समाचारं

किं जेम्स् इत्यस्य परितः सर्वे चॅम्पियनशिप-खण्डाः विच्छिन्नाः सन्ति? लेकर्स्-क्लबस्य हारितानां सर्वोत्तमानां खिलाडयः पश्यन्तु!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१८ तमे वर्षे लेब्रान् जेम्स् लॉस एन्जल्स लेकर्स् इति क्रीडासङ्घस्य सदस्यतां प्राप्तवान् ततः परं दलस्य अनेकाः कार्मिकपरिवर्तनानि अभवन् । यद्यपि जेम्स् इत्यस्य नेतृत्वेन लेकर्स्-क्लबः पुनः चॅम्पियनशिपं प्राप्तवान् तथापि तस्य परितः सङ्गणकस्य सहचराः नित्यं परिभ्रमणद्वारवत् परिवर्तन्ते । अस्मिन् काले लेकर्स्-क्लबः न केवलं त्रयः मुख्यप्रशिक्षकान् परिवर्तयति स्म, अपितु दलस्य सफलतायां बहु योगदानं दत्तवन्तः बहवः क्रीडकाः अपि हारितवन्तः । अत्र २०१८ तः लेकर्स्-क्लबस्य हारितानां केचन उत्तमाः क्रीडकाः सन्ति ये लेकर्स्-क्लबस्य कृते क्रीडितवन्तः, तेषां दलस्य उपरि प्रमुखः प्रभावः च अभवत् ।

एलेक्स कारुसो

लेकर्स्-प्रशंसकानां मध्ये कारुसोः प्रियतमानां क्रीडकानां मध्ये एकः अस्ति । तस्य रक्षात्मकक्षमता, द्रुतविरामः, त्रिबिन्दुशूटिंग् कौशलं च २०२० तमे वर्षे लेकर्स्-क्लबस्य चॅम्पियनशिपं प्राप्तुं साहाय्यं कर्तुं प्रमुखां भूमिकां निर्वहितुं शक्नोति स्म । २०२१ तमे वर्षे कारुसो लेकर्स्-क्लबं त्यक्त्वा अधिकं वेतनं, अधिकानि विपण्य-अवकाशानि च प्राप्तुम् इच्छति इति आधारेण बुल्स्-क्लबं सम्मिलितवान् । यद्यपि लेकर्स् अधिकव्यापारिकसंसाधनं प्रदातुं शक्नोति स्म तथापि कारुसो इत्यस्य प्रस्थानस्य कारणेन लेकर्स्-क्लबस्य रक्षायाः प्रमुखः रक्षकः नष्टः अभवत्