समाचारं

नूतनं प्रमाणं यत् iphone 16 श्रृङ्खलायाः प्रारम्भिकविक्रयः अपेक्षितापेक्षया न्यूनः आसीत्, ming-chi kuo इत्यनेन उक्तं यत् apple इत्यनेन कर्मचारीक्रयणमार्गाः उद्घाटिताः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् तियानफेङ्ग् इन्टरनेशनल् सिक्योरिटीज विश्लेषकः मिंग-ची कुओ अद्य (१९ सितम्बर्),तत्र उक्तं यत् एप्पल्-कर्मचारिणः पूर्वमेव एप्पल्-आइफोन् १६-श्रृङ्खलायाः क्रयणं कर्मचारी-छूट-मूल्यानां माध्यमेन कुर्वन्ति इति ।

गुओ मिङ्ग्ची इत्यनेन उक्तं यत् सामान्यपरिस्थितौ एप्पल्-कर्मचारिभिः नूतन-आइफोन्-विमोचनानन्तरं कतिपयान् सप्ताहान् प्रतीक्षितुम् अभवत्, ततः पूर्वं नूतन-आइफोन्-इत्यस्य क्रयणं कर्मचारी-छूट-मूल्येन करणीयम् आसीत्, तथा च मन्यते यत् एतत् एकं संकेतं भवितुम् अर्हति यत् आईफोन-१६-इत्यस्य प्रारम्भिक-माङ्गलिका अस्ति श्रृङ्खला अपेक्षितापेक्षया न्यूना आसीत् ।

आईटी हाउस् इत्यनेन १६ सितम्बर् दिनाङ्के ज्ञापितं यत् स्रोतः भविष्यवाणीं कृतवान् यत् आईफोन् १६ "सुपर चक्रं" न भविष्यति इति आपूर्तिश्रृङ्खलासर्वक्षणस्य आँकडानां संयोजनेन आधिकारिकजालस्थलस्य पूर्वादेशपरिणामानां च संयोजनेन ज्ञायते यत् नूतनस्य iphone इत्यस्य विक्रयः अपेक्षां न पूरितवान् .

मिंग-ची कुओ इत्यस्य भविष्यवाणी अस्ति यत् एप्पल् इत्यस्य iphone 16 श्रृङ्खला प्रथमसप्ताहे ३७ मिलियन यूनिट् विक्रीयते, यत् iphone 15 श्रृङ्खलायाः तुलने वर्षे वर्षे १२.७% न्यूनता अस्ति १६ प्रो श्रृङ्खलाः अपेक्षितापेक्षया न्यूनाः सन्ति ।