत् सः जानाति यत् एषः मम अभिप्रायः नास्ति, तस्मै शान्तिः शान्तिः च रोचते इति। अतः सः बहिः गतः। अत्रैव विषयः समाप्तः भवति, अनुवर्तनं च केषाञ्चन नेटिजनानाम् कृते अस्ति यत् ते स्वकल्पनायाः उपयोगं कृत्वा वन्यधावन्ति।

१४ सेप्टेम्बर् दिनाङ्के सः पुनः स्पष्टीकरणार्थं एकं भिडियो प्रेषितवान् यत् "श्वः अहं दृष्टवान् यत् बहवः मित्राणि मां पृच्छन्ति यत् अहं एकं कक्षं भाडेन दातुम् इच्छामि वा। अहं वास्तवमेव वाक्हीनः आसम्। यदा विद्यालयः आरब्धः तदा मम एकस्य कक्षसहचरस्य छायाचित्रं नेटिजनैः गृहीतम्, तथा च तस्य भावः वर्धितः आसीत् अन्तर्जालस्य उपरि उक्तं, ते सर्वे दूरं गतवन्तः .

जिमु न्यूजः ताङ्ग शाङ्गजुन् इत्यस्य व्यक्तिगतं डौयिन् खातेः ताङ्ग शाङ्गजुन् इत्यस्य व्यक्तिगतं वेइबो खातेः च एकीकृतं करोति

प्रतिवेदन/प्रतिक्रिया