समाचारं

अष्टमः राष्ट्रियः इण्डोर-स्काईडाइविंग् (विण्ड टनल) चॅम्पियनशिपः चोङ्गकिङ्ग्-नगरे उद्घाट्यते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयः, द्वौ, एकः, उड्डीयताम् ! १९ सितम्बर् दिनाङ्के प्रातःकाले लिआङ्गजियाङ्ग-नव-मण्डलस्य जिहुआ-उद्याने ८ तमे चीन-क्रीडा-लॉटरी-२०२४-राष्ट्रीय-इण्डोर-स्काईडाइविंग् (विण्ड-सुरङ्ग)-चैम्पियनशिप्-क्रीडायाः आरम्भः अभवत् त्रयः दिवसाः अन्तः देशे सर्वत्र ११ आकाशगतिदलानां १०० तः अधिकाः सदस्याः वायुसुरङ्गे "उड्डयनपुरुषाः" इति परिणमन्ति, येन इण्डोर-स्काईडाइविंग-कौशलेषु स्पर्धा भविष्यति
▲१९ सितम्बर् दिनाङ्के जिहुआ पार्क्, लिआङ्गजियाङ्ग न्यू डिस्ट्रिक्ट् इत्यत्र प्रतियोगिनः चतुर्णां मॉडलिंग् प्रतियोगितायां प्रतिस्पर्धां कुर्वन्ति स्म । रिपोर्टर झांग जिन्हुई/विजुअल चोंगकिंग द्वारा फोटो
अयं कार्यक्रमः चीनदेशे उच्चस्तरीयः, उच्चस्तरीयः, बृहत्तमः च एतादृशः कार्यक्रमः इति कथ्यते, अष्टमवारं च चोङ्गकिङ्ग्-नगरे आयोजितः अस्ति अस्मिन् समये मकाऊ-इण्डोर-स्काईडाइविंग्-सङ्घः प्रथमवारं प्रतियोगितायाः कृते पञ्जीकरणं कृतवान् । मकाऊ इण्डोर स्काईडाइविंग् फेडरेशनस्य १३ वर्षीयः एथलीटः ताङ्ग झानिङ्गः त्रयोऽपि समानेषु अन्तर्राष्ट्रीयस्पर्धासु भागं गृहीतवती अस्ति सा चोङ्गकिंगस्य प्रतियोगितास्थलेषु, पवनसुरङ्गसुविधासु, वायुगुणवत्तायाः च विषये अतीव सन्तुष्टा अस्ति, तथा च आशास्ति यत् क मैत्रीपूर्णं उष्णं च वातावरणम्।
संवाददाता ज्ञातवान् यत् इवेण्ट् उपकरणं विश्वस्तरीयं ब्राण्ड् ifly पवनसुरङ्गसाधनम् अस्ति यत् चोङ्गकिंग जिहुआ पार्केन प्रवर्तितम् अस्ति वायुवेगः प्रतिघण्टां २५५.६ किलोमीटर् यावत् भवितुं शक्नोति, यत् प्रायः १८ स्तरीयस्य बवंडरस्य बराबरम् अस्ति। वायुसुरङ्गे क्रीडकाः वायुशक्तिं प्रयुज्य वायुतले प्लवन्ति, हस्तपादयोः सहकार्यं कृत्वा गुरुत्वाकर्षणकेन्द्रे परिवर्तनं च कुर्वन्ति
▲१९ सितम्बर् दिनाङ्के लिआङ्गजियाङ्ग-नव-मण्डलस्य जिहुआ-उद्याने पवन-सुरङ्ग-उपकरणानाम् वायु-वेगः अन्ये च आँकडा: पर्दायां प्रदर्शिताः आसन् रिपोर्टर झांग जिन्हुई/विजुअल चोंगकिंग द्वारा फोटो
अस्मिन् स्पर्धायां १२ प्रतियोगिताकार्यक्रमाः सन्ति, यत्र पुरुष-महिला-एकलगतिशील-दौडः, द्वि-गतिशील-दौडः, मूलभूत-उड्डयनम्, द्विगुण-प्रतिरूपणं, चतुर्गुण-प्रतिरूपणं, पुरुष-महिला-व्यक्तिगत-स्टन्ट्, मुक्तशैली इत्यादयः सन्ति सर्वासु स्पर्धासु ५ राउण्ड् भवन्ति, तथा च सम्पूर्णाः गोलाः वैधः इति मन्यन्ते ५ वृत्तेषु सर्वोत्तमः परिणामः गृहीतः भविष्यति, अन्ते च पदकानि प्रदत्तानि भविष्यन्ति । स्पर्धा निःशुल्कं सर्वेषां कृते उद्घाटिता च अस्ति, जनसदस्याः च इण्डोर-स्काईडाइविंग् इत्यस्य आकर्षणं निकटतः अनुभवितुं शक्नुवन्ति ।
▲१९ सितम्बर् दिनाङ्के लिआङ्गजियाङ्ग-नव-मण्डलस्य जिहुआ-उद्याने प्रतियोगिनः एकस्मिन् गतिशील-दौड-स्पर्धायां प्रतिस्पर्धां कुर्वन्ति स्म । रिपोर्टर झांग जिन्हुई/विजुअल चोंगकिंग द्वारा फोटो
"विमानस्य आकाशगतिक्रीडायाः तुलने, इण्डोर-स्काईडाइविंग् (पवनसुरङ्ग) उच्चा उड्डयनसुरक्षा, न्यूनव्ययः च अस्ति। विश्वस्य विभिन्नेषु देशेषु लोकप्रियः विमाननक्रीडा अभवत् तथा च सामाजिकसमूहानां कृते उपयुक्तः अस्ति राज्यक्रीडासामान्यप्रशासनस्य झाङ्गकैक्सिया वायुयाननियन्त्रणकेन्द्रस्य क्रीडाविभागद्वितीयेन उक्तं यत् केन्द्रं राष्ट्रियसुष्ठुतायाः प्रचारं कुर्वन् विमाननक्रीडायाः प्रचारं च करोति यतः इण्डोरस्काईडाइविंग् अधिकाधिकान् उत्साहीजनान् भागं ग्रहीतुं आकर्षितवान्।
जिहुआ पार्कस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सामान्याः नागरिकाः इण्डोर-स्काईडाइविंग्-क्रीडायां भागं गृहीत्वा सुरक्षां सुनिश्चित्य स्वतन्त्रतया उड्डयनस्य भावः अनुभवितुं शक्नुवन्ति। प्रशिक्षणस्य अवधिपश्चात् सामान्यजनाः उपरि अधः च प्लवङ्गं, हस्तस्थापनं च इत्यादीनि आन्दोलनानि अपि कर्तुं शक्नुवन्ति । जिहुआ पार्क् इत्यनेन पूर्वं इण्डोर स्काईडाइविंग् (विन्ड् टनल) अन्तर्राष्ट्रीयआमन्त्रणप्रतियोगिता, एशियाई चॅम्पियनशिप् च आयोजिता अस्ति, अग्रिमे चरणे उच्चतरमानकैः विश्वस्तरीयकार्यक्रमानाम् आतिथ्यं कर्तुं योजना अस्ति
प्रतिवेदन/प्रतिक्रिया