समाचारं

"ए हन्ड्रेड् बर्ड्स् पे एटेन्शन टु द फीनिक्स" इत्यस्य अनन्तरं फाङ्ग ली अन्यं कृतिं निर्माति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्षस्थः पैन-मनोरञ्जनस्व-माध्यमः केवलं व्यावहारिकसूचनायाः कठिनतर्कस्य च विषये वदति

गैंडा मनोरञ्जन मूल

पाठ|नन रुमिन सम्पादक|पु फंग

निर्माता फाङ्ग ली ७० वर्षे निर्देशकरूपेण परिणतः, अस्य चलच्चित्रस्य निर्माणार्थं सर्वं धनं नष्टवान्丨पर्दे पृष्ठतः हेरफेरः

अस्य विपण्यस्य शीतलावस्था अस्ति, ग्रीष्मकालात् मध्यशरदमहोत्सवपर्यन्तं परिवर्तनं न जातम् ।

अवश्यं, विपण्यं कियत् अपि शीतं भवतु, अद्यापि आश्चर्यस्य अभावः न भविष्यति विशेषतः अस्मिन् मन्दविपण्यवातावरणे, लघुकृष्णाश्वानाम् अपि किण्वनार्थं स्थानं ददाति, केचन लघु परियोजना अपि प्रयासं कर्तुं उत्सुकाः सन्ति। ग्रीष्मकालान्तात् " ।परग्रही : मृत्युपोत》、《पुनर्जन्म"यथा भवन्तः प्रकोपात् पश्यन्ति, अप्रत्याशितवस्तूनि सर्वदा विपण्यां भविष्यन्ति।" तेषु अज्ञातः अव्यावसायिकः वृत्तचित्रः मौनेन प्रफुल्लितः अस्ति ।

फङ्ग लीभावस्य कृतिः

२०१४हान हानतस्य प्रथमे उपन्यासे "कालस्य अन्तः" ।डेंग जिकी"यदा पोतः समुद्रतलं यावत् मज्जति, यदा मनुष्यः रहस्यं भवति" इति गीतं गीतं गच्छति। "द सिन्किंग आफ् द लिस्बन् मारू" इति वृत्तचित्रस्य विमोचनेन सह अन्ततः एतत् गीतं प्रकाशितम् । इदं आलम्बन-वृत्तचित्रं सेप्टेम्बर-मासस्य आरम्भे न्यून-प्रोफाइल-सहितं प्रदर्शितम्, अधुना अपि अस्य अस्तित्वस्य विषये बहवः जनाः न जानन्ति, परन्तु अधुना अधिका ऊर्जा-सञ्चयः, किण्वनं च आरब्धम् अस्ति

सम्पूर्णं घरेलुचलच्चित्रविपणनकार्यक्रमं दृष्ट्वा, २०१६ तमे वर्षे "शतशः पक्षिणः फीनिक्सं नमस्कारं कुर्वन्तः"चलच्चित्रस्य बक्स् आफिस-कार्यक्रमः प्रतिकूलः आसीत्, तथा च यत्र निर्माता फाङ्ग ली जानुभ्यां न्यस्तवान्, सा निःसंदेहं अन्तिमेषु वर्षेषु सर्वाधिकं बहिः-सर्किट-घटना अस्ति उद्योगे एकः दिग्गजः, साहित्यिक-कला-चलच्चित्रेषु स्वजीवनं समर्पितवान् बृहत्पुरुषः इति नाम्ना, फाङ्ग-ली इत्यस्य क्रियाभिः शीघ्रमेव सः मण्डलात् बहिः कृतः, विषयाः, उष्णस्थानानि च अन्ते "एकशतपक्षिणः" इति वर्धमानाः आसन् पे एटेण्डेन्स् टु द फीनिक्स" इत्यनेन आश्चर्यजनकं प्रतिहत्यां सम्पन्नम्, ३ तः ५ मिलियनपर्यन्तं अन्तिमखण्डः एकः लघुः साहित्यिकः चलच्चित्रः, अन्ततः एकस्मिन् झटके ८० मिलियन+ इत्यस्य आश्चर्यजनकं परिणामं प्राप्तवान्

यद्यपि फाङ्ग ली उद्योगे पूर्वमेव सुप्रसिद्धः अस्ति तथापि प्रथमवारं एव फाङ्ग ली सामान्यदर्शकानां दृष्टौ प्रविष्टः अस्ति तथा च प्रेक्षकैः सः अन्तःकरणीयः चलच्चित्रनिर्माता इति परिभाषितः अस्ति इदानीं सः अन्ततः राजारूपेण पुनः आगतः, चिरकालात् नष्टं "द सिन्किंग आफ् द लिस्बन् मारू" इति वृत्तचित्रम् आनयत् । एतत् चलच्चित्रं फाङ्ग ली इत्यस्य करियरस्य उपरि बहु दबावं कृतवान्, अपि च सः स्वगृहस्य विक्रयणस्य व्ययेन अपि तस्य निर्माणस्य निर्णयं कृतवान् अधुना अन्ततः एतत् चलच्चित्रं बृहत् पर्दायां अवतरत्, उत्तमं परिणामं च प्राप्तवान्

यदि पूर्ववर्ती "शतं पक्षिणः फीनिक्स् इत्यत्र" लोकप्रियतां निर्मातुं विषयेषु अवलम्बन्ते स्म, ततः प्रेक्षकाः गुणवत्तायाः विषये ध्यानं दत्तवन्तः, तर्हि एतत् वृत्तचित्रं "द सिन्किंग आफ् द लिस्बन् मारू" प्रथमं मूलं स्थापयितुं निरपेक्षगुणवत्तायाः उपरि अवलम्बते स्म, तथा च कालस्य माध्यमेन तथा अन्तरिक्षं, अविश्वसनीयं किण्वनं सम्पन्नवान्। प्रारम्भिकपदे अस्य चलच्चित्रस्य किमपि नौटंकी वा घटना वा नासीत्, तथा च वृत्तचित्रस्य अत्यन्तं विशिष्टत्वेन वाणिज्यिकचलच्चित्रैः सह स्पर्धां कर्तुं सर्वथा असमर्थः अभवत्

पारम्परिकसमझ्यानुसारं मूलतः एतत् कलानाट्यपरिपथं प्रविश्य अन्ते द्विलक्षं त्रिलक्षं यावत् बक्स् आफिसं प्राप्तुं कल्पितम् आसीत् एतत् खलु अस्ति अपेक्षितं बक्स् आफिस द्विलक्षं यावत् भवति। परन्तु अस्य वृत्तचित्रस्य गुणवत्ता एतावता उत्तमः यत् जीवनं परिवर्तयितुं शक्तिः अस्ति।

डौबन् इत्यनेन आश्चर्यजनकं ९.३ अंकं प्राप्तम्, यत् अस्मिन् वर्षे मुख्यभूमिचीनदेशे प्रदर्शितानां सर्वेषां चलच्चित्रेषु सर्वाधिकं रेटिंग् अस्ति तेषु माओयान्, ताओपियाओपियाओ च द्वौ अपि आश्चर्यजनकं उच्चं ९.६ अंकं प्राप्तवन्तौ । एकस्मिन् शब्दे "द सिन्किंग आफ् द लिस्बन् मारू" इति प्रायः परिपूर्णं चलच्चित्रम् अस्ति यद्यपि एतत् वृत्तचित्रम् अस्ति तथापि एतत् वाणिज्यिक-रङ्गमण्डपैः निर्धारितं अस्ति तथा च बहु दर्शकान् प्राप्तवान् विशेषतः चलच्चित्रस्य बक्स् आफिस वक्रता अस्ति rise.

तस्य प्रदर्शनस्य प्रारम्भिकपदे, चलच्चित्रं मूलतः दुर्बलकिण्वनस्य माध्यमेन एकस्मिन् दिने १० लक्षं+ स्तरं निर्वाहयितुं समर्थम् आसीत्, यदा १० यावत् नूतनानि चलच्चित्राणि प्रदर्शितानि आसन्, तदा निःसंदेहम् अस्य लघुस्य पूर्णतया मर्दनं करिष्यति स्म चलचित्रं, परन्तु आश्चर्यजनकं लचीलतां स्वीकृत्य, उपस्थितिस्य दृष्ट्या मध्यशरदमहोत्सवस्य समये प्रदर्शितानां सर्वेषां चलच्चित्रेषु अपि शीर्षस्थाने आसीत् (अन्ततः चलच्चित्रं ३० लक्षं बक्स् आफिस-चिह्नं क अवकाशस्य अन्तिमे दिने एकदिनम्, तथा च चलच्चित्रस्य समयसूचनायाः १.८ % एव गृहीतवान् ।

अहं मन्ये यत् यथा यथा अधिकाधिकाः प्रेक्षकाः नाट्यगृहे आगच्छन्ति तथा तथा चलच्चित्रं बृहत्तरेण किण्वनं भविष्यति, यत् अग्रिमस्य दीर्घकालीनयुद्धस्य आधारं स्थापयिष्यति। अग्रिमेषु कार्यदिनेषु चलच्चित्रं क्षयस्य प्रतिरोधं करिष्यति, अतः निरन्तरं तीव्रप्रगतिः भविष्यति इति न निराकर्तुं शक्यते । वर्तमानकाले चलच्चित्रस्य स्थानं वा आगामिविपण्यवातावरणं वा न कृत्वा, भविष्ये अपि एतत् चलच्चित्रं दशकोटिरूप्यकाणि अर्जयिष्यति इति अपेक्षा अस्ति, "ए हन्ड्रेड् बर्ड्स् पे एटेन्ड्स्" इत्यस्य अनन्तरं अन्यः बक्स् आफिस चमत्कारः भविष्यति फीनिक्सं प्रति" .

दुर्लभाः दुर्लभाः च घरेलुकृतिः

यदा कश्चन घरेलुः चलच्चित्रः डौबन् इत्यत्र ७ अंकं प्राप्नोति तदा तत् द्रष्टुं योग्यं कृतिः भवति यदा डौबन् ८ अंकं प्राप्नोति तदा निश्चितरूपेण तत् विशेषतया उत्कृष्टं कार्यं भविष्यति यदा तत् ९ बिन्दुभ्यः अधिकं भवति, मूलतः एतत् कृतिः अस्ति यत् चलच्चित्र-इतिहासस्य मध्ये गन्तुं शक्नोति; . with great sentiments, कलाकारः बहु श्रेयः अर्हति।

द्वितीयविश्वयुद्धकाले जापानीयानां "लिस्बन् मारू" इत्यस्य डुबने केन्द्रितम् अस्ति army committed.चीनीद्वीपवासिनः तान् कथं उद्धारितवन्तः? एतानि सर्वाणि वृत्तचित्रे सन्ति, यत् तत्कालीनस्य यथार्थ-इतिहासस्य पूर्णतया विहङ्गम-बहुदृष्टिकोण-रीत्या पुनर्स्थापनं करोति ।

निर्देशकः निर्माता च फाङ्ग ली विश्वस्य परिभ्रमणं कृतवान्, ८ वर्षाणि व्यतीतवान्, बहु धनं ऊर्जां च व्ययितवान्, ब्रिटिशसैन्यपरिवारानाम् असंख्यवंशजैः सह सम्पर्कं कृतवान्, अपि च द्वौ ब्रिटिशसैन्यकर्मचारिणौ प्राप्तवन्तौ ये प्रायः १०० वर्षाणि यावत् आयुषः आसन् इतिहासेन विस्मृता आपदः। वृत्तचित्रं वस्तुनिष्ठदृष्ट्या प्रस्तुतम् अस्ति यत् सत्यं वक्तुं अनुमतिं ददाति एषः अपक्षपातपूर्णः उपायः चलच्चित्रस्य सफलतायाः महत्त्वपूर्णं कारणम् अस्ति, चीनस्य डोङ्गजीद्वीपस्य द्वीपवासिनः च निःसंदेहं त्रातारः सन्ति।

शूटिंग् गुणवत्ता वा, स्वकथायाः नाटकं वा, सम्पूर्णं निर्माणस्तरं वा, भवान् निर्मातुः अभिप्रायं निवेशं च द्रष्टुं शक्नोति अद्यत्वे एतत् वस्तुतः अन्तःकरणस्य दुर्लभं कार्यम् अस्ति, विशेषतः वर्तमानं त्वरितं विपण्यवातावरणं दृष्ट्वा, तथा च तेषां असह्यदुष्टचलचित्रेषु तुलने नूतनवायुस्य निःश्वासः एव । निर्देशकः फाङ्ग ली इत्यनेन एतादृशेन आश्चर्यजनकरीत्या एतत् इतिहासखण्डं प्रकाशं आनेतुं यथाशक्ति प्रयत्नः कृतः, यत् वस्तुतः प्रशंसनीयम् अस्ति।

संयोगवशः २.गुआन हुनिर्देशकस्य नूतनं कार्यम् " ।डोंगजी द्वीप"" इतिहासस्य अस्य कालस्य विषये अपि अस्ति ।

निर्देशकस्य फाङ्ग ली इत्यस्य मते "मम विश्वासः नास्ति यत् अहं "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य व्ययः पुनः प्राप्तुं शक्नोमि। मम एषा अपेक्षा नास्ति। तथापि यदि एतत् चलच्चित्रं "द फीनिक्स" इव अस्ति तथा च वास्तवतः जनयति profits, then it must be given to the fishermen friends in zhoushan and used as funds for chino-british exchange activities "वर्तमानस्थितेः आधारेण अद्यापि व्ययस्य पुनर्प्राप्तेः आशा अस्ति, आशासे च यत्... भविष्ये किण्वनम् ।