समाचारं

अतः अहंकारी!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के समाचारानुसारं १८ सितम्बर् दिनाङ्के सुप्रसिद्धः अमेरिकनबास्केटबॉल-सञ्चारकः एड्रीयन वोज्नारोव्स्की इत्यनेन ईएसपीएन्-संस्थायाः समाचार-उद्योगात् च निवृत्तेः घोषणा कृता, येन स्वस्य ३० वर्षीयं पत्रकारवृत्तिः समाप्तवती, तथा च पुरुषाणां बास्केटबॉल-कार्यक्रमस्य महाप्रबन्धकरूपेण कार्यं करिष्यति तस्य अल्मा मेटर, सेण्ट् बोनावेञ्चर् विश्वविद्यालयः । अमेरिकीमाध्यमानां समाचारानुसारं वोज् पत्रकारत्वेन स्वस्य करियरस्य विदां कृतवान् यतोहि सः २४ घण्टाः वर्षपर्यन्तं च स्वस्य मोबाईल-फोनं प्रेक्षमाणः क्लान्तः आसीत्, अपि च द्वि-कोटि-अमेरिकी-डॉलर्-मूल्यं महत् अनुबन्धं त्यक्तवान्!

१८ सितम्बर् दिनाङ्के सायं प्रसिद्धः अमेरिकनपत्रकारः वोज् सामाजिकमाध्यमेषु पोस्ट् कृतवान्, सः ईएसपीएन्-संस्थायाः समाचार-उद्योगात् च निवृत्तः भविष्यति इति घोषितवान्, पत्रकारत्वेन स्वस्य ३० वर्षीयं कार्यक्षेत्रं समाप्तवान्, अनन्तरं च... पुरुषाणां बास्केटबॉलकार्यक्रमः तस्य अल्मा मेटर, सेण्ट् बोनावेञ्चर् विश्वविद्यालये।

एनबीए-इतिहासस्य शीर्षस्थः संवाददाता अस्ति अमेरिकन-माध्यमेन अन्तिमेषु वर्षेषु तस्य केषाञ्चन विस्फोटक-वार्ता-प्रकाशनानाम् अवलोकनं कृतम् अस्ति ।