समाचारं

संचारयन्त्राणि कथं विस्फोटयन्ति ? लेबनानदेशे विस्फोटस्य विश्लेषणं विभिन्नदेशानां विशेषज्ञाः कुर्वन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशे सितम्बर्-मासस्य १७, १८ दिनाङ्केषु पेजर-वाकी-टॉकी-विस्फोटाः अभवन्, येषु बहवः जनाः मृताः, सहस्राणि जनाः च घातिताः । वायरलेस् संचारसाधनानाम् विस्फोटस्य कारणानि सर्वैः पक्षैः बहुधा चर्चा कृता अस्ति । १८ दिनाङ्के ब्रिटिश-इलेक्ट्रॉनिक-उपकरण-सुरक्षाविशेषज्ञाः अवदन् यत् पेजर्-वाकी-टॉकी-इत्येतयोः विस्फोटकविस्फोटकाः "सैद्धान्तिकरूपेण" स्थापयितुं शक्यन्ते ।

यदा गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा लेबनान-हिजबुल-नेता नस्रुल्लाहः चेतावनीम् अयच्छत् यत् इजरायल-गुप्तचर-संस्थाः हिजबुल-सङ्घस्य मोबाईल-फोन-जालस्य उपरि आक्रमणं कृतवन्तः |. अनुसरणं न कर्तुं हिजबुलसदस्याः सामान्यतया स्वस्य स्मार्टफोनं त्यक्त्वा तस्य स्थाने पेजर्-वाकी-टॉकी-इत्येतयोः उपयोगं कुर्वन्ति ये निम्न-प्रौद्योगिकी-युक्ताः सन्ति, अनुसरणं च अधिकं कठिनं भवति पेजर्-वाकी-टॉकी-इत्येतयोः विस्फोटः कथं जातः इति विषये सम्प्रति भिन्नाः मताः सन्ति । एकः सिद्धान्तः अस्ति यत् निर्माणस्य अथवा आपूर्तिप्रक्रियायाः समये विस्फोटकघटकाः यन्त्रे प्रत्यारोपिताः भवन्ति अन्यः सिद्धान्तः अस्ति यत् नियन्त्रकः यन्त्रस्य बैटरी अतितापं कृत्वा साइबर आक्रमणद्वारा विस्फोटयति

यूकेदेशस्य साउथम्प्टनविश्वविद्यालये सुरक्षाइलेक्ट्रॉनिक्सस्य सहायकप्रोफेसरः बेसेल् हौराक् इत्यनेन उक्तं यत् लघुविस्फोटकविस्फोटकानाम् आकारः प्रायः कतिपये सेन्टिमीटर् यावत् भवति, ते सैद्धान्तिकरूपेण पेजर् इत्यादिषु वायरलेस् संचारसाधनेषु स्थापयितुं शक्यन्ते