समाचारं

[video] ध्यानं, अग्रे स्थितस्य कारस्य ब्रेक लाइट् प्रज्वलितः अस्ति!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:14
याङ्गजी इवनिङ्ग् न्यूज इत्यनेन १९ सितम्बर् दिनाङ्के वृत्तान्तः (रिपोर्टरः गुओ यिपेङ्गः, संवाददाता सु जिओक्सुआन्) अद्यैव शङ्घाई-वुहान-एक्सप्रेस्वे-मार्गस्य नानजिङ्ग्-खण्डे चालकः चेन् वाहनचालनकाले विचलितः भूत्वा अग्रे मन्दं गच्छन्तं कृष्णवर्णीयं कारं मारितवान् विशालः प्रभावः, कृष्णवर्णीयः कारः पतितः ततः तस्य पुरतः स्थितं वाहनम् अग्रे आहतवान्, येन यातायातदुर्घटना अभवत् यस्मिन् त्रीणि वाहनानि भिन्न-भिन्न-अवस्थायां क्षतिग्रस्ताः अभवन् । दिष्ट्या त्रयाणां वाहनानां चालकाः यात्रिकाः च आसनमेखलाः बद्धाः आसन्, ते गम्भीररूपेण क्षतिग्रस्ताः न अभवन् ।
अस्य दुर्घटनायाः प्रतिक्रियारूपेण यातायातपुलिसः अवदत् यत् वाहनचालनकाले भवन्तः ध्यानं दातव्याः, सर्वदा मार्गस्य स्थितिं अवलोकयन्तु, अग्रे वाहनस्य गतिशीलतायाः परितः वाहनानां चालनस्थितेः च विषये ध्यानं दातव्याः, मध्ये सुरक्षितं दूरं स्थापयन्तु वाहनानि, तथा राजमार्गे वाहनदूरता आवश्यकतानां सख्तीपूर्वकं पालनं कुर्वन्तु तदनुसारं उचितवेगेन चालयन्तु तथा च अग्रे वाहनात् दूरीं निर्वाहयन्तु येन स्वयमेव पर्याप्तं प्रतिक्रियासमयं ब्रेकिंगदूरता च भवति।
"सुरक्षितं दूरं" किम् ? सुरक्षितं दूरं वाहनचालनकाले पृष्ठतः वाहनस्य पुरतः वाहनस्य च मध्ये आवश्यकं दूरं निर्दिशति यत् अग्रे वाहनेन सह आकस्मिकं टकरावं न भवेत् सामान्यतया यानस्य वेगः यथा शीघ्रं भवति तथा यानं यावत् अधिकं भारं भवति तथा वाहनानां मध्ये सुरक्षितं दूरं दीर्घं भवति ।
अतः, कारयोः मध्ये सुरक्षितं दूरं भवितुं कानूनी आवश्यकता अस्ति वा ? "चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनस्य" अनुच्छेदः ४३ निर्धारयति यत् - एकस्मिन् लेने गच्छन्तीनां मोटरवाहनानां कृते पृष्ठतः वाहनस्य अग्रे वाहनात् सुरक्षितं दूरं स्थापयितव्यं यत् आपत्कालीनब्रेकिंगपरिहाराय पर्याप्तं भवति। "चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनस्य कार्यान्वयनविनियमानाम्" अनुच्छेदः ८० निर्धारयति यत् यदा मोटरवाहनं राजमार्गे चालयति तथा च गतिः प्रतिघण्टां १०० किलोमीटर् अधिका भवति तदा तस्य दूरं स्थापनीयम् समानमार्गस्य पुरतः वाहनात् १०० मीटर् दूरे, तथा च वेगः १०० किलोमीटर् प्रतिघण्टातः न्यूनः भवति, तस्मिन् एव लेन् मध्ये पुरतः वाहनस्य दूरं समुचितरूपेण न्यूनीकर्तुं शक्यते, परन्तु न्यूनतमं दूरं न कर्तव्यम् ५० मीटर् तः न्यूनं भवेत् ।
वाहनानां मध्ये दूरस्य सम्यक् न्यायः कथं करणीयः इति अद्यापि केषाञ्चन चालकानां कृते महती "चुनौती" अस्ति यातायातपुलिसः स्मरणं कृतवान् यत् राजमार्गे राजमार्गे आभासी-वास्तविक-लेन-विभाजन-रेखायाः प्रत्येकस्य सेट्-मध्ये दूरी १५ मीटर् भवति चालयन्, भवन्तः अग्रे वाहनस्य पङ्क्तौ स्थातव्यं प्रायः ७ सेट् दूरं स्थापयन्तु। यदा वाहनस्य गतिः 100km/h तः न्यूना भवति तदा भवन्तः न्यूनातिन्यूनं 5 समूहाः दूरीः स्थापयितव्याः तदा भवन्तः वाहनानां मध्ये सुरक्षितं दूरं स्थापयितुं वाहनस्य दूरीपुष्टिचिह्नानि, वाहनस्य दूरीपुष्टिकरणसहायकरेखासु च ध्यानं दातुं शक्नुवन्ति।
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया