समाचारं

क्रीडायाः हेरफेरार्थं शतरंजस्य क्रयणविक्रयणस्य कारणेन "चीनीशतरंजः प्रथमाङ्कः" वाङ्ग तियान्यी इत्यस्य आजीवनं प्रतिबन्धः कृतः, सर्वाणि तकनीकीपदवीनि निरस्तानि च

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्कस्य प्रातःकाले चीनीयशतरंजसङ्घः वाङ्ग तियान्यी, वाङ्ग युएफेइ इत्यादीनां क्रीडकानां उल्लङ्घनस्य दण्डस्य विषये सूचनां जारीकृतवती यत् वाङ्ग तियान्यी, वाङ्ग युएफेइ च आजीवनं प्रतिबन्धितौ, सर्वाणि तकनीकीस्तरस्य उपाधिः निरस्तौ च

चीनी शतरंजसङ्घेन जारीकृतं ब्रीफिंग्

प्रतिवेदने उक्तं यत् २०२३ तमस्य वर्षस्य एप्रिलमासे शतरंजस्य "रिकार्डिंग् काण्ड" इति घटना सामाजिकचिन्ताम् उत्पन्नवती । चीनी शतरंजसङ्घः अस्य महत्त्वं ददाति तथा च सम्बन्धितपक्षैः सह गहनं अन्वेषणं कृतवान् अस्ति यत् वाङ्ग तियान्यी, वाङ्ग युएफेई इत्यादयः क्रीडकाः शतरंजस्य क्रयणविक्रयादिषु अवैधकार्येषु संलग्नाः सन्ति game. शोधस्य अनन्तरं वाङ्ग तियान्यी, वाङ्ग युएफेइ च प्रतियोगितायाः आजीवनं प्रतिबन्धं दत्तवन्तौ, चीनीशतरंजसङ्घेन प्रदत्तानां सर्वेषां तकनीकीपदवीनां निरस्तीकरणं च, चीनीयशतरंजेन आयोजितेषु अथवा अधिकृतेषु सर्वेषु शतरंजक्रीडासु संलग्नतायाः भागग्रहणस्य च प्रतिबन्धः कृतः एसोसिएशन तथा तस्य सदस्य-एककाः आयोजनानि क्रियाकलापाः च।

वाङ्ग तियान्यी (स्रोत: दवन न्यूज)

सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग तियान्यी ३५ वर्षीयः अस्ति सः शतरंजक्रीडकानां रेटिंग्-विषये देशे प्रथमस्थानं प्राप्तवान् अस्ति, सः "चीनदेशे प्रथमक्रमाङ्कस्य शतरंजक्रीडकः" इति नाम्ना प्रसिद्धः अस्ति । तेषु २०२३ तमे वर्षे तस्य रेटिंग् २८०० अंकं प्राप्तवान्, यत् चीनीयशतरंजस्य रेटिंग् कार्यान्वयनात् परं अभिलेखात्मकं उच्चतमम् अस्ति ।

पूर्वसूचनानुसारं २०२३ तमस्य वर्षस्य एप्रिलमासस्य समीपे चीनदेशस्य शतरंजस्य ग्राण्डमास्टरद्वयस्य वाङ्ग युएफेइ, हाओ जिचाओ इत्येतयोः मध्ये कृतस्य दूरभाषस्य रिकार्डिङ्ग् अन्तर्जालमाध्यमेन प्रसारितुं आरब्धम्

अस्मिन् रिकार्डिङ्ग् मध्ये तौ वाङ्ग तियान्यी इत्यस्य उल्लेखं कृतवन्तौ, तथा च वाङ्ग युएफेइ-वाङ्ग तियान्यी-योः "शतरंजस्य क्रयणे" शतरंज-क्रीडासु हेरफेरस्य च सहभागितायाः विषये चर्चां कृतवन्तौ, तथा च तेषां शतरंजं कृत्वा "विशेषसाधनानाम्" उपयोगेन मेलने वञ्चना कृता इति शङ्का आसीत् वाङ्ग युएफेइ इत्यनेन अपि दावितं यत् तस्मिन् जनानां समूहः भागं गृहीत्वा औद्योगिकशृङ्खलां निर्मितवान् ।

एतत् रिकार्डिङ्ग् चीनीयशतरंजसमुदाये शतरंज-उत्साहिनां च शीघ्रमेव कोलाहलं जनयति स्म, ततः "रिकार्डिंग्-काण्डः" इति उच्यते स्म ।

आर्थिकपर्यवेक्षकजालस्य अनुसारं वाङ्ग तियान्यी, वाङ्ग युएफेइ च "शतरंजक्रयणस्य" शङ्कायां कुलधनराशिः ८,००,००० युआन्-अधिका अभवत्

वाङ्ग तियान्यी (स्रोतः: तियानजिन् प्रसारण)

२०२४ तमस्य वर्षस्य एप्रिल-मासस्य २३ दिनाङ्के वाङ्ग् तियान्यी इत्यस्य पुलिसैः अन्वेषणं कृतम्, तस्य प्रकरणनिबन्धन-एककेषु हाङ्गझौ-पुलिसस्य आर्थिक-अनुसन्धानविभागः अपि अन्तर्भवति स्म । तस्मिन् समये वाङ्ग तियान्यी इत्यस्य शङ्कितेषु अपराधेषु "अराज्यकर्मचारिभिः घूसः" अपि अन्तर्भवति स्म ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् २३ दिनाङ्कपर्यन्तं वाङ्ग् तियान्यी इत्यस्य गृहीतुं हाङ्गझौ-नगरस्य अभियोजकेन अनुमोदितः इति अनेके अन्तःस्थैः पत्रकारैः सह अधिकं पुष्टिः कृता । वाङ्ग तियान्यी इत्यस्य अतिरिक्तं अन्ये चीनदेशस्य शतरंजस्य ग्राण्डमास्टराः अपि अन्वेषणस्य अधीनाः सन्ति ।

जिमु न्यूज चीनी शतरंजसङ्घस्य वीचैट् आधिकारिकलेखं, आर्थिकपर्यवेक्षकजालं, अपस्ट्रीमसमाचारं च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया