समाचारं

९:५३, १०:३०, ए-शेर् प्रवृत्तिः सहसा परिवर्तते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपर्ययः, विपर्ययः, विपर्ययः च अद्य प्रातःकाले विपण्यप्रवृत्तिः अप्रत्याशितरूपेण आसीत्।

फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुव्याजदरे कटौतीयाः घोषणायाः अनन्तरं प्रारम्भिकव्यापारे त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः किञ्चित् अधिकं उद्घाटिताः ततः एकदा शङ्घाई-कम्पोजिट्-सूचकाङ्कः २,६९७.७८ बिन्दुभ्यः न्यूनः अभवत्९:५३ वादनस्य समीपे त्रयः प्रमुखाः स्टॉकसूचकाङ्काः सामूहिकरूपेण वर्धिताः, यत्र शङ्घाई समग्रसूचकाङ्कः १.१% यावत् वर्धितः, शेन्झेन् समग्रसूचकाङ्कः २% अधिकं च वर्धितः १०:३० वादनस्य समीपे सामूहिकरूपेण सूचकाङ्कः पतितः ।प्रातःकाले समाप्तिपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कस्य ०.५९%, शेन्झेन्-समष्टिसूचकाङ्कस्य १.२५%, चिनेक्स्ट्-सूचकाङ्कस्य च ०.९९% वृद्धिः अभवत् । विपण्यकारोबारः ४२६.३ अरब युआन् अभवत्, यत् कालस्य प्रातःकाले १३३.५ अरब युआन् अधिकम् अस्ति ।

सम्प्रति विपण्यां चिन्ताद्वयं वर्तते : एकः श्वः प्रातः (२० सितम्बर्) एलपीआर-कोटेशनम्, अपरं च विद्यमान-बन्धकव्याजदरेषु न्यूनतायाः अपेक्षा अस्ति

मद्यक्षेत्रस्य उछालः

निरन्तरं समायोजनस्य अनन्तरं अद्य प्रातः मद्यक्षेत्रे महती उछालः अभवत्, यत्र हुआङ्गताई मद्यः, जिउगुई मद्यः, शेडे मद्यः इत्यादयः स्टॉकाः शीर्षलाभकारिषु सन्ति। रॉकशेयर्स् दैनिकसीमाम् आहतवन्तः, "तलस्य आकाशस्य च प्लेट्" इत्यस्य आरम्भं कृतवन्तः । क्वेइचो मौटाई तलतः बहिः गत्वा वर्धमानः, प्रातः १.२२% वर्धमानः, १,२४५.८३ युआन् इत्यस्य अन्तर्दिवसस्य न्यूनतमं स्तरं प्राप्तवान् ।

मद्यक्षेत्रं अद्यतनकाले एव समायोजनं निरन्तरं कुर्वन् अस्ति, मुख्यतया मध्यशरदमहोत्सवस्य शिखरऋतुविषये विपण्यचिन्तानां कारणात् ।एजन्सी इत्यस्य नवीनतमं शोधं दर्शयति यत् अस्मिन् मध्यशरदमहोत्सवे मालस्य विक्रयः वर्षे वर्षे न्यूनः अभवत्, अनहुई, सिचुआन्, जियाङ्गसु, हेनान् इत्यादिषु स्थानेषु विक्रयणस्य न्यूनता १०% तः ३०% पर्यन्तं भवति इति ज्ञातम् द्वितीयत्रिमासिकस्य अन्ते 0.5-1 मासस्य किञ्चित् वृद्धिः अभवत् चैनल् इन्वेण्ट्री।

तथापि मद्यविपण्ये अद्यापि उज्ज्वलस्थानानि सन्ति । हुआचुआङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् प्रत्येकस्मिन् मूल्यपट्टिकायां प्रमुखब्राण्ड्-मूल्यानि तुल्यकालिकरूपेण स्थिराः सन्ति, मूलं तु अस्ति यत् अग्रणी-ब्राण्ड्-समूहानां मूल्य-निर्वाहस्य विषये अपेक्षाकृतं प्रबल-जागरूकता वर्तते, मूल्य-नियन्त्रण-उपकरण-पेटी च अधिकं प्रभावी भवति तथा च चैनल-निरीक्षण-क्षमतायां सुधारः भवति चैनल् प्रतिक्रियायाः आधारेण फेइटियनस्य मूलपेटिकायाः ​​मूल्यं किञ्चित् न्यूनीकृत्य २५०० युआन् यावत् अभवत्, यदा तु शिथिलानां शीशकानां मूल्यं २,३५०-२,४०० युआन् यावत् स्थिरं अभवत् १,००० युआन् बैण्ड् ५ इत्यस्य मूल्यं ९३०-९४० युआन् इत्यत्र स्थिरं भवति, गाओजियाओ गुओजियाओ इत्यस्य थोकमूल्यं च ८७० युआन् इत्यस्य समीपे एव तिष्ठति । उप-उच्च-अन्त-अग्रणी-तलवारस्य nanchun crystal sword इत्यस्य थोकमूल्यं प्रायः ४०० युआन् इत्यत्र एव वर्तते, तथा च fenjiu qing 20 इत्यस्य थोकमूल्यं प्रायः ३६० युआन् इत्यत्र एव वर्तते

केचन उद्योगस्य अन्तःस्थैः अपि विश्लेषणं कृतम् यत् अस्मिन् मध्यशरदमहोत्सवस्य शिखरऋतौ प्रतिक्रियाः तुल्यकालिकरूपेण जडाः आसन् । मध्यशरदमहोत्सवस्य अनन्तरं राष्ट्रियदिवसात् पूर्वं च एषा स्थितिः किञ्चित्पर्यन्तं सुधरितुं शक्नोति ।कुञ्जी अस्ति यत् मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च शिखरऋतुद्वयस्य अन्तरं तुल्यकालिकरूपेण दीर्घं भवति, यत् गृहगमनस्य, भोजस्य दृश्यानां च आवृत्तेः वृद्ध्यर्थं निश्चितं खिडकीकालं प्रदाति राष्ट्रदिवसः, तथा च सूचीः किञ्चित्पर्यन्तं पच्यते।

मद्यक्षेत्रं तीव्ररूपेण पुनः उत्थापितवान्, अपि च चालनं कृतवान् उपभोक्तृभण्डारः सामूहिकरूपेण सुदृढः, २.डेयरी, बीयर, सामुदायिकसमूहक्रयणम् इत्यादीनां क्षेत्राणां वृद्धिः अभवत्, यदा तु पिन्वो फूड्स्, हुइफा फूड्स्, किआन्वेई सेण्ट्रल् शेफ् इत्यादीनां व्यक्तिगत-स्टॉकानां दैनिकसीमाः मारिताः

उपभोक्तृभण्डारस्य प्रमुखानां उपक्षेत्राणां विषये डेबोन् सिक्योरिटीज इत्यनेन उक्तं यत् बीयरक्षेत्रे समग्ररूपेण उद्योगस्य उन्नयनस्य दक्षतासुधारस्य च मुख्यस्वरः रेस्टोरन्ट् इत्यादीनां उपभोगदृश्यानां निरन्तरं पुनर्प्राप्तिः न भविष्यति इति अपेक्षा अस्ति तथा च नाइटक्लबः उच्चस्तरीयविकासस्य त्वरणं कर्तुं शक्नोति पूंजीयां नीतेश्च अनन्तरं सुधारं यावत्। यथा टर्मिनल् माङ्गल्यं दुर्बलं वर्तते, अधिकांशकम्पनीनां वर्तमानमूल्यांकनस्तरः पूर्वमेव ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति, यत्र सुरक्षायाः पर्याप्तमार्जिनः अस्ति इदं अनुशंसितं यत् भविष्ये पुनर्प्राप्तिः अपेक्षिता अस्ति, येषां कृते सशक्ततरं प्रदर्शनं लचीलतां लोचनशीललक्ष्याणि च सन्ति, उद्योगः क्रमेण विक्रयस्य शिखरऋतौ प्रविशति, तथा च वयं वृद्धेः लचीलतायाः विषये आशावादीः स्मः; अग्रणीकम्पनयः।

अचल सम्पत्ति श्रृङ्खला उछाल

अद्य प्रातःकाले स्थावरजङ्गमशृङ्खला सक्रियः आसीत्, यत्र अचलसम्पत्विकासः, सम्पत्तिप्रबन्धनं, निर्माणं, अलङ्कारः च अन्यक्षेत्राणि च तीव्ररूपेण वर्धन्ते स्म तिआण्डियुआन्, इलेक्ट्रॉनिक सिटी, चाइना कम्युनिकेशन्स् रियल एस्टेट् इत्यादीनां स्टॉक्स् इत्यस्य दैनिकसीमाः मारिताः।

विश्लेषकाः अवदन् यत् विदेशेषु व्याजदरेषु कटौतीनां कार्यान्वयनेन घरेलुव्याजदराणां कृते अधोगतिस्थानं उद्घाटयितुं शक्यते, आवासस्य माङ्गं च अधिकं मुक्तं भवितुम् अर्हति। वैश्विकतरलतायाः उन्नतिः, अचलसम्पत्नीतीनां निरन्तरं शिथिलतायाः च पृष्ठभूमितः वयं अचलसम्पत्क्षेत्रस्य विषये आशावादीः स्मः।

कैयुआन् सिक्योरिटीज इत्यनेन उक्तं यत् अगस्तमासात् आरभ्य चेङ्गडु, चाङ्गशा इत्यादिषु नगरेषु क्रयप्रतिबन्धनीतिषु अनुकूलनं निरन्तरं भवति, विभिन्नेषु स्थानेषु गृहक्रयणस्य व्ययः च निरन्तरं न्यूनः भवति। सीआरआईसी द्वारा अनुसृतेषु ३० प्रमुखनगरेषु प्रथमवारं वाणिज्यिकऋणस्य औसतव्याजदरः ३.२१% आसीत्, यत् वर्षस्य आरम्भात् ०.६-०.७ प्रतिशताङ्कं न्यूनम् आसीत् सितम्बरमासे पारम्परिकविक्रयस्य शिखरस्य ऋतुः प्रविश्य विपण्यस्य उत्साहः निरन्तरं वर्धते तथापि वर्षस्य प्रथमार्धे मुख्यधारायां अचलसम्पत्कम्पनीभिः भूमि-अधिग्रहणस्य संकुचनं प्रक्षेपण-आपूर्ति-परिमाणं विक्रय-पुनर्प्राप्तेः प्रक्रियां च प्रभावितं कर्तुं शक्नोति अपेक्षा अस्ति यत् न्यूनमूलप्रभावस्य अन्तर्गतं अचलसम्पत्विक्रयस्य न्यूनता निरन्तरं संकुचिता भविष्यति, तथा च आवासविपण्यस्य तलतः बहिः गत्वा स्थिरीकरणे च अनेकाः डिस्टॉकिंग् नीतयः साहाय्यं करिष्यन्ति इति अपेक्षा अस्ति वयं उच्चनिवेशतीव्रता, उत्तमक्षेत्रीयविन्यासः, विपण्य-उन्मुखतन्त्राणि च सन्ति इति सशक्तऋण-अचल-संपत्ति-कम्पनीनां विषये आशावादीः निरन्तरं स्मः |.