समाचारं

मञ्चः "हेलिजिया" इत्यस्मात् ऋणबकायाः ​​विवादस्य प्रतिक्रियां दत्तवान्, यस्य वित्तपोषणं अलीबाबा डॉट कॉम इत्यस्मात् लक्षशः डॉलरं प्राप्तम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना सौन्दर्य-उद्योगस्य o2o-मञ्चः helijia गम्भीरे "बकाया-संकटेन" सम्मिलितः अस्ति प्रोत्साहनं परियोजनायाः कृते धनं अपि निष्कासयितुं न शक्यते। तथा च "हेली-परिवारस्य ७० कोटि-सम्पत्त्याः स्थानान्तरणस्य शङ्का अस्ति, पलायनस्य शङ्का च अस्ति?"

नेट इकोनॉमिक सोसाइटी द्वारा निर्मित

लेखक丨एकादश

समीक्षा丨युनमा

हेली-परिवारः जनमतस्य भंवरस्य मध्ये गृहीतः अस्ति

२०२३ तमस्य वर्षस्य उत्तरार्धात् आरभ्य हेलिजिया-मञ्चे सहकार्यशुल्कस्य भुक्तिविषये विलम्बः आरब्धः । २०२४ तमस्य वर्षस्य आरम्भपर्यन्तं एषा समस्या समाधानस्य स्थाने तीव्रताम् अवाप्तवती । अनेके शिल्पिनः सामाजिकमाध्यमेषु निवेदितवन्तः यत् मञ्चात् धनं निष्कासयितुं कठिनं भवति, सेवाशुल्कं च दीर्घकालं यावत् अटत्, तत् निष्कासयितुं न शक्यते इति केचन शिल्पिनः अवदन् यत् तेषां सेवाशुल्कं मञ्चे कतिपयान् मासान् यावत् अटत्, येन तेषां जीवनं कार्याणि च गम्भीररूपेण प्रभावितानि सन्ति।

तदतिरिक्तं केचन शिल्पिनः हेलिजियाद्वारा प्रारब्धा "गोल्डन त्रिपादयोजना" तथा "युएमाङ्गिंग् योजना" इत्यादिषु प्रोत्साहनपरियोजनासु अपि भागं गृहीतवन्तः तथापि एतासां योजनानां कृते अपेक्षितरूपेण लाभः न अभवत्, तस्य स्थाने स्वनिवेशनिधिं निष्कासयितुं असम्भवं जातम् एताः योजनाः शिल्पिभ्यः सेवागुणवत्तां सुधारयितुम् अधिकान् ग्राहकानाम् आकर्षणार्थं च प्रोत्साहयितुं उद्दिष्टाः आसन्, परन्तु अधुना शिल्पिनां कृते भारः अभवन्