समाचारं

देशे प्रथमवारं ब्राजीलदेशस्य कच्छपस्य तस्करीयाः दण्डः दत्तः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के गुआङ्गडोङ्ग-प्रान्तस्य झुहाई-नगरस्य मध्यवर्ती-जनन्यायालयेन देशस्य प्रथम-आपराधिक-प्रकरणस्य प्रथम-चरणस्य सार्वजनिक-निर्णयस्य घोषणा कृता, यत् आक्रामक-विदेशीय-जातीयानां अवैधरूपेण प्रवेशः कृतः इति आक्रामकाः विदेशीयजातयः तस्य दण्डं च आरएमबी कृतवन्तः।

यी न्यायालये व्यक्तवान् यत् सः न्यायालयस्य निर्णयस्य पालनम् करिष्यति, अपीलं न करिष्यति इति।

स्रोतः- झुहाई मध्यवर्ती जनन्यायालयः

न्यायालयेन विवेचनस्य अनन्तरं ज्ञातम् : २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २१ दिनाङ्के प्रतिवादी यी सीमाशुल्कं प्रति घोषयित्वा विना बन्दरगाहद्वारा देशे प्रविष्टवान् बाहुपाशपेटिकायाः ​​अधः गुप्तः विभागः रक्तकर्णकच्छपानां इत्यादीनां कच्छपानां समूहस्य कृते यी वैधं क्वारेन्टाइन-अनुमोदन-प्रमाणपत्रं निर्गन्तुं न शक्तवान् ।

पहिचानस्य अनन्तरं उपरि उल्लिखितानां पशूनां मध्ये १७६० रक्तकर्णकच्छपाः (ब्राजीलकच्छपः इति अपि ज्ञायन्ते) आक्रामकाः विदेशीयाः प्रजातयः आसन्, ते च "चीनदेशे आक्रामकविदेशीयजातीनां सूचीयां (तृतीयसमूहः)" "कीली-सूचौ" च समाविष्टाः प्रबन्धिताः विदेशीयाः आक्रामकाः प्रजातयः". कुलसन्दर्भमूल्यं ८८,००० आरएमबी अस्ति ।

स्रोतः- झुहाई मध्यवर्ती जनन्यायालयः

न्यायालयेन प्रतिवादी यी इत्यस्य व्यवहारः आक्रामकविदेशीयजातीनां अवैधरूपेण प्रवेशस्य अपराधः इति अवदत् । यी पुनरावृत्तिः अपराधी अस्ति, तस्मात् न्यायानुसारं घोरदण्डः दातव्यः, सः सत्यं स्वअपराधं स्वीकुर्वति, स्वेच्छया अपराधं स्वीकृत्य दण्डं स्वीकुर्वति, सक्रियरूपेण च दण्डं पूर्वमेव ददाति, अतः तस्मै लघुतरं दातुं शक्यते विधिना दण्डः। यी इत्यस्य अपराधस्य तथ्यं, प्रकृतिः, परिस्थितयः, समाजस्य हानिः च व्यापकरूपेण विचार्य न्यायालयेन उपर्युक्तः निर्णयः कृतः ।

प्रतिवादीनां परिवारस्य सदस्याः, राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधयः, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्याः, पारिस्थितिकपर्यावरणसंसाधनसंरक्षणक्षेत्रे कर्मचारिणः, सर्वेषां वर्गानां जनाः च सहितं ४० तः अधिकाः जनाः दण्डनिर्णये उपस्थिताः आसन्।

स्रोतः सीमाशुल्कद्वारा विमोचितः

रक्तकर्णकच्छपः (ब्राजील-कच्छपः इति अपि ज्ञायते) आक्रामकः विदेशीयः जातिः अस्ति यः मम देशे प्रमुखः प्रबन्धितः जातिः अस्ति । अयं दक्षिणसंयुक्तराज्यस्य, ईशानपूर्वमेक्सिकोदेशस्य च मूलनिवासी अस्ति, परन्तु मानवपरिचयकारणात् अधुना एशिया, आफ्रिका, यूरोप्, अमेरिकादेशेषु च अस्य विस्तृतवितरणं भवति ।

सर्वाहारी पशुः इति नाम्ना रक्तकर्णकच्छपः मत्स्य, झींगा, घोंघा इत्यादीनां विविधानां पशूनां वनस्पतिनां च शिकारं करोति नेत्रपृष्ठम् ।

अस्य प्रबलस्य अनुकूलनक्षमतायाः प्रजननक्षमतायाश्च कारणात् रक्तकर्णकच्छपः वैश्विकः आक्रामकः जातिः अभवत्, यः प्रवर्तितक्षेत्राणां पारिस्थितिकपर्यावरणसुरक्षायाः जैवविविधतायाः च कृते गम्भीरं खतराम् उत्पद्यते