समाचारं

एकं नूतनं विश्वविक्रमं चुनौतीं ददातु! २२,००० मीटर् ऊर्ध्वं उष्णवायुबेलुन मानवयुक्तः प्रयोगः प्रारब्धः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः सीसीटीवी-समाचारस्य अनुसारं कालः (१८ सितम्बर्) राष्ट्रियवैज्ञानिकपरीक्षणपरियोजना - २२,००० मीटर् उच्च-उच्च-उष्णवायु-गुब्बारे - सिङ्घुआ-विश्वविद्यालयस्य सुझौ-वाहन-अनुसन्धान-संस्थायाः, विमानन-रेडियो-माडल-क्रीडा-सङ्घटनेन च संयुक्तरूपेण आयोजिता, कार्यान्विता च राज्यक्रीडासामान्यप्रशासनस्य प्रबन्धनकेन्द्रं मानवयुक्तं प्रयोगात्मकं उड्डयनमिशनं बीजिंगनगरे आरब्धम्।

अस्य मिशनस्य लक्ष्यं २००५ तमे वर्षे भारतीयविमानचालकेन निर्धारितं २१,०२७ मीटर् इति उष्णवायुबेलुनस्य उड्डयनस्य ऊर्ध्वतां भङ्गयित्वा २२,००० मीटर् इति नूतनं विश्वविक्रमं प्राप्तुं भवति अस्मिन् विमाने असील-केबिनस्य उपयोगः भवति, उड्डयनदलः न्यूनतापमानस्य, न्यूनदाबस्य, न्यून-आक्सीजनस्य च अत्यन्तं वातावरणस्य पूर्णतया अनुभवं करिष्यति, यत् विमानचालकानाम् शारीरिककार्यस्य मनोवैज्ञानिकसीमायाः च कृते महती आव्हानं भवति

सिङ्घुआ विश्वविद्यालयस्य सुझोउ ऑटोमोटिव् रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः चेङ्ग बो इत्यनेन उक्तं यत् स्पेस सूट् इत्यस्मात् आरभ्य विविधजीवनसहायकप्रणालीपर्यन्तं सर्वं उन्नयनस्य आवश्यकता वर्तते। उष्णवायुबेलुनस्य उपरि स्थापितं मापनसाधनं कार्यक्षमतायाः, शीतप्रतिरोधस्य, लघुकरणस्य च दृष्ट्या समायोजितं भवितुमर्हति

अवगम्यते यत् उड्डयनदलः प्रथमवारं उच्च-उच्चतायां वैज्ञानिक-प्रयोगान् अत्याधुनिक-वैज्ञानिक-पेलोड्-इत्यस्य तान्त्रिक-परीक्षणं च करिष्यति, यत्र अस्माकं देशस्य कृते मौसम-विज्ञानं, खगोल-विज्ञानं, दूरस्थ-क्षेत्रे अत्यन्तं महत्त्वपूर्णं पर्यावरण-दत्तांशं, वायु-वातावरणे उड्डयन-क्षमतां च संचयति | संवेदन, संचार, ऊर्जा, मानवकारक अभियांत्रिकी इत्यादयः .

राज्यस्य क्रीडासामान्यप्रशासनस्य एयरोनॉटिकलरेडियोमाडलक्रीडाप्रबन्धनकेन्द्रस्य निदेशकः जिया बिङ्गः अवदत् यत् एतत् मिशनं ऊर्ध्वतायाः, उपकरणानां, कर्मचारिणां च दृष्ट्या अभूतपूर्वम् अस्ति, तथा च सम्पूर्णे विमानक्रीडायाः लोकप्रियतां प्रवर्धयितुं विशेषतया महत्त्वपूर्णां भूमिकां निर्वहति चीनी समाजः।

सम्पादक लियू मेंगजी