समाचारं

किं नूतनचायपेयस्य प्रवृत्तिः सहसा स्थगितम् आगच्छति ? चायपेयानां विपण्यमार्गः अद्यापि सुस्पष्टः भवितुम् अर्हति वा ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चायपेयविपण्यस्य तीव्रविकासेन प्रथमद्वितीयचायपेयस्य भण्डारः क्रमेण प्रादुर्भूतः, अनेके नूतनाः चायपेयकम्पनयः अपि सूचीकरणमार्गे प्रवृत्ताः चायपेयस्य भण्डारः अपि अधिकाधिकं भयंकरः जातः, परन्तु अद्यतनकाले विभिन्नानां नूतनानां चायपेयकम्पनीनां सूचीकरणस्य मार्गः अचानकं ब्रेकं कृतवान् अस्ति अस्याः सूचीतरङ्गस्य विषये किं चिन्तनीयम्। चायपेयानां विपण्यमार्गः अद्यापि सुस्पष्टः भवितुम् अर्हति वा ?

1. नूतनचायपेयस्य प्रवृत्तिः सहसा स्थगितवती वा ?

xiaoxiang morning news इत्यस्य अनुसारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थले दृश्यते यत् नूतन-चाय-ब्राण्ड्-शङ्घाई-आन्टी-इत्यस्य प्रोस्पेक्टस्-कालः समाप्तः अस्ति अस्मिन् वर्षे फेब्रुवरी-मासस्य १४ दिनाङ्के शङ्घाई-आन्टी-संस्थायाः प्रथमवारं स्वस्य प्रॉस्पेक्टस्-प्रस्तावः कृतः, ततः त्रयाणां नूतनानां चाय-कम्पनीनां सह मिलित्वा मिक्स्यू बिङ्गचेङ्ग्, गु मिङ्ग्, चा बैडाओ-इत्यनेन सह आईपीओ-प्रवर्तनं कृतम् एतावता केवलं एकः नूतनः चायब्राण्ड् चाबैडो इति सफलतया प्रक्षेपणं जातम् ।

शङ्घाई-आन्टी, मिक्स्यू बिङ्गचेङ्ग्, गुमिङ्ग् इत्यादीनां प्रॉस्पेक्टस्-पत्राणां अवधिः अपि समाप्तः अस्ति ।

आर्थिकपर्यवेक्षकजालस्य प्रतिवेदनानुसारं हाङ्गकाङ्ग-स्टॉक-आईपीओ-प्रक्रियायाः परिचितः निवेश-बैङ्करः अवदत् यत् हाङ्गकाङ्ग-स्टॉक-विनिमय-संस्थायाः नियमः अस्ति यत् यदि आईपीओ-आवेदनं कुर्वती कम्पनी षड्मासाभ्यन्तरे सुनवायीम् अथवा सूचीकरणं सम्पन्नं कर्तुं असफलं भवति तर्हि कम्पनीयाः प्रॉस्पेक्टस् स्वयमेव अमान्यः भविष्यति। जुलाई-अगस्त-मासेषु कम्पनीयाः वर्षस्य प्रथमार्धस्य आँकडानां अद्यतनीकरणस्य आवश्यकता वर्तते लेखापरीक्षाकार्यं न सम्पन्नम्, पुरातनसामग्रीणां अवधिः समाप्तः, नूतनसामग्री च न प्रस्तूयते अमान्य अवस्थायां एषा स्थितिः तुल्यकालिकरूपेण सामान्या अस्ति।