समाचारं

ते शिक्षकाः छात्राः च, सहचराः, बन्धुजनाः च सन्ति - बीजिंग-कुक्कुर-प्रशिक्षकाणां पुलिस-कुक्कुरानाञ्च मध्ये कथां पश्यन्तु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गपिङ्गपुलिसशिबिरे एतादृशः जनानां समूहः अस्ति ते युद्धकाले पुलिसाधिकारिणः रूपेण प्रशिक्षणकाले च शिक्षकरूपेण कार्यं कुर्वन्ति । ते नौनीलवर्णीयकवचं धारयन्ति स्म, परन्तु युद्धक्षेत्रं भिन्नकक्षायां आसीत् । ते कदापि त्रिपादमञ्चे न स्थितवन्तः, परन्तु ते विशेषतमाः "प्रशिक्षकाः" सन्ति । तेषां न केवलं व्यस्तं कार्यं भवति, अपितु श्वापदशिक्षणस्य, पालनस्य च गौरवपूर्णं दायित्वम् अपि अस्ति । ते बीजिंगनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य चाङ्गपिङ्गशाखायाः आपराधिकजागृतिदलस्य पुलिसकुक्कुरतकनीकीप्रबन्धनदलस्य पुलिसकुक्कुरसञ्चालकाः सन्ति।

"निरीक्षक"——कोक

प्रशिक्षकः वाङ्ग हुआन्युआन्

जातिः जर्मन-गोपालकः

श्वः आयुः अष्टवर्षः

व्यवसायः विस्फोटः दंशशिकारः च

"कोक", पुण्यकुक्कुरः। वर्गस्य "बॉस्" इति नाम्ना तस्य महती प्रतिष्ठा अस्ति तथा च सः श्वापददलस्य "कुक्कुरप्रतिभा" इति वक्तुं शक्यते सः विभिन्नेषु प्रमुखेषु सुरक्षाकार्येषु भागं गृहीतवान् अस्ति and bite competition held by the beijing public security bureau सः एकः वास्तविकः श्वः अस्ति त्रयः उत्तमाः छात्राः कक्षायां सत्या: "षट्कोणयोद्धा" सन्ति।

एतादृशस्य उत्कृष्टस्य छात्रस्य समर्पितः शिक्षकः अवश्यं भवति यदा सः अद्यापि पुलिस अधिकारी आसीत्, तदा "कोक" तस्य छात्रः अभवत्, ते एकत्र अध्ययनं कृतवन्तः, स्नातकसमारोहस्य प्रदर्शनेषु भागं गृहीतवन्तः एकत्र ते निकटसहभागिनः सन्ति। शिक्षकाणां छात्राणां च मध्ये ८ वर्षीयः मैत्री अपि आजीवनं सहचरता अस्ति "कोक" स्वस्य सेवानिवृत्तिकालस्य आरम्भं कर्तुं प्रवृत्तः अस्ति यत् यदा तेषां अवशिष्टशक्तिः उपयोक्तुं प्रवृत्ता भविष्यति तदा वयं प्रथमं आगमिष्यामः।

प्रशिक्षकस्य सन्देशः : कोक, अहं भवतः निवृत्तिजीवनस्य शुभकामनाम् अकरोमि, आशासे यत् भवान् स्वस्य निवृत्तिजीवनस्य आनन्दं लब्धुं शक्नोति, चोटैः सदायै मुक्तः भवितुम् अर्हति, मौनसहचरः च।

"अध्ययन समिति" - महाऋषि

प्रशिक्षकः ली वेइमिन्

जातिः स्प्रिंगर् स्पैनियल

श्वापदस्य आयुः षड् वर्षाणि

व्यवसायः विस्फोटक अन्वेषणम्

यदा ली वेमिनः प्रथमवारं एतत् स्प्रिंगर् स्पैनियलं दृष्टवान् तदा सः एतत् विशेषतया आध्यात्मिकं इति चिन्तयित्वा "महानऋषिः" इति प्रतिध्वनितनाम दत्तवान् ।

"महानऋषिः" एकः विस्फोट-परिचय-कुक्कुरः अस्ति यस्य गन्धस्य तीक्ष्ण-भावना अस्ति तथा च अवकाशदिनादिषु शिखर-कालेषु ली वेमिनः "महानऋषिः" च सुरक्षागस्तं, सुरक्षानिरीक्षणं, विस्फोटक-अन्वेषणं च करिष्यन्ति at stations and scenic spots इत्यत्र स्वयात्रा सुरक्षिता भवतु इति मिलित्वा कार्यं कुर्वन्तु। एषः उच्चबुद्धियुक्तः अतीव स्मार्टः कुक्कुरः अस्ति यस्य शिक्षणस्य अवगमनस्य च क्षमता प्रबलः अस्ति, निर्देशान् शिक्षणं अवगन्तुं च अतीव उत्तमः अस्ति, तथा च विविधवातावरणेषु कार्येषु च शीघ्रं अनुकूलतां प्राप्तुं शक्नोति। प्रशिक्षणविषयाणि कियत् अपि कठिनाः जटिलाः वा स्युः, यावत् भवन्तः कतिपयानि वाराः अभ्यासं कुर्वन्ति तावत् आवश्यकवस्तूनि निपुणतां प्राप्तुं शक्नुवन्ति । "उपविशतु, शयनं कुरुत, तिष्ठतु, अन्वेष्टुम्..." ली वेमिनः निर्देशं ददाति एव "महानऋषिः" शीघ्रं प्रतिक्रियां दातुं शक्नोति, स्वच्छतया सुव्यवस्थितैः च गतिभिः विना किमपि स्निग्धतां। अवश्यं प्रशिक्षणप्रक्रियायां यदि भवान् उत्तमं प्रदर्शनं न करोति तर्हि भवान् घबराहटः अथवा विषादितः अपि भविष्यति ।

कार्ये "महानऋषिः" विनोदी संवेदनशीलः च अस्ति, परन्तु जीवने सः नम्रतायाः, प्रियतायाः च पर्यायः अस्ति । इदं प्रत्येकं दृष्टिपातं, निर्देशं, गतिं च अवगच्छति यत् स्पृष्टः, आलिंगितः, प्रशंसितः च सति सुखी सन्तुष्टः च भविष्यति।

प्रशिक्षकस्य सन्देशः - एकः मौनसहचरः निष्ठावान् भागीदारः च इति नाम्ना अहं आशासे यत् भवान् "कुक्कुरः" यथाशक्ति प्रयतते, सहस्राणां परिवारानां शान्तिरक्षणार्थं मया सह कार्यं करिष्यति च।

"अनुशासन समिति" - sanfeng

प्रशिक्षकः शान हैलेई

जातिः जर्मन-गोपालकः

श्वापदस्य आयुः षड् वर्षाणि

व्यवसायः विस्फोटः दंशशिकारः च

"सानफेङ्ग, आगच्छतु।" इदं शान हैलेई इत्यस्य निर्देशेषु निष्ठावान् अस्ति तथा च तस्य आज्ञापालनं दृढं भवति, दूरतः इदं लम्बं शक्तिशाली च दृश्यते, अपराधिषु च प्रबलः निवारकप्रभावः भवति ।

शान हैलेई "सान्फेङ्ग" इत्यनेन सह कुक्कुरत्वात् एव अस्ति "सः सूर्य्यदिनेषु पङ्केन आच्छादितः भवति, वर्षभरि गन्धं च लभते" इति । "मम जीवनस्य प्रतिदिनं सानफेङ्गः प्रत्येकं आज्ञां सम्यक् श्रोष्यति, कदापि आलस्यं न करिष्यति वा पृष्ठतः न पतति। सः दलस्य आदर्शः अस्ति। अस्माकं मध्ये मौनबोधः विश्वासः च प्रशिक्षणक्षेत्रे मिशनेषु च परिष्कृतः भवति। "ते सन्ति .शिक्षकः छात्रः च, सहचरः, ज्ञातिः च इदं वक्तुं न शक्नोति, परन्तु एषः शान हैलेई इत्यस्य सर्वाधिकं निष्ठावान् रक्षकः, सर्वाधिकं विश्वसनीयः च सहचरः अस्ति।

प्रशिक्षकस्य सन्देशः - सानफेङ्ग, त्वं अतीव आज्ञाकारी शूरः च असि अहं तत् मिशनं स्मरामि यत् त्वं किञ्चित् श्रान्तः अभवम्, परन्तु त्वं सर्वथा आरामं न कृतवान् मम सर्वाधिकं इच्छा अस्ति यत् त्वं भवतः सद्पालनं कृत्वा अधिकं करोतु जनसुरक्षायां योगदानं मिलित्वा योगदानं ददाति।

एकपक्षस्य शान्तिरक्षणार्थं पार्श्वे पार्श्वे युद्धं कुर्वन्ति। एषः भावः दीप्ततारकाणां सदृशः, एषः मौनबोधः, अधिकं वक्तुं आवश्यकता नास्ति। एषा पुलिसबलस्य संचालकस्य, पुलिसकुक्कुरस्य च कथा अस्ति...

फोटो/चेन जिया, चांगपिंग शाखा, बीजिंग लोक सुरक्षा ब्यूरो

प्रतिवेदन/प्रतिक्रिया