समाचारं

विद्यालयः कक्षानां मध्ये बालानाम् आवागमनं प्रतिबन्धयति, स्थानीय: गम्भीरा आलोचना कृता अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिलिन्-प्रान्तस्य चाङ्गचुन्-नगरे अद्यैव नेटिजनैः प्रतिवेदितस्य विषयस्य प्रतिक्रिया दत्ता यत् "विद्यालयस्य अवकाशे निःशुल्क-बहिः-क्रियाकलापस्य कृते अत्यल्पः समयः भवति" इति

४ सितम्बर् दिनाङ्के एकः नेटिजनः पीपुल्स डेली ऑनलाइन इत्यस्य "नेतृत्वसन्देशमण्डले" जिलिन् प्रान्तस्य चाङ्गचुन्-नगरं प्रति सन्देशं स्थापितवान् यत् "विद्यालयः बालकानां कक्षानां मध्ये दशनिमेषान् यावत् स्वतन्त्रगतिः प्रतिबन्धयति । सुरक्षायाः सुविधायाः च कृते बालकानां कृते केवलं पञ्चनिमेषाः एव सन्ति कक्षायाः अनन्तरं जलं पिबितुं शौचालयस्य उपयोगं कर्तुं च कक्षायां निरीक्षणं स्थापितं भवति अवकाशकाले अपि अतीव शान्तं भवति , वर्षा, अथवा बालकः दुर्व्यवहारं करोति, वर्गः बालकं मध्याह्नभोजनविरामं कर्तुं न अनुमन्यते अधुना ऋतुकाले सूर्यप्रकाशः अस्ति यत् मध्याह्नभोजनविरामसमये बहिः क्रियाकलापानाम् समयः प्रायः नास्ति प्रतिदिनं कक्षायां चुपचापं उपविशन्तु, यत् शिक्षायाः नियमानाम्, छात्राणां शारीरिक-मानसिक-विकासस्य नियमानाम् आदरं न करोति इति आशासे नेतारः एतस्याः समस्यायाः समाधानं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, बालकान् च स्वतन्त्रं सुखदं च बाल्यकालं दातुं शक्नुवन्ति!

अस्मिन् विषये १८ सितम्बर् दिनाङ्के जिलिन् प्रान्ते चाङ्गचुन्-नगरस्य मेयरस्य सार्वजनिकदूरभाषकार्यालयेन प्रतिक्रिया दत्ता यत् नेटिजनानाम् सन्देशाः प्राप्ताः, “अस्माभिः तत्क्षणमेव चाङ्गचुन्-नव-मण्डलाय स्थितिं सत्यापयितुं कार्यं दत्तम् प्रतिक्रियायाः परिणामाः निम्नलिखितरूपेण सन्ति found that there are very few classes with the situation you reported प्रतिदिनं क्रियाकलापाः शारीरिकव्यायामश्च विद्यालयसमये छात्राणां शारीरिकसुष्ठुतां जीवनशक्तिं च अधिकतमं कर्तुं प्रयतन्ते, तथा च सामञ्जस्यपूर्णं उत्तमं च शिक्षणवातावरणं निर्मान्ति।”.

गतवर्षस्य अक्टोबर् मासे सिन्हुआ न्यूज एजेन्सी इत्यस्य “सिन्हुआ व्यूपॉइण्ट्” इति स्तम्भे “can’t do anything except going to the toilet? ——विरामसमये केषाञ्चन प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां १० निमेषपर्यन्तं निरोधस्य घटनायाः अन्वेषणम्", येन जीवनस्य सर्वेभ्यः वर्गेभ्यः अस्याः घटनायाः विषये व्यापकं ध्यानं, उष्णचर्चा च उत्पन्ना अस्ति अस्य विषयस्य विषये शिक्षामन्त्रालयेन स्पष्टं कृतं यत् प्राथमिकमाध्यमिकविद्यालयेषु अवकाशकाले छात्राणां सामान्यक्रियाकलापः भवतु इति सुनिश्चितं कर्तव्यम्।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम् अस्मिन् शरदऋतौ नूतनसत्रस्य आरम्भे अनेकेषु स्थानेषु "कक्षाणां मध्ये १० निमेषाः" १५ निमेषाः वा २० निमेषाः अपि यावत् विस्तारिताः, येन बालकाः कक्षायाः बहिः गन्तुं अधिकं समयं प्राप्नुवन्ति तस्मिन् एव काले देशे सर्वत्र विद्यालयैः बालकानां विनोदः, मातापितरः च सहजतां अनुभवन्ति इति विविधाः उपायाः कृताः ।