समाचारं

कार्यगबनस्य शङ्किताः "९० तमस्य दशकस्य अनन्तरं" कार्यकारिणः न्यायाधीशस्य लम्बनपर्यन्तं जमानतेन मुक्ताः अभवन्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के चुटियन टेक्नोलॉजी इत्यनेन घोषितं यत् अद्यैव एकस्मात् कार्यकारिणा वज्रपातस्य सूचना प्राप्ता अस्ति ।जनसुरक्षा-अङ्गेन "जमानत-विचारा लम्बित-निष्पादनस्य सूचना" जारीकृत्य न्यायाधीशस्य लम्बित-विचारायां जमानत-रूपेण मुक्तं कर्तुं निर्णयः कृतः ।२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्कात् आरभ्यते । लेई यू लिखितरूपेण त्यागपत्रं प्रदत्तवान्, कम्पनीयाः वरिष्ठप्रबन्धनपदे राजीनामा च दत्तवान्, परन्तु सः अद्यापि कम्पनीयाः अन्यपदेषु पदं त्यक्त्वा अपि धारयति

लेई यू १२ वर्षाणि यावत् चुटियन टेक्नोलॉजी इत्यत्र कार्यं कुर्वन् अस्ति ।३ मासाभ्यः न्यूनकालपूर्वं वरिष्ठकार्यकारीरूपेण नियुक्तः. २५ जून दिनाङ्के चुटियन टेक्नोलॉजी इत्यनेन घोषणा कृता यत् लेइ यू इत्यस्य नियुक्तिः कम्पनीयाः वरिष्ठप्रबन्धकः, घरेलुविक्रयप्रभारी, तस्य कार्यकालः संचालकमण्डलस्य पञ्चमकार्यकालस्य समाप्तेः समये समाप्तः भविष्यति चुटियन टेक्नोलॉजी इत्यस्य पूर्वप्रकाशनस्य अनुसारं कम्पनी लेइयुः कार्यगबनस्य शङ्कायाः ​​कारणेन सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धा आसीत्

अस्य विषयस्य प्रतिक्रियारूपेण कम्पनीयाः अन्तःस्थैः एकदा प्रकाशितं यत्,लेइ यु इत्यस्य गृहीतत्वं कम्पनीयाः प्रतिवेदनं नासीत्, न च "सः अन्यैः बहिः आनीतः" इति कम्पनीयाः प्रतिवेदनम् आसीत् ।

truking technology इत्यस्य स्थापना २००० तमे वर्षे अभवत् ।अस्य मुख्यव्यापारः चिकित्सासाधनं तस्य समग्रं तकनीकीसमाधानं च अस्ति, तथा च स्मार्ट औषधकारखानानां अनुसन्धानं विकासं च प्रवर्धयितुं अग्रणी अस्ति अस्य वर्षस्य प्रथमार्धे .चुटियन टेक्नोलॉजी इत्यनेन २.८२९ अरब युआन् राजस्वं प्राप्तम् ।वर्षे वर्षे१५.७१% न्यूनम्;सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः -८२.६३६ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १३०.९४% न्यूनता अभवत् ।

फंग ताओझी द्वारा लिखित

सम्पादक丨जियांग युन्जियाटिंग

संचालनम् त्रयोविंशतिः