समाचारं

विदेशमन्त्रालयस्य वाणिज्यदूतावासकेन्द्रं सुरक्षास्मरणं निर्गच्छति →

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवस्य राष्ट्रदिवसस्य च अवकाशस्य समये केचन चीनीयनागरिकाः विदेशीयदृश्यानां दर्शनार्थं लोकरीतिरिवाजानां अनुभवाय च योजनां कुर्वन्ति विदेशमन्त्रालयस्य वाणिज्यदूतावासकेन्द्रं बहिः गच्छन्तीनां चीनीयपर्यटकानाम् स्मरणं करोति यत् ते सुरक्षिततया नागरिकतया च यात्रां कुर्वन्तु, सावधानीपूर्वकं यात्रां कुर्वन्तु योजनां कुर्वन्ति, यात्रायाः पूर्वं सक्रियरूपेण सज्जतां कुर्वन्ति, तथा च विविधप्रकारस्य जोखिमेषु ध्यानं ददति तथा च व्यक्तिगतस्य सम्पत्तिस्य च सुरक्षां सुनिश्चितं कुर्वन्ति।
■संस्कृतिपर्यटनमन्त्रालयस्य आँकडाकेन्द्रस्य गणनानुसारं २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवस्य अवकाशस्य समये देशे सर्वत्र १०७ मिलियनं घरेलुयात्राः भविष्यन्ति, तथा च घरेलुपर्यटकाः यात्रायां कुलम् ५१.०४७ अरब युआन् व्यययिष्यन्ति।
■राष्ट्रीय आप्रवासनप्रशासनस्य प्रतिवेदनानुसारं देशे सर्वत्र सीमानिरीक्षणसंस्थाभिः अस्मिन् वर्षे मध्यशरदमहोत्सवे देशे प्रवेशं निर्गच्छन्तीनां कुल ५.२५६ मिलियन चीनीयविदेशीयानां कर्मचारिणां रक्षणं कृतम्, यत्र औसतेन प्रतिदिनं १७.५२ मिलियन यात्रिकाः, गतवर्षस्य समानकालस्य अपेक्षया १८.६% वृद्धिः अभवत् ।
■ "2024 चीन महोत्सवः" इति कार्यक्रमः अद्यैव जापानस्य टोक्योनगरस्य योयोगी पार्क् इत्यत्र आयोजितः आसीत् 50 तः अधिकाः सुप्रसिद्धाः चीनीय-जापानी-प्रदर्शन-कला-मैत्री-समूहाः मञ्चे प्रदर्शनं कृतवन्तः, यथा चीन-देशे -जापानयुवाउद्योग-अकादमीसङ्घः तथा जापानचिकित्सापूर्वविद्यार्थीसङ्घः, समूहप्रदर्शने प्रायः १८०,००० जनाः आकर्षिताः आसन्।
■ स्थानीयसमये १७ सितम्बर् दिनाङ्के सायंकाले “चीन-थाईलैण्डयोः विश्वस्य समाप्तिः पूर्णिमा च—जादुई थाई मध्यशरदमहोत्सवरात्रिः” इति बैंकॉक्-नगरे आयोजितम्
■ २०२४ तमे वर्षे "चीनचलच्चित्रसप्ताहस्य" (विक्टोरिया) प्रीमियरं अद्यैव ऑस्ट्रेलियादेशस्य विक्टोरियादेशस्य बेण्डिगोनगरे आयोजितम्।
■ जर्मनीदेशे दूतावासः चीनीयनागरिकाणां स्मरणं करोति यत् जर्मनीदेशस्य नवीनतमसीमानियन्त्रणपरिपाटेषु ध्यानं दातव्यं यदा ते जर्मनीसीमायां प्रवेशं कुर्वन्ति वा निर्गच्छन्ति वा तदा तेषां पासपोर्ट्, वीजा, निवासस्थानम् इत्यादीनि दस्तावेजानि अपि च विमानटिकटं, होटलआरक्षणं, चिकित्साबीमा इत्यादीनि सज्जीक्रियन्ते सीमानिरीक्षणविभागेन निरीक्षणार्थं यात्रासामग्री।
■ मालीदेशे दूतावासः मालीदेशे चीनीयनागरिकान् सुरक्षासावधानतानां विषये जागरूकतां वर्धयितुं, सुरक्षास्थितौ निकटतया ध्यानं दातुं, खतरनाकक्षेत्रेभ्यः दूरं स्थातुं च स्मारयति।
■ पुर्तगालदेशे दूतावासः पुर्तगाले चीनीयनागरिकान् स्मारयति यत् ते पुर्तगालीसमुद्रीवायुमण्डलीयसंशोधनसंस्थायाः (ipma) तथा राष्ट्रियआपातकालनागरिकसंरक्षणसंस्थायाः (anepc) जारीकृतासु पूर्वचेतावनीसूचनासु ध्यानं ददतु, यात्रायोजनानां समुचितव्यवस्थां कुर्वन्तु, परिहारं च कुर्वन्तु वन्यजलाग्निक्षेत्रेषु गच्छन्।
■ १७ दिनाङ्के लेबनानदेशे अनेकेषु स्थानेषु पेजर्-विस्फोटः अभवत् । लेबनानदेशस्य स्वास्थ्यमन्त्री फिरास् अबियाद् इत्यनेन उक्तं यत्, अस्याः घटनायाः कारणतः ४,००० तः अधिकाः जनाः घातिताः, ११ जनाः मृताः च।
■ अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य च हत्यायाः प्रयासस्य शङ्कितः पुरुषः रायन् रौथः १६ दिनाङ्के संघीयबन्दूकस्य आरोपद्वयेन आरोपितः। तस्मिन् दिने प्रकाशितेन अन्वेषणनिष्कर्षेण ज्ञातं यत् रौथः गोल्फ-क्रीडाङ्गणस्य बहिः प्रायः १२ घण्टाः यावत् कूजति स्म, तस्य गोलीकाण्डात् पूर्वं अमेरिकी-गुप्तसेवा-एजेण्ट्-भिः तस्य आविष्कारः कृतः तस्य प्रेरणा किम् आसीत् इति अस्पष्टम्।
■ उत्तरे पुर्तगाले अन्येषु च स्थानेषु वन्यजलाग्निः प्रचण्डा अस्ति, तथैव यूरोपीयसङ्घः १७ दिनाङ्के घोषितवान् यत् सः पुर्तगालस्य अग्निनिवारणे सहायतार्थं अष्टौ अग्निशामकविमानं प्रेषयिष्यति इति।
■ अन्तर्राष्ट्रीयशोधदलेन अद्यैव ब्रिटिशशैक्षणिकपत्रिकायां "द लैन्सेट्" इति पत्रं प्रकाशितं यत् २०२५ तः २०५० पर्यन्तं विश्वे ३.९ मिलियनतः अधिकाः जनाः एंटीबायोटिकप्रतिरोधेन मृताः भवितुम् अर्हन्ति।
स्रोतः चीन प्रवासी चीनी संजाल व्यापक
सम्पादकः ली कुनरोङ्ग
प्रभारी सम्पादकः : ली मिंगयाङ्ग
लेबनानदेशे पेजरविस्फोटः जातः यस्मिन् ९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च
कुर्सीम् डुलन् पृष्ठपार्श्वयोः प्रहारं कृत्वा... ब्राजीलस्य मेयरपदस्य उम्मीदवारद्वयं युद्धं कुर्वतः
१८ सितम्बर ! यस्याः स्मृतिः विस्मर्तुं न शक्यते!
प्रतिवेदन/प्रतिक्रिया