समाचारं

अस्माकं देशः उत्कृष्टानां क्रीडकानां कृते "पेन्शनबीमां क्रीणाति"! क्रीडकाः ६० वर्षाणि यावत् मासिकं बीमालाभान् प्राप्तुं शक्नुवन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

cctv news, beijing, september 19 (reporter tang jing) चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य आर्थिकस्वरस्य "विश्ववित्तम्" इत्यस्य अनुसारं एथलीट्-संरक्षणं एकः व्यावहारिकः विषयः अस्ति यः देशे विदेशे च बहु ध्यानं आकर्षितवान् अस्ति। १९ तमे दिनाङ्के सर्वचीनक्रीडाप्रतिष्ठानेन आरब्धा "उत्कृष्टक्रीडकानां आजीवनं संरक्षणार्थं जनकल्याणपरियोजना" राज्यक्रीडासामान्यप्रशासने विमोचिता, यत् क्रीडकानां कृते आजीवनं पेन्शनसंरक्षणं प्रदातुं वाणिज्यिकबीमायाः उपयोगस्य अग्रणी आसीत् एषा परियोजना अस्माकं देशे क्रीडायाः विकासं कथं प्रवर्धयिष्यति ? क्रीडकानां कृते कानि रक्षणानि प्रदत्तानि भविष्यन्ति ?
पत्रकार सम्मेलन स्थल
एथलीट्-चिन्तानां अधिक-प्रभावित-समाधानार्थं अस्माकं देशे प्रतिस्पर्धात्मक-क्रीडा-स्तरस्य सुधारं प्रवर्धयितुं च चीन-राष्ट्रीय-क्रीडा-प्रतिष्ठानेन आरब्धा "उत्कृष्ट-क्रीडकानां कृते आजीवन-गारण्टी-दान-परियोजना" १३० उत्कृष्ट-क्रीडकानां कृते क्रीता भविष्यति, ये करिष्यन्ति | २०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायां "पेंशन-सुरक्षा"-क्रीडायां शीर्ष-त्रयाणां मध्ये भवितुं शक्नुवन्ति, क्रीडकाः ६० वर्षाणि यावत् मासिकं जीवन-सुरक्षां प्राप्तुं शक्नुवन्ति ।
अखिल-चीन-क्रीडा-प्रतिष्ठानस्य अध्यक्षः वाङ्ग-वेइडोङ्गः अवदत् यत्, "अस्याः जनकल्याण-परियोजनायाः कार्यान्वयनम् अखिल-चीन-क्रीडा-प्रतिष्ठानस्य एकः अभिनवः प्रयासः अस्ति यत् सामाजिकशक्तयः जनकल्याण-दान-कार्ययोः सक्रियरूपेण भागं ग्रहीतुं मार्गदर्शनं कर्तुं, तथा च एतत् कर्तुं नूतनयुगे क्रीडकानां रक्षणे उत्तमं कार्यं भवति ” इति ।
पेरिस-ओलम्पिक-क्रीडायाः दौड-पदयात्रा-विजेता याङ्ग-जिआयुः अवदत् यत् "उत्कृष्ट-क्रीडकानां कृते आजीवन-गारण्टी-दान-परियोजना" एथलीट्-चिन्तानां निवारणं कर्तुं शक्नोति, तेषां कृते उत्तम-मानसिक-दृष्टिकोणेन प्रशिक्षण-प्रतियोगितायां च समर्पयितुं साहाय्यं कर्तुं शक्नोति।
याङ्ग जियायुः अवदत् यत् - "एतत् न केवलं अस्माकं कृते आर्थिकदृष्ट्या गारण्टी अस्ति, अपितु समाजात् उद्यमात् च अस्माकं क्रीडकानां परिचर्या समर्थनं च दर्शयति। वयं क्रीडकाः विशेषतः सेवानिवृत्तेः अनन्तरं नूतनं कार्यवातावरणं स्वीकृत्य नूतनानि वस्तूनि अपि ज्ञातव्यानि .
पेरिस ओलम्पिक दौड पादचालनविजेता याङ्ग जियायु
पेरिस-ओलम्पिक-क्रीडायाः जिम्नास्टिक-विजेता लियू याङ्ग् इत्यस्य अपि एतादृशी भावना आसीत् सः अवदत् यत् - "प्रशिक्षणस्य अतिरिक्तं अन्येषु करियरेषु च अस्माकं कृते अधिकं समर्थनम् अस्ति । एतत् अस्मान् भविष्यस्य कृते अपि अधिकं गारण्टीं ददाति तथा च अस्मान् let us इति कर्तुं शक्नोति।" अस्माकं क्रीडकानां करियर-क्रीडायां स्पर्धायां प्रशिक्षणे च अधिकं समर्पयामः” इति ।
चीनप्रशान्तबीमासमूहः अस्याः परियोजनायाः अण्डरराइटिंगकम्पनी अस्ति, यः एथलीट्-क्रीडकानां कृते आजीवनं पेन्शन-संरक्षणं प्रदातुं वाणिज्यिकबीमायाः उपयोगस्य अग्रणी अस्ति चीनप्रशान्तबीमासमूहस्य अध्यक्षः फू फैन् इत्यनेन उक्तं यत् पूर्वं केचन उत्कृष्टाः क्रीडकाः निवृत्तेः अनन्तरं रोजगारे जीवने च समस्यानां सामनां कुर्वन्ति स्म अधुना तेभ्यः एतादृशरीत्या पेन्शनसुरक्षां प्रदातुं उत्कृष्टक्रीडकान् देशस्य कृते गौरवं प्राप्तुं प्रोत्साहयितुं शक्यते। .
फू फैन् अवदत् यत् - "प्रतिस्पर्धात्मकक्रीडासु भागं ग्रहीतुं अधिकानि उत्कृष्टानि आरक्षितप्रतिभानि आकर्षयिष्यति तथा च विश्वस्य शीर्षस्थेषु आयोजनेषु चीनस्य प्रभावं निरन्तरं वर्धयिष्यति। अहं मन्ये यत् एतस्य महत् महत्त्वम् अस्ति। अतः वयं सक्रियरूपेण भागं गृह्णीमः।
यदि क्रीडा प्रबलं भवति तर्हि चीनदेशः बलवान् भविष्यति, राष्ट्रियक्रीडा समृद्धा चेत् क्रीडा समृद्धा भविष्यति। अन्तिमेषु वर्षेषु मम देशस्य एथलीट्-संरक्षणकार्यं क्रमेण सुधरितम्, नीतिस्तरस्य च सुरक्षा-उपायानां श्रृङ्खला आरब्धा, यत्र एथलीट्-अक्षमता-परस्पर-सहायता-बीमा, उच्च-शिक्षा-सहायता, प्रमुख-विकलाङ्ग-चिकित्सा-सहायता, विशेष-कष्ट-जीवन-भत्ता, तथा च दिग्गज एथलीट्-प्रशिक्षकाणां कृते राष्ट्रिय-समर्थनं केयर-कोषः तथा सेवानिवृत्त-एथलीट्-रोजगार-उद्यम-समर्थन-कोषः इत्यादीनां परियोजनानां कृते हार्डवेयर-बीमा-सहितं उद्योग-सुरक्षा-प्रणाली निर्मितवती, यत्र देशे सर्वत्र ८००,००० तः अधिकाः एथलीट्-प्रशिक्षकाः च सन्ति, येन मूलभूत-संरक्षणं प्रदत्तम् अस्ति अधिकांशस्य क्रीडकानां जीवनं भवति।
पार्टी नेतृत्वसमूहस्य सदस्यः राज्यस्य क्रीडासामान्यप्रशासनस्य उपनिदेशकः च झोउ जिन्कियाङ्गः अवदत् यत्, "क्रीडासामान्यप्रशासनं क्रीडाजनकल्याणकारीबलानाम् विकासस्य पालनं समर्थनं च निरन्तरं करिष्यति, अधिकानि इच्छुकाः सक्षमाः उद्यमाः मार्गदर्शनं च प्रोत्साहयन्ति च, सामाजिकसङ्गठनानि व्यक्तिश्च क्रीडा-उद्योगे सम्मिलितुं, तथा च एकस्याः क्रीडाशक्तेः स्वप्नस्य साकारीकरणाय अधिकं बलं सङ्गृहीतवन्तः।”
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति उपभोक्तारः केन्द्रीयप्रसारणजालस्य "वुडपेकर उपभोक्तृशिकायतमञ्चस्य" माध्यमेन अपि ऑनलाइनशिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः cctv इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया