समाचारं

नवीनतम अवकाशसूचना: २ दिवसाः अवकाशः! ७ दिवसपर्यन्तं निःशुल्कम्!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ दिवसीयः राष्ट्रियदिवसस्य अवकाशः आगच्छति!
राष्ट्रदिवसस्य अवकाशः अस्ति१ अक्टोबर ~ ७ अक्टोबरतथापि द्रष्टव्यं यत्...२९ सितम्बर (रविवासरः) २.१२ अक्टोबर् (शनिवासरः) २.कार्याय गन्तुं गोट्टा!
राजमार्गेषु, रेलयानेषु, उच्चगतिरेलमार्गेषु, विमानेषु अन्येषु यात्रापक्षेषु च नवीनतमवार्ताः सन्ति ।
राष्ट्रदिने लोकप्रियपङ्क्तयः रेलयानस्य टिकटं अर्धघण्टायाः अन्तः एव विक्रीतम्
अस्मिन् वर्षे मध्यशरदमहोत्सवः राष्ट्रियदिवसस्य रेलटिकटविक्रयेण सह सङ्गच्छते रेलविभागः भविष्यवाणीं करोति यत् अक्टोबर्-मासस्य प्रथमदिनाङ्कः यात्रिकाणां प्रवाहस्य चरमदिवसः भविष्यति, यत्र यात्रिकाणां संख्या २१ मिलियनं अधिका भविष्यति इति अपेक्षा अस्ति। संवाददाता टिकटक्रयणमञ्चे अन्वेषणं कृत्वा अवाप्तवान् यत्,बीजिंगतः लुओयङ्ग्, क्षियान्, हार्बिन्, चेङ्गडुतः चोङ्गकिङ्ग् इत्यादिषु अनेकेषु लोकप्रियमार्गेषु टिकटं विक्रयणार्थं गमनानन्तरं अर्धघण्टायाः अन्तः एव विक्रीतम्लोकप्रियाः अल्पदूरमार्गाः सन्ति तियानजिन्-बीजिंग, शङ्घाई-हाङ्गझौ, चेङ्गडु-लेशान्, चोङ्गकिङ्ग्-चेङ्गडु इत्यादयः लोकप्रियाः दीर्घदूरमार्गाः बीजिंग-चाङ्गशा, बीजिंग-वुहान, शङ्घाई-गुआङ्गझौ, ग्वाङ्गझौ-चोङ्गकिंग् च सन्ति
टिकटं कठिनं भवति चेत् टिकटक्रयणस्य सफलतायाः दरं कथं सुधारयितुम्? चीनरेलवेसमूहेन उक्तं यत् राष्ट्रियदिवसयात्रायाः कृते भवान् ६० यावत् स्टैण्डबाईटिकटसंयोजनानि चिन्वतु, येषां प्रस्थान-आगमनसमयः अधिकः भवति तथा च कुलयात्रासमयः अल्पः भवति, ते सहजतया यात्रिकाणां कृते प्रथमः विकल्पः भवितुम् अर्हन्ति यदा एतानि टिकटानि विक्रयणार्थं गच्छन्ति तदा रेलमार्गस्य १२३०६ जालपुटेन, मोबाईलग्राहकैः, स्टेशनस्य खिडकैः इत्यादिभिः मार्गैः शीघ्रमेव टिकटं बहुसंख्याकाः यात्रिकाः गृह्णन्ति, ते च शीघ्रमेव विक्रीताः भवितुम् अर्हन्ति
अस्य कृते यात्रिकाः रेलमार्गस्य १२३०६ स्टैण्डबाई टिकटक्रयणकार्यस्य उपयोगं कर्तुं शक्नुवन्ति । कुलतः अधिकतमं ६० "तिथि + रेलयान" संयोजनानि चयनं कर्तुं शक्यन्ते अस्थायीरूपेण योजितानां यात्रिकाणां रेलयानानां आसनानां प्राधान्यं तेषां यात्रिकाणां कृते दीयते ये प्रतीक्षा आदेशं प्रदत्तवन्तः, येन टिकटक्रयणस्य सफलतायाः दरं वर्धयितुं शक्यते। तदतिरिक्तं यदि भवतः समीपे प्रत्यक्षयानस्य टिकटं नास्ति तर्हि स्थानान्तरणं, संयोजकटिकटं क्रीत्वा इत्यादिभिः यात्रां कर्तुं शक्यते । यात्रिकाः शेषटिकटानाम् अनुसारं भिन्नसमयेषु, भिन्नदिशि च चरमसमये यात्रां कर्तुं शक्नुवन्ति । ये यात्रिकाः भविष्ये टिकटक्रयणस्य आवश्यकतां अनुभवन्ति, तेषां कृते कृपया एतत् टिकटक्रयणपञ्चाङ्गं स्थापयन्तु।
विमानटिकटस्य मूल्येषु अद्यापि पतनस्य स्थानं वर्तते
पूर्ववर्षेषु अनुभवस्य आधारेण यदा रेलयानस्य टिकटं विक्रयणार्थं गच्छति तदा घरेलुविमानटिकटस्य बुकिंग् आरभ्यते ।
"टिकटं बुकं कर्तुं कदा योग्यः समयः?", "किं विमानटिकटस्य मूल्यं बहुधा पतति?" qunar big data research institute इति संस्था यात्रिकाणां कृते बिग डाटा विश्लेषणस्य उद्योगस्य अनुभवस्य च माध्यमेन यात्रासुझावः प्रदाति।
कुनार-मञ्चे अस्मिन् वर्षे राष्ट्रियदिवसस्य विमानटिकटस्य औसतमूल्यं सामान्यतया गतवर्षस्य समानकालस्य तुलने न्यूनीकृतम् अस्ति । विमानप्रबन्धकस्य आँकडानि दर्शयन्ति यत् १६ सितम्बर् दिनाङ्कपर्यन्तं औसतघरेलु अर्थव्यवस्थावर्गस्य टिकटमूल्ये वर्षे वर्षे २१% न्यूनता अभवत् । qunar big data research institute इत्यस्य भविष्यवाणी अस्ति यत् अद्यापि विमानटिकटस्य मूल्येषु न्यूनतायाः स्थानं वर्तते it at a 40% discount; यदि भवतः स्पष्टं गन्तव्यं नास्ति तर्हि अवकाशदिनात् द्वौ दिवसौ पूर्वं वस्तूनि उद्धर्तुं विचारयन्तु । प्रथमदिने राष्ट्रियदिवसस्य अवकाशस्य पूर्वदिने च विमानटिकटस्य मूल्यं अधिकं भवति, परन्तु अवकाशकाले बहवः यात्रिकाः व्ययस्य रक्षणार्थं व्यस्तसमये यात्रां कर्तुं चयनं कुर्वन्ति । कुनार-दत्तांशैः ज्ञायते यत् राष्ट्रियदिवसस्य अवकाशात् पूर्वं बुकिंग्-कार्यं महतीं वर्धितम्, तथा च यात्रायाः प्रथमदिने केन्द्रीकृतं नास्ति ।
तदतिरिक्तं राष्ट्रदिवसस्य समये अन्तर्राष्ट्रीयविमानटिकटबुकिंग्-सङ्ख्या गतवर्षस्य समानकालस्य तुलने दुगुणा अभवत्, येन बहिर्गमन-यात्रायां व्ययस्य प्रबल-इच्छा दृश्यते राष्ट्रिय-दिवसस्य समये बहिर्गमन-विमान-टिकटस्य, होटेलानां च औसतमूल्यं न्यूनीकृतम् वर्षे वर्षे क्रमशः १५% ९% च ।
राष्ट्रदिवसस्य अवकाशस्य समये निःशुल्कराजमार्गः
राज्यपरिषदः प्रासंगिकसूचनाआवश्यकतानुसारं २०२४ तमे वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये देशे सर्वत्र शुल्कमार्गेषु ७ आसनात् न्यूनानां लघुयात्रीकारानाम् (७ आसनानां सहितं) वाहनशुल्कं माफं निरन्तरं भविष्यति the specific free period will १ अक्टोबर् दिनाङ्के ००:०० वादने आरभ्य ७ अक्टोबर् दिनाङ्के ००:०० वादने आरभ्यते २४:०० वादने समाप्तं भवति।
चीनस्य जनगणराज्यस्य परिवहनमन्त्रालयेन जारीकृतस्य दस्तावेजस्य अनुसारं "प्रमुख अवकाशदिनेषु लघुयात्रीवाहनस्य शुल्कं मुक्तं कर्तुं कार्यान्वयनयोजना" वसन्तमहोत्सवस्य, समाधिस्वीपिंगदिवसस्य, श्रमिकदिवसस्य, राष्ट्रियदिवसस्य च चतुर्णां महत्त्वपूर्णानां अवकाशानां कृते, ७ आसनात् न्यूनानि लघुयात्रीवाहनानि (७ आसनानि च) मुक्तमार्गनीतिः कार्यान्विताः भविष्यन्ति।
साधारणाः शुल्कमार्गाः शुल्कस्थानकशुल्कमार्गेण वाहनस्य गमनसमयस्य आधारेण भवन्ति, द्रुतमार्गः च शुल्कस्थानकशुल्कमार्गात् वाहनस्य निर्गमनसमयस्य आधारेण भवति
1 यदि भवान् अनिःशुल्ककालस्य मध्ये द्रुतमार्गे प्रविशति, परन्तु द्रुतमार्गात् निर्गत्य निःशुल्ककालस्य समये एव भवति तर्हि भवान् निःशुल्कः भविष्यति। पूर्वमेव द्रुतमार्गे प्रवेशं कृत्वा शुल्कस्थानकस्य पुरतः अवकाशसमयस्य प्रतीक्षां न कृत्वा शिखरजामस्य परिहारः भवति । यावत् भवन्तः निःशुल्कघण्टाभिः अन्तः शुल्कस्थानकात् द्रुतमार्गात् निर्गच्छन्ति तावत् भवन्तः निःशुल्कं उत्तीर्णं कर्तुं शक्नुवन्ति ।
2 यदि भवान् टोल-फ्री-काले द्रुतमार्गे प्रविशति, परन्तु अ-टोल्-फ्री-काले द्रुतमार्गात् निर्गच्छति तर्हि तत् टोल्-फ्री-मार्गस्य व्याप्तेः अन्तः न भवति ये वाहनाः अद्यापि मुक्तकालस्य समाप्तेः पूर्वं द्रुतमार्गे चालयन्ति, तेषां कृते चालकाः वास्तविकस्थानस्य समयस्य च आधारेण द्रुतमार्गात् निर्गन्तुं समीपस्थं शुल्कस्थानकं चिन्वन्तु, येन समयस्य त्वरिततायाः वा वेगस्य वा कारणेन सुरक्षादुर्घटनानां परिहारः भवति , तथा च तस्मिन् एव काले निःशुल्कनीतेः अधिकतमं आनन्दं प्राप्तुं शक्नुवन्ति .
दयालुः युक्तयः
कृत्रिममार्गेण द्रुतमार्गे प्रविष्टानां वाहनानां ईटीसी-लेन्-मध्ये द्रुतमार्गात् निर्गन्तुं न अनुशंसितम् । यतः प्रवेशस्य सूचना नास्ति, तस्मात् निर्गमनबाधा स्तम्भं न उत्थापयिष्यति तथा च निर्गमनार्थं केवलं कृत्रिममार्गं प्रति पुनः गन्तुं शक्नोति सर्वेषां कारस्वामिनः समानप्रकारस्य मार्गं (अर्थात् यः मार्गः चालू अस्ति) चयनं कर्तुं प्रयतन्ते इति अनुशंसितम् the same channel) अनावश्यकक्लेशं परिहरितुं , विशेषतः etc वाहनानि।
स्रोतः - हुबेई दैनिकः, झेङ्गझौ दैनिकः, चीनव्यापारसमाचारः, चीनद्रुतमार्गः, सीसीटीवीसमाचारः
प्रभारी सम्पादकः यु शुआइ
पर्यवेक्षकः मु हाओकियांग
प्रतिवेदन/प्रतिक्रिया