समाचारं

ज़ेलेन्स्की - रूस-युक्रेन-सङ्घर्षस्य समाप्त्यर्थं "विजययोजना" सज्जा अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स-प्रेस् इत्यस्य १८ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १८ दिनाङ्के अवदत् यत् कीव् रूसदेशेन सह संघर्षस्य समाप्त्यर्थं “विजययोजनायाः” कृते “पूर्णतया सज्जः” अस्ति। सः पूर्वं अमेरिकीराष्ट्रपतिना जो बाइडेन् इत्यनेन सह योजनायाः विषये चर्चां करिष्यति इति अवदत्।
समाचारानुसारं ज़ेलेन्स्की नित्यं सायंकालस्य भाषणे अवदत् यत् "अद्य वयं वक्तुं शक्नुमः यत् अस्माकं विजययोजना पूर्णतया सज्जा अस्ति - सर्वे बिन्दवः। सर्वं निर्मितम् अस्ति। अधुना, सर्वाधिकं महत्त्वपूर्णं वस्तु तस्य निर्धारणस्य कार्यान्वयनम् अस्ति।
युक्रेनदेशस्य नेता गतसप्ताहे अवदत् यत् सः "अस्मिन् मासे" बाइडेन् इत्यनेन सह योजनायाः विषये चर्चां कर्तुं योजनां कृतवान्।
रूस-युक्रेन-देशयोः मध्ये ३० मासाधिकं यावत् द्वन्द्वः अस्ति, तस्मिन् समये घोषितः यदा युक्रेन-देशः रूसस्य कुर्स्क-नगरस्य केचन भागाः नियन्त्रितः आसीत्, मास्को-नगरं पूर्वीय-युक्रेन-देशं प्रति अगच्छत्
ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् "शान्तिस्य विकल्पः न भवितुम् अर्हति, युद्धं वा अन्यं किमपि हेरफेरं वा केवलं रूसस्य आक्रामकतां अन्यस्मिन् चरणे धकेलिष्यति। अस्माभिः युक्रेनदेशे सर्वेषु यूरोपेषु च विश्वसनीयं स्थायिसुरक्षां आनेतुं आवश्यकम्।
जेलेन्स्की इत्यनेन उक्तं यत् सः नवम्बरमासे अन्यस्य अन्तर्राष्ट्रीयशान्तिशिखरसस्य आतिथ्यं कर्तुं योजनां करोति यत् युद्धस्य समाप्त्यर्थं स्वस्य दृष्टिः परिभाषितुं शक्नोति। सभायां भागं ग्रहीतुं रूसदेशः आमन्त्रितः भविष्यति।
विदेशीयमाध्यमेन युक्रेनस्य “विजययोजनायाः” प्रमुखबिन्दवः प्रकाशिताः: नाटो-सङ्घस्य सदस्यता अपि
रूसस्य लेन्टा डॉट् कॉम् इत्यस्य १९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १८ दिनाङ्के स्वभाषणे घोषितवान् यत् "विजययोजना" निर्मितवती अस्ति। सः अवदत् यत् - "अस्माकं विजययोजना पूर्णतया सज्जा इति वक्तुं शक्यते, (सहितम्) सर्वे खण्डाः, सर्वे प्रमुखबिन्दवः, आवश्यकाः परिवर्तनाः कृताः, विवरणानि च निर्मिताः सन्ति सः अवदत् यत् कीवस्य कृते अधुना सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति एतस्याः योजनायोजनायाः कार्यान्वयनार्थम्।
प्रतिवेदने दर्शितं यत् फ्रांसदेशस्य "ले मोण्डे" इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् जेलेन्स्की इत्यस्य "विजययोजनायाः" एकः प्रमुखः बिन्दुः युक्रेनस्य नाटो-सङ्घटनम् अस्ति ।
जर्मनीदेशस्य बिल्ड्-पत्रिकायाः ​​अपि उद्धृत्य प्रतिवेदने उक्तं यत् योजनायां केषुचित् युद्धक्षेत्रेषु युद्धविरामं प्राप्तुं, द्वन्द्वं स्थगयितुं सम्झौतां कर्तुं च अन्तर्भवति। युक्रेनस्य राष्ट्रपतिसल्लाहकारः लिट्विन् अस्मिन् विषये टिप्पणीं कृतवान् यत् युक्रेनदेशः रूसदेशेन सह संघर्षस्य स्थगितीकरणस्य आंशिकयुद्धविरामस्य च विषये किमपि सम्झौतां कर्तुं न इच्छति। सः अपि अवदत् यत् ज़ेलेन्स्की वाशिङ्गटन-नगरस्य भ्रमणकाले स्वस्य "विजययोजनायाः" समर्थनं प्राप्तुं योजनां कृतवान्, न तु किमपि प्रकारस्य युद्धविरामस्य । युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता तस्य वचनस्य पुष्टिं कृतवान्। "न, युक्रेनदेशः युद्धस्य निरोधं कर्तुं न सहमतः भविष्यति" इति राजनयिकः अवदत् ।
प्रतिवेदन/प्रतिक्रिया