समाचारं

smeta 7.0 आधिकारिकतया विमोचितं qima तथा sedex संयुक्तरूपेण प्रशिक्षणं कुर्वन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

smeta एकः उत्तरदायी आपूर्तिश्रृङ्खला लेखापरीक्षा पद्धतिः/परियोजना अस्ति यस्याः उद्योगे व्यापकरूपेण उपयोगः भवति यत् कोऽपि कम्पनी वा संस्था स्वस्य कार्यस्थलस्य, आपूर्तिकर्तानां, अन्येषां च आपूर्तिश्रृङ्खला-अनुपालनस्य सामाजिक-पर्यावरण-पक्षेषु मूल्याङ्कनं मापनं च कर्तुं शक्नोति प्रदर्शनम्‌। १० सेप्टेम्बर् दिनाङ्के smeta 7.0 इति आधिकारिकरूपेण प्रदर्शितम् ।
qima-sedex7.0 उन्नयन प्रशिक्षण
आपूर्तिकर्ताः, लेखापरीक्षासंस्थाः, ब्राण्ड् च smeta 7.0 इत्यस्य व्याख्यां कथं कुर्वन्तु, कथं प्रयोक्तव्याः च? वास्तविकलेखापरीक्षापरिणामेषु आपूर्तिशृङ्खलाप्रबन्धने च smeta 7.0 इत्यस्य प्रभावः कथं अवगन्तव्यः? qima, sedex अधिकृत एजेन्सीरूपेण, sedex सह smeta 7.0 उन्नयनप्रशिक्षणस्य चीनी संस्करणं संयुक्तरूपेण करिष्यति। 26 सितम्बर् तथा 30 अक्टोबर् दिनाङ्केषु smeta जूनियर आन्तरिक लेखापरीक्षक कार्यशालासु qima इत्यस्य sedex आधिकारिक अधिकृतप्रशिक्षकाः छात्रान् पूर्वस्य smeta 6.1 इत्यस्य तुलने smeta 7.0 इत्यस्मिन् महत्त्वपूर्णपरिवर्तनानि smeta लेखापरीक्षासु तेषां प्रभावं च विस्तरेण व्याख्यास्यन्ति। विश्वस्य सर्वेभ्यः जनानां सहभागितायाः सुविधायै प्रशिक्षणं अन्तर्जालद्वारा क्रियते।
qima लेखापरीक्षा व्यवसाय
सेडेक्सः प्रतिवर्षं एसएमईटीए-लेखापरीक्षायाः समीक्षां करिष्यति, अद्यतनं च करिष्यति यत् वैश्विकस्थायिविकासस्य नवीनतमप्रवृत्तिषु अनुकूलतां प्राप्स्यति तथा च सदस्यानां हितधारकाणां च व्यावहारिकआवश्यकतानां पूर्तये। smeta 6.1 तः smeta 7.0 पर्यन्तं हालवर्षेषु महत्त्वपूर्णः अद्यतनः अस्ति, यस्मिन् अनेके "नवसंवर्धनाः" "संशोधनाः" च सन्ति । इदं अद्यतनं न केवलं मूलमूल्यांकनरूपरेखायां नूतनानि परिवर्तनानि उन्नयनं च योजयति, अपितु कार्यस्थलस्य जोखिमानां पहिचानस्य क्षमतां व्यापकरूपेण वर्धयितुं तथा च कार्यप्रदर्शने निरन्तरं सुधारं कर्तुं आपूर्तिशृङ्खलायाः यथोचितपरिश्रमस्य आवश्यकताः पद्धतीश्च एकीकृत्य स्थापयति, येन आपूर्तिः कृते आवश्यकतानां अनुकूलतया उत्तमं अनुकूलनं भवति ईएसजी तथा यथोचित परिश्रम अधिनियमस्य अन्तर्गतं श्रृङ्खलाजोखिमप्रबन्धनम्।
qima निरीक्षण एवं लेखापरीक्षा
प्रशिक्षणकार्यक्रमे अन्तर्भवति: सेडेक्सस्य तथा smeta 7.0 इत्यस्य परिचयः, smeta 7.0 इत्यस्य प्रमुखाः अद्यतनाः, smeta 7.0 लेखापरीक्षारूपरेखा तथा लेखापरीक्षाप्रक्रिया, smeta 7.0 लेखापरीक्षाव्याप्तिः पद्धतिः च, smeta 7.0 इत्यस्य प्रत्येकस्मिन् मूलभूतविनिर्देशक्षेत्रे प्रमुखकार्यस्थलस्य आवश्यकतानां परिचयः, तथा च smeta 7.0 लेखापरीक्षानिर्गमः अनुवर्तनं च।
प्रशिक्षणं ब्राण्डस्वामिनः सामाजिकदायित्वप्रबन्धकानां/आपूर्तिशृङ्खलाप्रबन्धनविशेषज्ञानाम्, निगमपर्यावरणप्रबन्धन/पर्यावरणसंरक्षणप्रबन्धकानां/सामाजिकदायित्वप्रबन्धकानां, व्यापारिणां/मध्यस्थानां अनुपालनप्रबन्धकानां, प्रशासनिक/मानवसंसाधनप्रबन्धकानां, अन्येषां च प्रासंगिकविभागप्रमुखानाम् कृते उपयुक्तम् अस्ति।
कम्पनीनां कृते smeta लेखापरीक्षा कम्पनीभ्यः आपूर्तिकर्तानां स्थायिप्रदर्शनं अवगन्तुं, पारदर्शितां सुधारयितुम्, उच्चजोखिमयुक्तानां आपूर्तिकर्तानां प्रबन्धनं कर्तुं, लेखापरीक्षाक्लान्तिं न्यूनीकर्तुं, विधायी आवश्यकतानां पूर्तये च अनुमतिं ददाति सेडेक्सस्य अपूर्णाङ्कानां अनुसारं सेडेक्स-मञ्चे न्यूनातिन्यूनं ३७०,००० एसएमईटीए-लेखापरीक्षाः प्रविष्टाः सन्ति ।
केवलं सेडेक्सेन अधिकृताः संस्थाः प्रशिक्षकाः च सेडेक्स एण्ड एसएमईटीए परिचयात्मकसंज्ञानात्मकप्रशिक्षणपाठ्यक्रमं तथा च एसएमईटीए कनिष्ठ आन्तरिकलेखापरीक्षककार्यशालाः कर्तुं योग्याः सन्ति। 2024 तमे वर्षे, smeta 7.0 उन्नयनप्रशिक्षणस्य अतिरिक्तं, qima उद्यमानाम् संस्थानां च प्रासंगिककर्मचारिणां smeta ज्ञानं लेखापरीक्षणस्य आवश्यकतां च निपुणतां प्राप्तुं सहायतार्थं बहुविधं smeta कनिष्ठाभ्यन्तरं लेखापरीक्षककार्यशालाः अपि आयोजयिष्यति, येन आपूर्तिशृङ्खलायाः स्थायित्वसुधारार्थं smeta इत्यस्य उत्तमः उपयोगः भवति
किमाई विषयेकिमा
qima आपूर्तिश्रृङ्खला-अनुपालनसमाधानस्य विश्वस्य प्रमुखः प्रदाता अस्ति, यः ब्राण्ड्-विक्रेतृ-आयातकानां कृते वैश्विक-आपूर्ति-शृङ्खला-चैनल-जालस्य रक्षणाय, प्रबन्धनाय, अनुकूलनाय च प्रतिबद्धः अस्ति qima इत्यत्र अस्माकं मिशनं ग्राहकानाम् बुद्धिमान् समाधानं प्रदातुं उपभोक्तृविश्वासस्य योग्यानि उत्पादानि निर्मातुं च अस्ति। वयं व्यावसायिकगुणवत्तानिरीक्षणं, आपूर्तिकर्ता लेखापरीक्षां, प्रमाणीकरणं प्रयोगशालापरीक्षणं च डिजिटलमञ्चैः सह संयोजयामः येन सटीकता, दृश्यता च बुद्धिमान् गुणवत्ता अनुपालनदत्तांशः च आनेतुं शक्यते। वयं १०० तः अधिकेषु देशेषु कार्यं कुर्मः तथा च ३०,००० तः अधिकानां वैश्विकब्राण्ड्-विक्रेतृणां, निर्मातृणां, खाद्य-उत्पादकानां च उत्तमगुणवत्तां प्राप्तुं साहाय्यं कुर्मः।
प्रतिवेदन/प्रतिक्रिया