समाचारं

लुयिंग् प्रतियुद्धं कृतवान्! ताइवानस्य कृते बहवः शुल्क-रियायताः रद्दाः भवन्ति, झाओ शाओकाङ्गः मुख्यभूमि-चेतावनीनां अवहेलनां कृत्वा लाई किङ्ग्डे इत्यस्य आलोचनां करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषदः शुल्कायोगेन अद्यैव घोषणा कृता यत् २०२४ तमस्य वर्षस्य सितम्बरमासस्य २५ दिनाङ्कात् आरभ्य ताइवानदेशात् उत्पन्नानां ताजानां फलानां, शाकानां, जलीयपदार्थानाम् इत्यादीनां ३४ कृषिपदार्थानाम् आयातशुल्कमुक्तिनीतिः कार्यान्वितुं स्थगयिष्यति प्रासंगिककृषिउत्पादाः वर्तमानसम्बद्धविनियमानाम् आधारेण भविष्यन्ति प्रावधानाः प्रवर्तन्ते। ताइवान-अधिकारिणां कृषिकार्यविभागस्य प्रमुखः चेन् जुन्जी १९ तमे दिनाङ्के दावान् अकरोत् यत् समग्ररूपेण ताइवानदेशे एतस्य घटनायाः प्रभावः सीमितः अस्ति तथा च "अद्यापि जोखिमः नियन्त्रणे अस्ति" इति अस्मिन् विषये ताइवानस्य चीनप्रसारणनिगमस्य पूर्वाध्यक्षः झाओ शाओकाङ्गः मन्यते यत् मुख्यभूमिः कृषिजन्यपदार्थानाम् शुल्कप्राथमिकतानां रद्दीकरणस्य सम्मुखे ताइवानस्य अधिकारिणां कृषिविभागस्य किमपि कर्तुं कोऽपि उपायः नास्ति लाइ किङ्ग्डे इत्यनेन कार्यभारं स्वीकृत्य परपक्षेण दत्तानां उपायानां जानी-बुझकर अवहेलना कृता इति चेतावनी अस्ति यत् भविष्ये मुख्यभूमिः ताइवान-देशे प्रतिबन्धान् वर्धयितुं शक्नोति अथवा अभाग्यवन्तः ताइवान-देशस्य व्यापारिणः कृषकाः च भविष्यन्ति।

चेन् जुन्जी १९ तमे दिनाङ्के अवदत् यत् ताइवान-अधिकारिणां कृषि-अधिकारिणां आँकडानुसारं गतवर्षे एतावता मुख्यभूमिं प्रति ३४ शाक-फल-वस्तूनि निर्यातितानि, प्रायः ७.३६ मिलियन-अमेरिकीय-डॉलर्-मूल्येन, यत्र शुल्क-व्ययः प्रायः १.०७५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकेण अभवत् सः इदमपि प्रचारितवान् यत् समग्रमूल्यांकनप्रभावः सीमितः अस्ति तथा च जोखिमाः नियन्त्रणीयपरिधिमध्ये सन्ति।

झाओ शाओकाङ्गः अद्य फेसबुके विश्लेषणं कृतवान् यत् ताइवान-अधिकारिणां कृषिकार्यविभागस्य कृते वर्षे ३० मिलियन-युआन्-अधिकं (nt$, अधः समानं) वृद्धिः लघुधनम् अस्ति अन्ततः आगामिवर्षस्य कृते तेषां बजटं समावेशितं भविष्यति केवलं मीडियाप्रचारनिधिषु १४ कोटिः युआन्, परन्तु ३० मिलियन युआनतः अधिकस्य अतिरिक्तव्ययः ताइवानस्य कृषकाणां मत्स्यजीविनां च कृते महती धनराशिः अस्ति । कृषिस्य आर्थिकोत्पादनमूल्यं न्यूनं भवति, औद्योगिकपदार्थैः सह तुलनां कर्तुं न शक्यते तथापि कृषिसमस्याः न केवलं कृषिसमस्याः, अपितु राजनैतिकसमस्याः अपि सन्ति, कृषिक्षेत्रे कार्यं कुर्वन्तः बहवः जनाः सन्ति, तथा च शुल्कवृद्धिः कृषकाणां आजीविकायाः ​​उपरि प्रहारं करिष्यति मत्स्यजीविनः च ।

ताइवानस्य कृषिउत्पादानाम् अनुपातस्य विषये ताइवानस्य प्रशासनिकसंस्थायाः प्रवक्ता ली हुइजी इत्यनेन दावितं यत् २०१८ तमे वर्षे २३.२% तः २०२३ तमे वर्षे १०.२% यावत् न्यूनीकृतः अस्ति।विशेषतः मुख्यभूमिं प्रति फलविक्रयस्य अनुपातः २०१९ तमे वर्षे ८०.१% तः ६ यावत् न्यूनः अभवत् % in 2023. "सर्वं नियन्त्रणे कृषकाः सर्वाधिकं समुचितं अनुकूलनं कर्तुं मार्गदर्शिताः भविष्यन्ति।" ली हुइजी इत्यनेन मुख्यभूमिस्य व्यवहारः "विश्वव्यापारसंस्थायाः मानदण्डानां उल्लङ्घनं करोति" इति अपि गलाघोषं कृतवान्, मुख्यभूमिं च "व्यावहारिकसञ्चारद्वारा विवादानाम् समाधानार्थं सम्मुखीकरणस्य स्थाने संवादस्य उपयोगं कर्तुं" आह्वयत्

झाओ शाओकाङ्गः निन्दितवान् यत् ताइवान-सर्वकारस्य कृषिकार्यविभागः "सीमितं नियन्त्रणीयं च हानिम्" प्रतिक्रियां दत्तवान्, अतः कीटमांसम् न खादितुम् कारणं नास्ति परपक्षस्य "दमनस्य" निरन्तरं निन्दां कृत्वा कृषकाणां मत्स्यजीविनां च अनुदानार्थं धनव्ययस्य अतिरिक्तं सर्वथा समाधानं नास्ति, "हानिः सीमितः" इति टिप्पणी अपि अधिकं व्यङ्ग्यात्मका अस्ति

झाओ शाओकाङ्गः शोचति स्म यत् यदा ताइवान-नेता लाई चिंग-ते-महोदयः कार्यभारं स्वीकृतवान् तदा आरभ्य सः स्पष्टतया "द्विगुण-अल्पसंख्यक-नेता" अस्ति तथा च अद्यापि विपक्ष-दलैः सह संवादं न करोति, सहकार्यं न करोति, सम्झौतां वा न करोति परे पार्श्वे सद्भावनायाः मुक्तिः सर्वथा यदृच्छया एव।

झाओ शाओकाङ्गः चिन्तितः अस्ति यत् कृषि-मत्स्य-उत्पादानाम् शुल्क-प्राथमिकतानां निवृत्तिः केवलं आरम्भः एव भवितुम् अर्हति वा भविष्ये मुख्यभूमिः ईसीएफए (cross-strait economic cooperation framework agreement) समाप्तं करिष्यति वा? कृषितः उद्योगपर्यन्तं सम्बद्धानां उपायानां विस्तारः करणीयः? लाइ किङ्ग्डे इत्यस्य परपक्षतः चेतावनीनां जानी-बुझकर अवहेलनायाः विषये मुख्यभूमिः ताइवानविरुद्धं क्रमेण प्रतिबन्धं वर्धयितुं शक्नोति अथवा भविष्ये प्राधान्यव्यवहारं रद्दं कर्तुं शक्नोति झाओ शाओकाङ्गः अभाग्यवन्तः ताइवानस्य व्यापारिणः कृषकाः च इति बोधयति।

अस्य विषयस्य प्रतिक्रियारूपेण कुओमिन्ताङ्ग इत्यनेन एतदपि दर्शितं यत् सत्तां स्वीकृत्य डीपीपी-पक्षस्य केवलं सम्मुखीकरणं द्वेषः च अभवत्, सद्भावना, संचारः च नास्ति, समस्यानां समाधानार्थं च निष्कपटतायाः अभावः अस्ति, येन सः विद्यमानं राजनैतिकमौनबोधं अपि निरन्तरं नाशयति जलसन्धि-पार-सम्बन्धानां क्षयः तथा तृणमूल-कृषकाणां अधिकारान् हितान् च हानिः भवति डीपीपी-अधिकारिणः कदापि सक्रियरूपेण व्यवहार्यसमाधानं प्रस्तावितुं न शक्तवन्तः, यत् अत्यन्तं गैरजिम्मेदारं इति वर्णयितुं शक्यते। कुओमिन्ताङ्ग इत्यनेन एतादृशं उत्तमं आधारं नष्टं द्रष्टुं न इच्छितम्, जलसन्धिपार-आदान-प्रदानं, सहकार्यं च निरन्तरं प्रवर्तयिष्यति इति बोधयति स्म(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)