समाचारं

३ वर्षीयायाः बालिकायाः ​​पीतवर्णीयेन श्वः दष्टः अभवत् श्वः स्वामी अद्यापि न प्राप्तः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्जालमाध्यमेन ज्ञातं यत् एकः दुष्टः श्वः सहसा एकस्य बालकस्य उपरि कूर्दितवान्, तं दंशयन् एव परितः नागरिकाः मिलित्वा बालकस्य उद्धाराय कार्यं कृतवन्तः, येन चिन्ता उत्पन्ना

निगरानी विडियो——

पीतः श्वः सहसा त्वरितवान् बालकं प्रति त्वरितवान् च तं पातयित्वा प्रायः ५० सेकेण्ड् यावत् दंशति स्म ।

निगरानीय-वीडियो दर्शयति यत् १८ सेप्टेम्बर्-दिनाङ्के अपराह्णे १:२९ वादने एषा घटना अभवत् ।सुपरमार्केटस्य बहिः एकस्य काउण्टरस्य समीपे एकः महिला आसीत्, बालकः च महिलायाः वस्त्राणि आकृष्य रोदिति स्म कॅमेरा बहिः पीतः श्वः सहसा भित्त्वा वेगं कृत्वा बालकं प्रति त्वरितवान्, तत्क्षणमेव बालकं पातयित्वा तं दंशति

विडियो स्क्रीनशॉट

एतत् दृष्ट्वा सा आतङ्किता क्रन्दितवती सा स्वहस्ते पिष्टं पीतकुक्कुरं प्रति क्षिपत्, परन्तु यदा तत् न मुक्तवान् तदा एकेन हस्तेन बालकं गृहीत्वा अपरेण हस्तेन श्वः शिरसि वस्तुना प्रहारं कृतवती हस्तः, परन्तु अद्यापि निष्फलः।

विडियो स्क्रीनशॉट

सा स्त्रियाः मार्गपार्श्वाद् मलं सुचारुतया बहिः आकृष्य पीतकुक्कुरं परितः समागताः अपि आघातं कृतवन्तः, तेषु केचन पीतकुक्कुरं पीठिकाभिः प्रहारं कृतवन्तः

विडियो स्क्रीनशॉट

अन्तर्जालद्वारा प्रकाशितानां चित्राणां अनुसारं पीतवर्णीयः श्वः कण्ठे शङ्कितः कालराहः कृत्वा भूमौ पतितः, तस्य समीपे एव पुलिस-अधिकारिणः उपस्थिताः आसन् ।

चीनीयव्यापारदैनिकपत्रिकायाः ​​दाफेङ्ग् न्यूज्-पत्रिकायाः ​​एकः संवाददाता अवलोकितवान् यत् सम्पूर्णा दंशप्रक्रिया प्रायः ५० सेकेण्ड् यावत् भवति स्म ।

बालस्य पिता—— २.

मम कन्या ३ वर्षाणाम् अधः आसीत्, मम पत्नी च तां तस्मिन् दिने पिष्टं क्रेतुं नीतवती ।

शिशुं दंशयन् पीतवर्णीयः श्वः ताडितः अभवत् तस्य स्वामिना अन्येषां दंशः कृतः इति शङ्का अस्ति ।

१९ सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​दाफेङ्ग् न्यूज्-पत्रिकायाः ​​संवाददाता बालस्य पितुः लाङ्गमहोदयेन सह सम्पर्कं कृतवान् सः अवदत् यत् १८ सितम्बर्-मासस्य अपराह्णे तस्य पत्नी स्वपुत्रीं ३ वर्षाणाम् न्यूनावस्थां जियाहुइ-सुपरमार्केट्-इत्यत्र नीतवती कैली विकासक्षेत्रं, किआन्डोङ्गनान्, गुइझोउ इत्यत्र आटां क्रेतुं सुपरमार्केटात् बहिः गत्वा काउण्टरस्य समीपे किञ्चित्कालं यावत् स्थित्वा सहसा एकः पीतः श्वः त्वरितरूपेण उपरि आगत्य बालस्य उदरं दष्टवान्, ततः तत् विदारितवान्।

लाङ्गमहोदयः अवदत् यत् पश्चात् स्वस्य परितः जनानां साहाय्येन सः पीतकुक्कुरं ताडितवान् यः बालकं दष्टवान् । सम्प्रति बालस्य स्थितिः अतीव उत्तमः नास्ति, व्रणद्वयं च तुल्यकालिकरूपेण गभीरम् अस्ति । यतः पीतस्य श्वः कण्ठे कालराहः लम्बते, तस्य स्वामी भवितुम् अर्हति, परन्तु सः अद्यापि न लब्धः "अहं सम्प्रति समीपे सूचकान् अन्विष्यामि" इति ।

बालस्य कटि-उदरयोः दंशव्रणस्य साक्षात्कारिणा प्रदत्तः छायाचित्रः

"समीपस्थव्यापारिणां मते अयं श्वः पूर्वं वृद्धं दष्टवान्। अहम् अधुना रोगनियन्त्रणनिवारणकेन्द्रद्वारा वृद्धं अन्वेष्टुम् इच्छामि, मया सह प्रकरणस्य सूचनां दातुं च प्रेरयितुम् इच्छामि" इति लाङ्गमहोदयः अवदत्।

भयभीत--

बालकः अस्य घटनायाः कारणात् भीतः अभवत्, चिकित्साव्ययस्य कृते अष्टनवसहस्राणि युआन् व्ययितवान् अस्ति ।

"बालकः सम्प्रति अतीव भावनात्मकरूपेण अस्थिरः अस्ति, अपरिचितैः सह मिलित्वा भीतः भविष्यति" इति लाङ्गमहोदयः अवदत् यत् एतस्य घटनायाः अनन्तरं सः तस्य पत्न्या सह बालकं रेबिज-रोगस्य टीकं प्राप्तुं नीतवान्, ततः पुनः चिकित्सायै चिकित्सालयं प्रेषितवान्। एतावता अस्य व्ययः प्रायः ८,००० तः ९,००० युआन् यावत् अभवत् वैद्यः अनुवर्तनचिकित्सां न निर्दिष्टवान्, अन्यः व्ययः अपि भवितुम् अर्हति ।

लाङ्गमहोदयः आशास्ति यत् श्वापदस्वामिनः उत्थाय उत्तरदायित्वं ग्रहीतुं शक्नुवन्ति सः बहुविधमार्गेण श्वापदस्वामिनः अन्वेष्टुं सूचनाः अपि जारीकृतवान्, यत् परितः नागरिकाः सुरागं दातुं शक्नुवन्ति इति।

लाङ्गमहोदयः अवदत् यत् सः प्रकरणं पुलिसं प्रति अपि निवेदितवान् "गतरात्रौ एकादशवादने वा मम मोबाईलफोने पुलिसतः पाठसन्देशः प्राप्तः, यत् प्रकरणं दाखिलम् इति। अद्य प्रातःकाले... पुलिसेन रसीदं प्राप्तुं पुलिस-स्थानकं गन्तुं सूचितम्, परन्तु अहं अद्यापि कार्यं कुर्वन् आसीत्, उत्पत्तिस्थानस्य समीपे सूचकानि अन्विष्य, तानि प्राप्तुं मम समयः नास्ति..."

पुलिस प्रतिक्रिया—— ९.

तस्य प्रक्रिया क्रियते, पश्चात् सूचितं भविष्यति।

१९ अगस्तदिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता न्यायक्षेत्रे स्थितेन पुलिसस्थानकेन सह सम्पर्कं कृतवान् पुलिसैः उक्तं यत् ते विषयं सम्पादयन्ति, पश्चात् पुलिसप्रतिवेदनं निर्गमिष्यन्ति इति।

लाङ्गमहोदयः अवदत् यत् श्वः स्वामिना श्वापदं धावित्वा जनान् आहतं कर्तुं अनुमन्यते इति "एतत् मम वा अन्येषां कृते वा अभवत्, तत् दुर्भाग्यम्। आशासे सर्वे मातापितरः स्वसन्ततिनां रक्षणं करिष्यन्ति। श्वापदस्वामिनः भद्रं गृह्णीयुः।" श्वानानां पालनं कुर्वन्तु, पट्टिकायां स्थापयन्तु, श्वाः परकुटुम्बं मा क्षतिं कुर्वन्ति” इति ।

चीनी व्यापार दैनिक dafeng समाचार संवाददाता झांग पेंगकांग संपादक ली झी