समाचारं

७३ वर्षीयः वाङ्ग शी - मम जीवने सर्वाधिकं भाग्यशाली वस्तु अस्ति यत् मम भार्यायाः विवाहः यस्याः प्रेम्णि अहं १२ वर्षाणि यावत् अस्मि।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायाः सभागारस्य मध्ये एकं हड़ताली दम्पती स्पर्धां द्रष्टुं हस्तं गृहीत्वा आसीत् ।

तस्य धूसरकेशाः, मुखस्य कुरुकाः च सन्ति, परन्तु सः अद्यापि ऊर्जावानः अस्ति, तस्याः शरीरे कालः कदापि किमपि लेशं न त्यक्तवान् इव यौवनं सुन्दरं च अस्ति

३० वर्षाणां मध्ये स्थितौ दम्पती ७३ वर्षीयः "रियल एस्टेट् गॉडफादर" वाङ्ग शी तस्य ४३ वर्षीयः पत्नी तियान पुजुन् च अस्ति ।

यदा तस्य परितः जनाः अद्यापि स्वस्य आयुः अन्तरं दृष्ट्वा आश्चर्यचकिताः आसन् तदा वाङ्ग शी स्नेहेन अवदत् यत् "मम जीवनस्य सर्वाधिकं भाग्यशाली वस्तु अस्ति यत् मम भार्यायाः विवाहः यस्याः प्रेम्णि अहं १२ वर्षाणि यावत् अस्मि" इति

कदाचित् व्यापारजगति आधिपत्यं कृतवान् अयं स्थावरजङ्गम-उद्यमी अधुना प्रेम्णा एतावत् आकृष्टः अस्ति ।

सप्ततिवर्षीयः अपि वाङ्ग शी इत्यस्य हृदयं कीदृशी फडफडयितुं शक्नोति तथा च कीदृशः प्रेम्णः ३३ वर्षीयं आयुः अन्तरं पारं कृत्वा विवाहस्य प्रासादं हस्तेन हस्तेन प्रवेशं कर्तुं शक्नोति?

२०१८ तमस्य वर्षस्य अक्टोबर्-मासे न्यूयोर्क-नगरस्य रात्रौ आकाशः तारा-आकाशगङ्गा इव उज्ज्वलः आसीत् । उच्चस्तरीयपुरस्कारसमारोहे वाङ्ग शी दृढतया किन्तु सौम्यनेत्रेण चर्चायाः अधः स्थितवान् । यदा सः ट्राफीं प्राप्य उक्तवान् तदा प्रेक्षकाः निःश्वासं धारयन्ति स्म ।

"मम पत्नी तियान पुजुन् इत्यस्मै धन्यवादः।"

एतत् सरलं वाक्यं बमगोला इव दृश्ये कोलाहलं जनयति स्म यत् वाङ्ग शी इत्यनेन प्रथमवारं सार्वजनिकरूपेण तियान पुजुन् इत्यनेन सह विवाहः स्वीकृतः ।

प्रेक्षकाणां मध्ये तियान पुजुन् इत्यस्य नेत्रेषु अश्रुपातः आसीत्, परन्तु अधरेषु प्रसन्नं स्मितं आसीत् ।

बहुवर्षेभ्यः सा मौनेन बहिः जगतः संशयं आलोचनां च सहते, अद्यत्वे च, सा जनमान्यतां प्राप्तवती;

तस्मिन् स्थले उष्णतालीवादनं जातम्, दम्पत्योः निष्कपटभावनाभिः बहवः जनाः भावविह्वलाः अभवन् ।

१९५१ तमे वर्षे गुआङ्गडोङ्ग-राज्यस्य शान्तौ-नगरे साधारणकुटुम्बे वाङ्ग-शि-इत्यस्य जन्म अभवत् ।

तस्मिन् समये चीनदेशः अतीव संकटग्रस्तः आसीत्, अयं साधारणः शिशुः सुधारस्य, उद्घाटनस्य, व्यापारजगति वर्चस्वस्य च प्रवृत्तिनिर्माता भविष्यति इति कोऽपि न चिन्तयिष्यति स्म

१९८७ तमे वर्षे ३६ वर्षीयः वाङ्ग शी इत्यनेन आश्चर्यजनकः निर्णयः कृतः यत् सः स्वस्य लोहकार्यस्य त्यागपत्रं दत्तवान् । तस्मिन् काले व्यवसायस्य आरम्भार्थं स्थिरं कार्यं त्यक्त्वा निःसंदेहं महत् जोखिमम् आसीत् ।

परन्तु वाङ्ग शी इत्यस्य दृढं विश्वासः अस्ति यत् ये सज्जाः सन्ति तेषां कृते अवसराः सर्वदा आगच्छन्ति।

पूर्णतया उत्साहेन सः सुधारस्य, उद्घाटनस्य च अग्रणीं शेन्झेन्-नगरं आगत्य स्वस्य उद्यमशीलतायाः यात्रां आरब्धवान् ।

यदा सः प्रथमवारं शेन्झेन्-नगरम् आगतः तदा वाङ्ग शी इत्यस्य दूरदृष्टि-व्यापारयोजना नासीत् सः अत्यन्तं मूलभूत-व्यापारेण आरब्धवान् - मक्का-विक्रयणम् ।

तस्य तीक्ष्णव्यापारभावनायाः निर्णायकनिर्णयक्षमतायाः च कारणेन सः केवलं एकस्मिन् वर्षे ३० लक्षं धनं अर्जितवान् ।

आर्थिकसमर्थनेन वाङ्ग शी स्वस्नायुषु फ्लेक्स् कर्तुं आरब्धवान्, तस्य व्यापारिकस्पर्शकाः जापानीवाद्ययन्त्राणां यावत् भोजनं, वस्त्रं, आवासं, परिवहनं च यावत् सर्वेषु वर्गेषु विस्तृताः अभवन्, येन जनानां दैनन्दिनजीवनस्य प्रायः प्रत्येकं पक्षं आच्छादितम्

१९८८ तमे वर्षे वाङ्ग शी इत्यनेन पुनः स्वस्य व्यापारिकदृष्टिः प्रदर्शिता ।

तस्य मतेन अर्थव्यवस्थायाः विकासेन, नगरीकरणस्य उन्नत्या च गृहाणि निश्चितरूपेण युवानां कृते तात्कालिका आवश्यकता भविष्यति, मूल्यानि च अनिवार्यतया तीव्रगत्या वर्धयिष्यन्ति |.

एतत् अवसरं गृहीत्वा वाङ्ग शी इत्यनेन अद्यत्वे प्रसिद्धा स्थावरजङ्गमकम्पनी वाङ्के इति संस्था स्थापिता ।

वाङ्ग शी इत्यस्य भविष्यवाणी सम्यक् आसीत् तस्य नेतृत्वे वन्के द्रुतगत्या उत्थितः ।

केवलं वर्षत्रयानन्तरं १९९१ तमे वर्षे वन्के शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां प्रथमासु कम्पनीषु अन्यतमः अभवत् ।

तथापि सफलता प्रायः मूल्येन सह आगच्छति ।

यदा वाङ्ग शी इत्यस्य करियरः उड्डीयमानः आसीत् तदा तस्य प्रथमः विवाहः समाप्तः ।

तस्मिन् समये वाङ्ग शिः सर्वं दिवसं सामाजिकसङ्गतिषु, व्यापारयात्रासु च व्यस्तः आसीत्, तस्य पत्नी वाङ्ग जियाङ्गसुई इत्यस्याः युवानः पुत्रीयाः च सह गन्तुं अल्पः समयः आसीत्

२००६ तमे वर्षे वाङ्ग शी इत्यस्य विवाहे एकः दुर्घटना एकः मोक्षबिन्दुः अभवत् ।

तस्य पूर्वपत्न्या वाङ्ग जियाङ्गसुई इत्यस्याः कारदुर्घटना अभवत्, तस्य एकस्मिन् नेत्रे अपि प्रायः अन्धा आसीत् तथापि यदा तस्य पत्नी एतादृशी गम्भीरा चोटं प्राप्नोत् तदा अपि वाङ्ग शी इत्यस्याः चिन्तायाः समयः नासीत्, सः व्यापारजगति यात्रां कुर्वन् आसीत्

एषः कारदुर्घटना तेषां विवाहे एकः मोक्षबिन्दुः अभवत्, अन्ततः २०१२ तमस्य वर्षस्य जनवरीमासे तलाकस्य घोषणा अभवत् ।

तलाकस्य केवलं मासद्वयानन्तरं वाङ्ग शी, तियान पुजुन् च स्वसम्बन्धं सार्वजनिकं कृतवन्तौ, ये प्रेमिणः ३० वर्षाणाम् अन्तरे आसन्, ते तत्क्षणमेव जनमतस्य केन्द्रबिन्दुः अभवन् ।

अस्मात् पूर्वं तियान् पुजुन् इति नाम अद्यापि अधिकांशजनानां कृते अपरिचितम् आसीत् ।

सा बहुवर्षेभ्यः मनोरञ्जनक्षेत्रे अस्ति यद्यपि सा परिश्रमं करोति तथापि तारायुक्ते मञ्चे सा कदापि चिह्नं कर्तुं न शक्नोति।

तस्मिन् समये सा सम्भवतः कदापि न चिन्तितवती यत् एकस्मिन् दिने सा राष्ट्रिय-अवधानस्य केन्द्रं भविष्यति, किं पुनः व्यापारिक-उद्यमस्य वाङ्ग-शि-इत्यस्य भागीदारः इति ।

द्वयोः परस्परं मिलनस्य विषये बहवः अफवाः आसन्, परन्तु सत्यं आश्चर्यं जनयति ।

ते चेउङ्ग् काङ्ग् ग्रेजुएट् स्कूल् आफ् बिजनेस इत्यत्र यदृच्छया न मिलितवन्तः, यथा बहिः जनाः अनुमानं कृतवन्तः, अपितु साधारणव्यापारकार्यक्रमे परिचिताः अभवन्

तस्मिन् समये तियान पुजुन् अभिनयवृत्त्याः स्थावरजङ्गमपरामर्शदातृउद्योगे परिवर्तनस्य प्रयासं आरब्धवती आसीत् सा मुख्यभूमियां हाङ्गकाङ्ग-मित्राणां निवेशं कर्तुं स्वस्य सम्पर्कस्य क्षमतायाः च उपरि अवलम्बते स्म

अस्मिन् एव क्रमे सा सौभाग्यं प्राप्तवती यत् सा वाङ्ग शी सहितं स्थावरजङ्गम-उद्योगस्य बृहत्-पुरुषान् परिचितवती ।

२०१२ तमस्य वर्षस्य जनवरीमासे तियान पुजुन् सामाजिकमञ्चेषु ब्रेज्ड् शूकरमांसस्य एकं फोटो स्थापितवान्, यत्र शीर्षकं लिखितम् आसीत् यत् "अन्ततः 'बेन्बेन्' इत्यनेन पक्वं ब्रेज्ड् शूकरमांसस्य स्वादनं कृतवान् एतत् साधारणं प्रतीयमानं स्वादिष्टं भोजनं साझां कृतवान्, परन्तु "बेन्बेन्" इत्यस्य कारणात् "मूर्ख" इति उपनाम जन-अटकल-प्रवर्तनं कृतवान् ।

"बेन्बेन्" इति वाङ्ग शी इत्यस्य उपनाम इति निष्पद्यते ।

इदं वेइबो-पोस्ट् शान्त-सरोवर-मध्ये क्षिप्तं शिलाखण्डं इव आसीत्, यत् तरङ्गं जनयति स्म ।

तदनन्तरं मासेषु तियान पुजुन् सामाजिकमञ्चेषु वाङ्गशी इत्यनेन सह आत्मीयसम्बन्धस्य संकेतं बहुवारं दत्तवान्, प्रत्येकं समये जनसमूहेषु उष्णचर्चाम् आरब्धवान्

एतादृशी दूरस्थवृत्तिः न केवलं जनस्य भूखं प्रवर्धयति, अपितु तेषां सम्बन्धे रहस्यपूर्णं पर्दां अपि पातयति।

एकदा वृद्धस्य युवानस्य च दम्पत्योः एषः सम्बन्धः सार्वजनिकः जातः तदा तत्क्षणमेव कोलाहलं जनयति स्म, संशयस्य, उपहासस्य च अनन्ताः स्वराः अभवन्

केचन जनाः तियान पुजुन् इत्यस्य उपरि आरोपं कुर्वन्ति यत् सा वाङ्ग शी इत्यस्य परिवारस्य नाशं कृतवती "स्वामिनी" इति

प्रचण्डा आलोचनानां सम्मुखीभूय तियान पुजुन् कठिनतानां सामना कर्तुं चयनं कृतवान् ।

यद्यपि बाह्यजगत् तयोः सम्बन्धे संशयेन परिपूर्णम् अस्ति तथापि वाङ्ग शी-तियन् पुजुन्-योः सम्बन्धः गभीरः भवति इति दृश्यते ।

ते बहुधा विविधसार्वजनिकस्थानेषु दृश्यन्ते, क्यूबादेशस्य हवाना-नगरस्य पुरातननगरात् आरभ्य न्यूजीलैण्डस्य हरितपर्वतानां हरितजलस्य च यावत्, ताइवानदेशस्य रात्रौ विपणात् आरभ्य ब्राजीलदेशस्य कार्निवलपर्यन्तं, तौ विश्वस्य सर्वत्र यात्रां कृतवन्तौ

मीडियाद्वारा गृहीतः प्रत्येकं फोटो अत्यन्तं मधुरं दृश्यते ते वीथिकायां हस्तेन हस्तेन गच्छन्ति, परस्परं बहुवर्षेभ्यः वृद्धदम्पती इव स्मितं कुर्वन्ति।

परन्तु अस्मिन् काले वाङ्ग शी इत्यस्य करियरस्य द्वौ भारी हानिः अभवत् प्रथमवारं २००८ तमे वर्षे वेन्चुआन्-भूकम्पस्य अनन्तरम् ।

तस्मिन् समये वन्के केवलं २० लक्षं युआन् दानं कृतवान्, यत् अन्यकम्पनीनां लक्षशः दानस्य तुलने विशेषतया कंजूसः इव भासते स्म ।

संशयस्य सम्मुखे वाङ्ग शी न केवलं चिन्तनं न कृतवान्, अपितु "वाङ्के इत्यस्य २० लक्षं दानं उचितम्" इति उक्तवान्, कर्मचारिभिः १० युआन् इत्यस्मात् अधिकं दानं न कर्तव्यम् इति च सुझावः दत्तः

एतानि टिप्पण्यानि महत् विवादं जनयन्ति स्म, वन्के इत्यस्य शेयरमूल्यं केवलं कतिपयेषु दिनेषु ८.६६% न्यूनीकृतम् ।

द्वितीयः आघातः २०१५ तः २०१७ पर्यन्तं वन्के इत्यस्य इक्विटी विषये विवादात् अभवत् ।सार्धवर्षपर्यन्तं यावत् चलितः अयं आन्तरिकः संघर्षः वाङ्ग शी इत्यस्य दुःखदप्रस्थानेन समाप्तः

सः वङ्के इत्यस्य उपरि वास्तविकं नियन्त्रणं त्यक्तवान्, यत् निःसंदेहं वङ्के इत्यस्य संस्थापकस्य वाङ्ग शी इत्यस्य कृते महत् आघातम् आसीत् ।

भर्तुः दुर्दशायाः सम्मुखे तियान पुजुन् वाङ्ग शी इत्यस्य पार्श्वे दृढतया स्थातुं चितवती, सा सामाजिकमाध्यमेषु स्वपतिं प्रति स्वस्य समर्थनं प्रकटितवती, सा च अवदत् यत् सा "भवतः रक्षणं करिष्यामि, मम स्वकीयं सफलतां च प्राप्स्यति" इति तयोः सम्बन्धं दृढतरं कर्तुं।

२०२१ तमे वर्षे ७० वर्षीयः वाङ्ग शी स्वजीवनस्य अन्यस्य महत्त्वपूर्णस्य क्षणस्य आरम्भं कृतवान् - स्वस्य तियान पुजुन् इत्यस्य च पुत्रीयाः जन्म ।

यद्यपि प्रौढवयसि बालकस्य जन्मनः बहु विवादः अभवत् तथापि वाङ्ग शी अत्यन्तं उत्साहितः आसीत् सः स्वपुत्र्याः फोटो सामाजिकमाध्यमेषु स्थापयित्वा तत् "ईश्वरस्य उपहारः" इति उक्तवान् ।

अद्यत्वे यद्यपि वाङ्ग शी पर्दापृष्ठे पश्चात्तापं कृतवान् तथापि सः प्रबलशक्तिं निर्वाहयति सः प्रतिदिनं व्यायामं कर्तुं आग्रहं करोति, प्रायः तियान पुजुन् इत्यनेन सह विविधसामाजिकक्रियासु भागं गृह्णाति

तियान पुजुन् अपि स्वस्य व्यवसायं चालयितुं परिश्रमं कुर्वती अस्ति यत् सा चालितस्य अभिजातविद्यालयस्य वार्षिकं शिक्षणशुल्कं प्रायः दशलाखं यावत् भवति, येन बहु ध्यानं आकृष्टम् अस्ति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २६ दिनाङ्के पेरिस्-नगरस्य ग्रीष्मकालीन-सूर्यप्रकाशः सेन्-नद्याः तटं पूरितवान् अस्मिन् दिने विश्वस्य नेत्राणि अस्मिन् रोमान्टिक-नगरे केन्द्रीकृतानि आसन् ।

परन्तु बहूनां दर्शकानां मध्ये एकं विशेषचित्रयुगलं आसीत् यत् अनेकेषां जनानां ध्यानं आकर्षितवान् ।

७३ वर्षीयः वाङ्ग शी, ४३ वर्षीयः तियान पुजुन् च प्रेक्षकाणां मध्ये हस्तेन हस्तेन आविर्भूतौ यद्यपि वर्षाणि वाङ्ग शी इत्यस्य मुखस्य उपरि लेशान् त्यक्तवन्तः तथापि तस्य नेत्राणि अद्यापि उज्ज्वलानि सन्ति तथा च तस्य गतिः अद्यापि एकस्य व्यापारिकस्य दिग्गजस्य आभां प्रकाशयति .

तस्य पार्श्वे स्थितः तियान पुजुन् अधिकं सुरुचिपूर्णः शान्तः च दृश्यते स्म, वर्षाणि च तस्याः अधिकं आकर्षणं केवलं योजितवन्तः इव आसन् ।

समानशैल्याः समन्वितवर्णानां च दम्पत्योः परिधानं धारयन्तौ ओलम्पिकस्थलेषु विहारं कुर्वन्तौ बहु ध्यानं आकर्षितवन्तौ

ते हस्तौ धारयन्ति स्म, कदाचित् संवादार्थं शिरः अवनयन्ति स्म, कदाचित् परस्परं पश्यन्तः स्मितं कुर्वन्ति स्म, यथा तेषां परितः कोलाहलस्य तेषां सह किमपि सम्बन्धः नास्ति, ते केवलं तयोः लोके निमग्नाः आसन्

एषा मौनबोधः आत्मीयता च तयोः मध्ये ३० वर्षीयवयोभेदः अस्ति इति विश्वासः कठिनः भवति ।

एषः दृश्यः प्रेक्षकाणां मोबाईल-फोन-दृश्यानां माध्यमेन शीघ्रमेव प्रसृतः, प्रमुखेषु सामाजिक-मञ्चेषु उष्णचर्चाम् अपि प्रेरितवान्

केचन जनाः अपि अस्य "युववृद्धदम्पत्योः" उपहासं कृत्वा प्रश्नं कृतवन्तः यत् तेषां सम्बन्धः यथा दृश्यते तथा सामञ्जस्यपूर्णः अस्ति वा इति ।

परन्तु अनेकविक्षोभजनकटिप्पणीनां सम्मुखे वाङ्ग शी, तियान पुजुन् च अचलौ इव भासते स्म ।

वाङ्ग शी-तियान-पुजुन्-योः कथा यथार्थ-परी-कथा इव अस्ति, यत्र ईर्ष्याजनक-रोमान्स्, यथार्थ-परीक्षा च सन्ति । केचन जनाः वदन्ति यत् तेषां प्रत्येकं आवश्यकं प्राप्यते, अन्ये तु वदन्ति यत् एषः एव सच्चा प्रेम इति ।

परन्तु किमपि न भवतु, १२ वर्षाणां प्रेम्णः, दृढतायाः च मम कृते उत्तमं उत्तरं प्राप्तम्।

एषा कथा अस्मान् वदति यत् प्रेम्णः वयः सीमा नास्ति, सुखं च लौकिकदृष्ट्या न बाध्यं कर्तव्यम् ।

वाङ्ग शी तथा तियान पुजुन् इत्येतयोः अनुभवाः अस्मान् किञ्चित् प्रेरणाम् अदातुम् अर्हन्ति : चरैः परिपूर्णे अस्मिन् जगति भवतः सह जीवनं व्यतीतुं इच्छुकं भागीदारं अन्वेष्टुं सर्वाधिकं बहुमूल्यं धनम् अस्ति।