समाचारं

रूसी-वायु-अन्तरिक्ष-सेनाः सु-५७, सु-३५एस-युद्धविमानानाम् नूतनं समूहं प्राप्नुवन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेल्जियमस्य armyrecognition इति जालपुटस्य अनुसारं रूसस्य संयुक्तविमानननिगमेन रूसी एयरोस्पेस् सेनाभ्यः सु-५७ तथा सु-३५एस युद्धविमानानाम् एकं नूतनं समूहं वितरितम् अस्ति एतत् वितरणं रूसस्य उन्नतयुद्धविमानानां नवीकरणं चिह्नयति। परन्तु वितरितानां युद्धविमानानाम् विशिष्टा संख्या अद्यापि न घोषिता ।

समाचारानुसारं पञ्चमपीढीयाः सु-५७ युद्धविमानस्य सार्धचतुर्थपीढीयाः सु-३५एस युद्धविमानस्य च कठोरपरीक्षणं कृतम् अस्ति, यत्र व्यापकं कारखानामूल्यांकनं, रूसी रक्षामन्त्रालयस्य पायलट्-द्वारा वास्तविकयुद्धपरीक्षणं च अस्ति विविधमूल्यांकनानि सफलतया उत्तीर्णं कृत्वा एते योद्धा निर्दिष्टेषु आधारेषु स्थानान्तरिताः सन्ति ।

रूसीराज्यस्य तकनीकीनिगमस्य (रोस्टेक्) प्रथमः उपमहाप्रबन्धकः व्लादिमीर् आर्ट्याकोवः अवदत् यत् नववितरितानि युद्धविमानानि उत्तमविमानप्रदर्शनार्थं प्रसिद्धानि सन्ति, विमानचालकानाम् मध्ये अतीव लोकप्रियाः सन्ति। सम्प्रति अधिकानि सु-५७-विमानानि उत्पादनस्य विभिन्नपदेषु सन्ति, सु-३५एस-विमानं च समाप्ति-समीपम् अस्ति ।

एतेषां युद्धविमानानाम् उत्पादनसुविधानां उन्नयनं यूएसी-संस्थायाः निरन्तर-आधुनिकीकरणस्य भागत्वेन क्रियते इति अवगम्यते । अद्यतनकाले उड्डयनपरीक्षणस्थानकस्य निर्माणं स्थापनकार्यं च सम्पन्नम् अस्ति, सु-५७ युद्धविमानानाम् सामूहिकनिर्माणं च प्रचलति । तस्मिन् एव काले पञ्चमपीढीयाः विमानप्रणालीनां परीक्षणाय समर्पिता नूतना सुविधा अपि निर्माणाधीना अस्ति ।