समाचारं

लघु-मध्यम-आकारस्य उद्यमानाम् वित्तपोषण-पद्धतीनां पूर्ण-विश्लेषणम् : बहु-दृष्टिकोणात् निगम-वित्तपोषण-समाधानस्य अन्वेषणम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : उद्यमसूची अग्रपङ्क्तिः

विकासप्रक्रियायां लघुमध्यम-उद्यमानां प्रायः पूंजी-अभावस्य समस्यायाः सामना भवति, यत् तेषां विकासं प्रतिबन्धयितुं प्रमुख-कारकेषु अन्यतमं जातम् वित्तपोषणसमस्यानां प्रभावीरूपेण समाधानं कथं करणीयम् इति अनेकेषां उद्यमिनः केन्द्रबिन्दुः अभवत् । अयं लेखः लघुमध्यम-उद्यमानां वित्तपोषण-पद्धतीनां अन्वेषणं बहु-दृष्टिकोणात् करिष्यति यथा बैंक-ऋणं, इक्विटी-वित्तपोषणं, ऋण-वित्तपोषणं, तथा च सर्वकारीय-समर्थनम्, तथा च उद्यमिनः तेषां कृते सर्वोत्तम-अनुकूल-वित्त-पद्धतिं अन्वेष्टुं साहाय्यं करिष्यति |.

1. बैंकऋणम्

लघुमध्यम-उद्यमानां कृते बैंकऋणं पारम्परिकसामान्यवित्तपोषणपद्धतिषु अन्यतमम् अस्ति । प्रायः ऋणऋणं, बंधकऋणं, सुरक्षितऋणं च इत्यादिषु विविधरूपेण विभक्तं भवति ।

1. ऋणऋणम्

ऋणऋणं ऋणग्राहकस्य ऋणस्थितेः आधारेण निर्गतं भवति तथा च सामान्यतया जमानतस्य आवश्यकता नास्ति, परन्तु आवेदकस्य ऋणस्य आवश्यकता तुल्यकालिकरूपेण अधिका भवति

2. बंधकऋणम्

बंधकऋणानां कृते ऋणग्राहिभिः बैंकस्य जोखिमं न्यूनीकर्तुं तदनुरूपं सम्पत्तिं जमानतरूपेण प्रदातव्यम् । एषा पद्धतिः तुल्यकालिकरूपेण सुलभा अस्ति, परन्तु कम्पनीयाः प्रतिभूतिरूपेण पर्याप्तं सम्पत्तिः भवितुमर्हति इति आधारः ।