समाचारं

इजरायलस्य आतङ्कयुद्धस्य षड्यंत्रं उजागरितम्, लेबनानदेशस्य पेजर्-आदि-उपकरणानाम् पूर्वमेव विस्फोटः अभवत्!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलसेनारेडियो इत्यनेन १८ सितम्बर् दिनाङ्के घोषितं यत् तस्य अभिजातः ९८ तमे विभागः गाजातः उत्तर-अग्रपङ्क्तौ पुनः नियोजितः भविष्यति, यत् सम्पूर्णे लेबनानदेशे पेजर-बम-विस्फोटस्य एकदिनस्य अनन्तरमेव अभवत्

विभागेन गाजापट्टिकायां युद्धं निरन्तरं कर्तुं योजना कृता आसीत्, परन्तु अन्तिमदिने उत्तरदिशि मार्गं गन्तुं निश्चयं कृतवान् ।

इजरायलसेनायाः उत्तरकमाण्डस्य सेनापतिः मेजर जनरल् ओरी गोल्डिन् इत्यनेन १८ सितम्बर् दिनाङ्के उक्तं यत् इजरायल् लेबनानदेशस्य विरुद्धं स्वस्य कार्याणि वर्धयितुं “निर्धारितः” अस्ति।

इजरायल्सेनायाः १७९ तमे ब्रिगेड् इत्यनेन सह आरक्षकाः बुधवासरे एकं अभ्यासं कृतवन्तः, अस्मिन् सप्ताहे पूर्वं लेबनानदेशे युद्धस्य अनुकरणार्थं निर्मितस्य अन्यस्य अभ्यासस्य अनन्तरं।

अल-मॉनिटर इत्यस्य मते इजरायल्-देशेन १७ सितम्बर्-दिनाङ्के लेबनान-देशे आतङ्कवादी-आक्रमणं कृतम् यतः तेल-अवीव-नगरे गुप्तचर-सूचना प्राप्ता यत् हिजबुल-सदस्यैः ज्ञातं यत् तेषां पेजर्-इत्यस्य छेदनं कृतम् अस्ति, अतः इजरायल्-देशः पूर्वमेव आक्रमणं कृतवान्

पूर्वमेव आक्रमणं कुर्वन्तु

मीडिया १८ सेप्टेम्बर् दिनाङ्के ज्ञापितवान् यत् हिज्बुल-सङ्घस्य सदस्यद्वयेन आक्रमणे प्रयुक्तं पेजरं हैक् कृतम् इति ज्ञातम्, अस्य आविष्कारस्य विषये गुप्तचर-सूचनाः प्राप्य इजरायल्-देशः पूर्वमेव आक्रमणं कर्तुं निश्चयं कृतवान्

अल-मॉनिटर इत्यनेन सूत्राणां उद्धृत्य उक्तं यत् सहस्राणि पेजर्-समूहाः हिज्बुल-सङ्घस्य कृते वितरितुं पूर्वं विस्फोटकैः सह धांधलीः आसन् । ते अपि अवदन् यत् इजरायलस्य योजना हिज्बुल-इजरायल-सेनायाः च सर्वाधिकयुद्धस्य सन्दर्भे पेजर्-विस्फोटनं करणीयम् इति ।

इजरायलस्य आतङ्कवादी आक्रमणानि वाशिङ्गटनतः अपि गोपनीयानि इति प्रतिवेदने उक्तम्।

एक्सिओस् इत्यनेन अपि बुधवासरे उक्तं यत् इजरायल्-देशेन हिज्बुल-सङ्घस्य योजनायाः आविष्कारः कृतः इति भयम् अस्ति इति कारणतः आक्रमणं अग्रे आनयितम्।

“एषः लाभं ग्रहीतुं वा हानिः वा इति क्षणः” इति अमेरिकी-अधिकारी एक्सिओस्-सञ्चारमाध्यमेन अवदत् ।

“इजरायलगुप्तचरसंस्थायाः योजना अस्ति यत् हिजबुलस्य पङ्क्तौ रोपयितुं सफलाः बम्बयुक्ताः पेजर्-इत्येतत् हिजबुल-सङ्घस्य दुर्बलीकरणस्य प्रयासे सर्व-युद्धस्य आकस्मिक-प्रारम्भरूपेण कर्तुं शक्नुवन्ति” इति एक्सिओस्-संस्थायाः अस्य विषये परिचितस्य इजरायल-अधिकारिणः उद्धृत्य उक्तम्

इजरायलस्य रक्षासंस्थायाः जोखिमपरिचयस्य अपेक्षया इदानीं आतङ्कवादी आक्रमणं कर्तुं निर्णयः कृतः इति प्रतिवेदने अग्रे उक्तम्।

"मङ्गलवासरे अपराह्णे स्थानीयसमये, लेबनानदेशस्य उपरि पेजर्-विस्फोटस्य आरम्भात् निमेषपूर्वं, [इजरायल-रक्षामन्त्री योव्] गैलन्ट् अमेरिकी-रक्षा-सचिवं लॉयड्-ऑस्टिन्-इत्येतत् आहूय लेबनान-देशे आसन्न-इजरायल-कार्यक्रमस्य विषये तस्मै ज्ञापितवान्, परन्तु किमपि विशिष्टं विवरणं प्रकटयितुं अनागतवान्" इति एक्सिओस् अवदत् .

स्काई न्यूज अरबा इत्यनेन मंगलवासरे इजरायलस्य "मोसाद् इत्यनेन हिजबुल-सञ्चार-उपकरणं समूहे वितरितुं पूर्वं सफलतया अवरुद्धम्" इति "अनन्य-स्रोतानां" उद्धृत्य, इजरायल-एजेण्ट्-जनाः "यन्त्रस्य बैटरी-मध्ये प्रत्यारोपणं कृतवन्तः" इति विस्फोटक-पदार्थस्य बृहत् परिमाणं पेन्टाएरिथ्रिटोल् टेट्रानाइट्रेट् (petn) बैटरी-तापमानं वर्धयित्वा विस्फोटयति” इति ।

रायटर्स् इत्यनेन लेबनानदेशस्य वरिष्ठसुरक्षास्रोतानां उद्धृत्य बुधवासरे उक्तं यत् इजरायलस्य मोसाड् इत्यनेन लेबनानदेशं आगमनात् पूर्वं ५,००० पेजर् इत्यत्र विस्फोटकाः रोपिताः।

पूर्व एनएसए ठेकेदारः एडवर्ड स्नोडेन् च लिखितवान् rather than why?

हिजबुल प्रतिक्रिया

१८ सितम्बर् दिनाङ्के हिजबुल-सङ्घः इजरायल्-विरुद्धं स्वस्य कार्याणि सामान्यतया प्रचलति इति प्रतिज्ञां कृत्वा १८ सितम्बर्-दिनाङ्के विज्ञप्तौ इजरायल्-देशे बृहत्-प्रमाणेन आतङ्कवादीनां आक्रमणानां प्रतिक्रियां दातुं प्रतिज्ञां पुनः कृतवान्

हिज्बुल-सङ्घस्य वक्तव्ये पठ्यते यत् लेबनान-प्रतिरोध-आन्दोलनं "अद्य अपि पूर्ववत् स्वस्य पवित्रकार्यं निरन्तरं करिष्यति, तस्य समर्थने।"गाजा, गाजा-देशस्य जनान् प्रतिरोध-आन्दोलनं च, लेबनान-देशस्य, लेबनान-देशस्य, सार्वभौमत्वस्य च रक्षणाय च” इति ।

“एषः मार्गः निरन्तरः अस्ति, तस्य कठिनगणनायाः सह किमपि सम्बन्धः नास्ति यत् मंगलवासरे अस्माकं जनानां, अस्माकं परिवाराणां, लेबनानदेशे अस्माकं जिहादीनां च विरुद्धं अपराधिकशत्रुभिः नरसंहारस्य अनन्तरं प्रतीक्षितुम् अर्हति, एषा अन्यत् गणना अस्ति यत्, ईश्वरः इच्छति, ” इति अत्र अजोडत् "श्वः यत् घटितं तत् अस्माकं जिहादस्य प्रतिरोधस्य च मार्गे निरन्तरं गन्तुं दृढनिश्चयं दृढनिश्चयं च सुदृढं करिष्यति।"