समाचारं

रूसस्य राष्ट्रपतिः पुटिन् - रूसः सैन्यसाधनानाम् अद्यतनीकरणस्य योजनां कार्यान्वयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के स्थानीयसमये रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् विशेषसैन्यकार्यक्रमेषु रूसीसशस्त्रसेनानां विकासस्य विषये एकं वीडियो सम्मेलनं कृतवान्

पुटिन् उक्तवान् यत् रूसः सैन्यसाधनानाम् अद्यतनीकरणाय महत् महत्त्वं ददाति, यत्र सक्रियशस्त्राणां उपकरणानां च सामरिक-रणनीतिक-लक्षणानाम् आधुनिकीकरणाय, सुधारणाय च, नूतनानां उच्च-प्रौद्योगिकी-सशस्त्र-उपकरणानाम् विकासाय च विशेष-सैन्य-कार्यक्रमेषु रूस-सैन्यस्य अनुभवस्य उपयोगः अपि अस्ति रूसः सैन्यसाधनानाम् अद्यतनयोजनां कार्यान्वितं कुर्वन् अस्ति, परन्तु सैनिकाः एकं शस्त्रं न स्वीकुर्वन्ति, परन्तु आधुनिक उच्च-सटीक-शस्त्राणि, बख्रिष्ट-वाहनानि, विमान-शस्त्राणि, टोही-प्रणाल्याः, प्रति-तोप-प्रणाल्याः, नियन्त्रण-सञ्चार-प्रणाल्याः, विविधाः ड्रोन्-इत्येतत्, अत्र समाविष्टाः भविष्यन्ति । इत्यादि शस्त्रसामग्रीणां श्रृङ्खला।

पुटिन् इत्यनेन अपि उक्तं यत् रूसीसशस्त्रसेनासु कर्मचारिणां संख्यानिर्धारणविषये सद्यः घोषितः राष्ट्रपतिः फरमानः मुख्यतया रूसस्य नूतनसैन्यक्षेत्रस्य स्थायिसेनायाः उल्लेखं कृत्वा १ दिसम्बर् दिनाङ्कात् प्रभावी भविष्यति।

१६ सेप्टेम्बर् दिनाङ्के पुटिन् रूसीसशस्त्रसेनानां संख्यां २३८९,१३० यावत् वर्धयितुं राष्ट्रपतिस्य फरमानस्य हस्ताक्षरं कृतवान्, येषु १५ लक्षं सैन्यकर्मचारिणः सन्ति ।

अस्मिन् वर्षे फेब्रुवरीमासे पुटिन् लेनिनग्राड् सैन्यमण्डलस्य, मास्कोसैन्यमण्डलस्य च स्थापनां कृत्वा राष्ट्रपतिविधाने हस्ताक्षरं कृतवान् । (मुख्यालयस्य संवाददाता सोङ्ग याओ)