समाचारं

ब्रिजवाटर डालिओ : वैश्विक आर्थिकसंभावनासु सावधानः किन्तु अद्यापि चीनदेशे निवेशं कर्तुं आग्रहं करिष्यति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर १८ (सम्पादक लियू रुई) अस्मिन् बुधवासरे सिङ्गापुरे मिल्केन् इन्स्टिट्यूट् २०२४ एशिया शिखरसम्मेलने विश्वस्य बृहत्तमस्य हेज फण्ड् ब्रिजवाटर एसोसिएट्स् इत्यस्य संस्थापकः रे डालिओ, सिङ्गापुरस्य सार्वभौमधनकोषस्य मुख्यकार्यकारी च सिङ्गापुरनिवेशनिगमस्य सरकारस्य (जीआईसी) कार्यकारी अधिकारी लिन् झाओजी अवदत् वैश्विकभूराजनीतिकजोखिमानां विकासस्य सम्भावनायाश्च परितः अनिश्चिततायाः कारणात् ते आगामिवर्षस्य दृष्ट्या अधिकाधिकं सावधानाः भवन्ति।

परन्तु भूराजनीतिकतनावादिचुनौत्यस्य अभावेऽपि चीनदेशे निवेशं कर्तुं प्रतिबद्धौ एव सन्ति इति निवेशस्य उद्यमिनौ अवदताम्।

डालिओ वैश्विकदृष्टिकोणस्य सावधानीपूर्वकं दृष्टिकोणं गृह्णाति

डालिओ इत्यनेन उक्तं यत् भूराजनीतिकविषयाः, जलवायुपरिवर्तनस्य व्ययः, वित्तीयबाजारेषु तस्य प्रभावः च सर्वे कारकाः सन्ति ये आगामिवर्षे वैश्विकनिवेशकानां कृते नकारात्मकं जोखिमं जनयितुं शक्नुवन्ति।

“आश्चर्यस्य तत्त्वं सकारात्मकस्य अपेक्षया नकारात्मकस्य अधिका सम्भावना वर्तते।”

डालिओ इत्यनेन उक्तं यत् यद्यपि अमेरिकादेशे बहवः सकारात्मकाः कारकाः सन्ति तथापि क्रमेण सत्तासंक्रमणस्य दृष्ट्या अद्यापि जोखिमाः सन्ति-

"वामदक्षिणयोः मध्ये विशालधनस्य मूल्यान्तरस्य च कारणेन असमञ्जसः भेदः विद्यते... ते सत्तायाः क्रमबद्धसंक्रमणं अपि प्रश्ने आह्वयन्ति।

यतः अद्य रात्रौ फेडरल् रिजर्व् व्याजदरेषु कटौतिं कर्तुं प्रवृत्तः अस्ति, तस्मात् डालिओ इत्यस्य मतं यत् अस्मिन् सप्ताहे फेड् काः कार्याणि करिष्यति इति अनिश्चिततायाः कारणात् सः अमेरिकादेशः ऋणस्य प्रबन्धनं कथं करोति इति विषये चिन्ताम् प्रकटितवान्

"फेड् व्याजदराणि चालयिष्यति, अस्य समग्रस्य गतिशीलतायाः किं प्रभावः? सर्वेषां ऋणानां विषये किम्? तस्य निवारणं कथं भविष्यति?"

चीनदेशस्य विषये कथयन् सः अवदत् यत् - "अस्माकं निवेशविभागस्य अल्पभागः चीनदेशे सर्वदा भविष्यति, तथा च वयं सम्पूर्णप्रक्रियायां चीनदेशे एव तिष्ठामः" इति ।

सः मन्यते यत् चीनदेशः अद्यापि "अतिमूल्यकक्षं स्थानम्" अस्ति तथापि निवेशस्य परिमाणं संरचना च अधिकं विचारणीयं भवति ।

सम्पत्तिविनियोगः अधिकं चयनात्मकः भविष्यति

सिङ्गापुरनिवेशनिगमसर्वकारस्य मुख्यकार्यकारी लिम चिउ किट् इत्यनेन उक्तं यत् वैश्विकदृष्टिकोणस्य विषये वर्धिता अनिश्चिततां दृष्ट्वा तेषां बृहत्परिमाणस्य विपण्यस्य आवंटनस्य अपेक्षया निवेशस्य अवसरानां अन्वेषणे अधिकं चयनात्मकता भवितुमर्हति।

अमेरिकादेशस्य विषये वदन् लिन् झाओजी इत्यनेन उक्तं यत् आगामिनिर्वाचनस्य परिणामः यथापि भवतु, अमेरिकादेशः जीआईसी-सङ्घस्य प्रमुखं विपण्यं एव तिष्ठति। जीआईसी-संस्थायाः विभागे अमेरिकादेशः बृहत्तमः एकः देशः अस्ति, यस्य भागः सम्प्रति तस्य विभागस्य ३९% भागः अस्ति ।

लिन् झाओजी इत्यनेन उक्तं यत् अमेरिकादेशे विशालः निजीक्षेत्रः अस्ति तथा च "अस्माकं निवेशार्थं बहवः उच्चगुणवत्तायुक्ताः सम्पत्तिः सन्ति" इति । तथापि सः इदमपि चेतवति स्म यत् -

"(विपण्य) पूर्वमेव मृदु-अवरोहणे मूल्यं निर्धारितवान्, यत् उत्तमम् अस्ति, तथा च विपण्यक्षेत्रे प्रौद्योगिकीक्षेत्रे महतीं वृद्धिः अपि मूल्यं निर्धारितम् अस्ति, अतः किञ्चित्पर्यन्तं वयं अधिकं सावधानाः भविष्यामः।

लिन् झाओजी इत्यनेन अपि उक्तं यत् जीआईसी चीनदेशे निवेशं निरन्तरं करिष्यति-

“एतावन्तः महान् उद्यमिनः सन्ति इति विश्वस्य द्वितीया बृहत्तमा अर्थव्यवस्था इति नाम्ना एतत् स्थानं वयं त्यक्तुम् न शक्नुमः।”

(लिउ रुई, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया