समाचारं

एषा ए-शेयर-कम्पनी ऋणानां परिशोधनार्थं धनसङ्ग्रहस्य योजनां करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वास्तविकनियन्त्रकं लियू काङ्गलोङ्गतः सिचुआनराज्यस्वामित्वयुक्तं शुदाओसमूहं प्रति परिवर्तितस्य अनन्तरं होङ्गडाशेयर्स् ऋणानां परिशोधनार्थं तरलतायाः पूरकत्वेन च निजीस्थापनद्वारा शुदाओसमूहात् २.८ अरबयुआनतः अधिकं न संग्रहीतुं योजनां करोति।

होङ्गडा शेयर्स् इत्यनेन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्के दशमस्य संचालकमण्डलस्य सप्तम-समागमः कृतः, तथा च कम्पनीयाः विशिष्ट-वस्तुभ्यः स्टॉक-निर्गमनस्य विषये प्रासंगिक-संकल्पानां समीक्षा कृता, अनुमोदनं च कृतम्

अस्य निर्गमनस्य निर्गमनमूल्यं प्रतिशेयरं ४.६८ युआन् अस्ति, यत् मूल्यनिर्धारणाधारतिथितः पूर्वं २० व्यापारदिनेषु कम्पनीयाः स्टॉकस्य औसतव्यापारमूल्येन ८०% तः न्यूनं नास्ति निजीस्थापनशेयरस्य संख्या ६१ कोटिभागाः, तथा च संकलितं धनं २.८५३ अरब युआन् इत्यस्मात् अधिकं नास्ति ।

होङ्गडा कम्पनी लिमिटेडस्य मूलनियंत्रकभागधारकः सिचुआन् होङ्गडा औद्योगिककम्पनी लिमिटेड् जून २०२३ तमे वर्षे दिवालियापनस्य पुनर्गठनप्रक्रियासु प्रवेशं कृतवान् । १९ जुलै २०२४ दिनाङ्के शिफाङ्गनगरीयजनन्यायालयेन "सिचुआन होङ्गडा (समूह) कम्पनी लिमिटेड् इत्यस्य पुनर्गठनयोजना (मसौदा) च अनुमोदनं कृत्वा समाप्तम् the merger of hongda group and hongda industrial co., ltd. पुनर्गठनप्रक्रिया। "पुनर्गठनयोजनायाः" अनुसारं शुदाओ इन्वेस्टमेण्ट् ग्रुप् होङ्गडा इण्डस्ट्रियल् इत्यस्य स्वामित्वे स्थापितानां कम्पनीयाः ५३६ मिलियनं भागं गृह्णीयात्, यत् कम्पनीयाः कुलशेयरपूञ्ज्याः २६.३९% भागं भवति

"पुनर्गठनयोजनायाः" कार्यान्वयनस्य कारणात्, मूलतः ५ सितम्बर् २०२४ दिनाङ्के होङ्गडा औद्योगिकप्रतिभूतिलेखे पञ्जीकृताः होङ्गडा-शेयराः (अप्रतिबन्धिताः व्यापारयोग्याः भागाः) शुदाओ-समूहस्य प्रतिभूति-खाते स्थानान्तरिताः अस्मिन् क्षणे कम्पनीयाः नियन्त्रकः भागधारकः लियू काङ्गलोङ्गतः शुदाओ समूहः इति परिवर्तितः, वास्तविकः नियन्त्रकः च सिचुआन् प्रान्तीयसर्वकारस्य राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः इति परिवर्तितः

होङ्गडा कम्पनी लिमिटेड सिचुआन् ट्रस्ट् इत्यस्य सहभागिकम्पनीषु अन्यतमः अस्ति तथा च सिचुआन् ट्रस्ट् इत्यस्य इक्विटी इत्यस्य २२.१६०५% भागः अस्ति । २०२० तमस्य वर्षस्य डिसेम्बरमासे अवैधसञ्चालनस्य कारणात् नियामकप्रधिकारिभिः स्थानीयसरकारैः च सिचुआन् ट्रस्ट् इत्यस्य नियन्त्रणार्थं, जोखिमानां निवारणार्थं च कार्यसमूहः प्रेषितः । २०२४ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमे दिने दिवालियापनस्य पुनर्गठनस्य च कार्यान्वयनार्थं प्रशासनिक-अनुज्ञापत्रस्य कृते सिचुआन्-न्यासस्य आवेदनं राष्ट्रियवित्तीयपरिवेक्षणप्रबन्धनविभागेन अनुमोदितम् सिचुआन् ट्रस्ट् इत्यस्य निपटने शुदाओ समूहस्य महत्त्वपूर्णा भूमिका आसीत् ।

अस्मिन् समये शुदाओ समूहात् संकलितं धनं निर्गमनव्ययस्य कटौतीं कृत्वा सर्वाणि ऋणानां परिशोधनार्थं कार्यपुञ्जस्य पूरकत्वेन च उपयुज्यते।

होङ्गडा कम्पनी लिमिटेड् इत्यस्य ऋणसमस्या दीर्घकालीनः अस्ति । २००३ तः २००९ पर्यन्तं कम्पनी पूंजीवृद्धेः इक्विटीहस्तांतरणस्य च माध्यमेन मूलधारकसहायकसंस्थायाः जिण्डिंग् जिङ्क् इत्यस्य ६०% इक्विटीं क्रमशः अधिग्रहीतवती अनुबन्धविवादस्य कारणात् जिण्डिंग् जस्ता, युन्नान धातुविज्ञानसमूहकम्पनी लिमिटेड, नुजियाङ्गप्रान्तस्य राज्यस्वामित्वयुक्तसंपत्तिप्रबन्धनकम्पनी लिमिटेड, युन्नानप्रान्ते लैनपिंग बाई तथा पुमी स्वायत्तमण्डलस्य वित्तब्यूरो, युन्नान च चत्वारः भागधारकाः ताम्र (समूह) कम्पनी लिमिटेड् इत्यनेन कम्पनीं होङ्गडा समूहं च मुकदमान् वादीरूपेण कार्यं कृतम् ।

२०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य २४ दिनाङ्के सर्वोच्च-जनन्यायालयेन कम्पनीयाः जिण्डिङ्ग-जस्ता-अनुबन्ध-विवाद-प्रकरणे अन्तिम-निर्णयः कृतः that had been paid, , कम्पनी 2003 तः 2012 पर्यन्तं लाभस्य 1.074 अरब युआन् जिण्डिंग जिंक इत्यस्मै निर्णयस्य प्रभावस्य तिथ्याः 15 दिवसेषु प्रत्यागन्तुं अर्हति।

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् कम्पनी ऋणानां प्रतिपूर्तिं कर्तुं नगदरूपेण सम्पत्तिद्वारा च जिण्डिंग् जिङ्क् इत्यस्मै ६५१ मिलियन युआन् लाभं प्रत्यागच्छत्, अद्यापि च ४२३ मिलियन युआन् लाभप्रतिफलनस्य मूलधनं २१ कोटिः आस्थगितप्रदर्शनभुगतानं च अस्ति yuan payable to jinding zinc, which together for the company’s 2024 जूनमासस्य अन्ते कुलसम्पत्त्याः अनुपातः २८.७६% आसीत् ।

तदतिरिक्तं युन्नानप्रान्तीयउच्चन्यायालयः, चेङ्गडुमध्यमजनन्यायालयः, किङ्ग्याङ्गजिल्लान्यायालयेन च क्रमशः कम्पनीनाम्ना काश्चन सम्पत्तिः जमेन सीलबद्धाः च सन्ति: यत्र कम्पनीद्वारा धारितस्य सिचुआनट्रस्टस्य २२.१६०५% इक्विटीयाः १०% भागः तथा च ७ सहायककम्पनयः सन्ति कम्पनीयाः भागाः स्थगिताः आसन्। जून २०२४ तमस्य वर्षस्य अन्ते जिण्डिंग् जस्ता अनुबन्धविवादप्रकरणस्य कारणेन जप्तस्य स्थिरसम्पत्त्याः अमूर्तसम्पत्त्याः च पुस्तकमूल्यानि क्रमशः ४२.६५६१ मिलियनयुआन्, ३६.८२८४ मिलियनयुआन् च आसन् पूर्वोक्तसम्बद्धानां सम्पत्तिनां न्यायिकरूपेण निपटनस्य जोखिमः भवति, यस्य कम्पनीयाः उत्पादनं परिचालनं च प्रतिकूलप्रभावः भवितुम् अर्हति

जिण्डिंग जिंकस्य अनुबन्धविवादप्रकरणेन अल्पकालीनरूपेण कम्पनीयाः ऋणपुनर्भुक्तिदबावः, परिचालनजोखिमः, कठिनसञ्चालननिधिः च वर्धितः अस्ति यत् कम्पनीयाः स्वस्थविकासः सुनिश्चित्य कम्पनीयाः अत्यधिकऋणभारस्य समस्यायाः समाधानार्थं धनं प्रविष्टुं आवश्यकम् अस्ति .

कम्पनीयाः "२०२४ अर्धवार्षिकप्रतिवेदनस्य" अनुसारं, जनवरीतः जून २०२४ पर्यन्तं, कम्पनीयाः शुद्धलाभः सूचीकृतकम्पनीनां भागधारकाणां कारणं भवति तथा च अपुनरावृत्तिलाभहानिः कटौतीं कृत्वा सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः ५८.३४३ मिलियनयुआन् तथा च क्रमशः ५६.३७२६ मिलियन युआन् ।

होङ्गडा कम्पनी लिमिटेड् इत्यनेन उक्तं यत् शुदाओ समूहः कम्पनीयाः नियन्त्रणभागधारकः अभवत्, यत् कम्पनीयाः दीर्घकालीनस्य स्वस्थस्य च विकासाय अनुकूलम् अस्ति। कम्पनीयाः नियन्त्रण-शेयरधारकत्वेन शुदाओ-समूहः स्वस्य संसाधन-सम्पदानां उपयोगं कृत्वा कम्पनीयाः सह जैविकरूपेण सहकार्यं करिष्यति यत् रणनीतिक-नियोजनं, व्यावसायिक-विकासः, ब्राण्ड्-निर्माणं, बाजार-विस्तारः, वित्तीय-शक्तिः इत्यादिभ्यः आरभ्य कम्पनी-विकासस्य पूर्णतया समर्थनं करिष्यति, तथा च कम्पनीयाः लाभप्रदतां वर्धयिष्यति . तस्मिन् एव काले शुदाओ समूहः कम्पनीयाः नियन्त्रणभागधारकः भवितुं कम्पनीयाः परिचालनस्य प्रबन्धनस्य च अधिकं मानकीकरणे, कम्पनीयाः दीर्घकालीनस्य स्वस्थस्य च विकासस्य ठोस आधारं स्थापयितुं, सर्वेषां भागधारकाणां कृते उत्तमं प्रतिफलं च आनेतुं साहाय्यं करिष्यति।