समाचारं

सहसा विलम्बेन रात्रौ ! बिटकॉइन डुबति, ६०,००० जनाः स्वपदं परिसमापनं कुर्वन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासे फेडरल् रिजर्वस्य व्याजदरनिर्णये बहु ध्यानं दीयते।

बिटकॉइन गोताखोरी

सायंकाले अमेरिकी-समूहाः मिश्रिताः आसन् ।

सुवर्णं रजतं च किञ्चित् पतितम्।

बिटकॉइनस्य दृष्ट्या विगतदिनद्वये वर्धमानस्य अनन्तरं कोइङ्गलास्-दत्तांशैः अपि ज्ञायते यत् विगत-२४ घण्टेषु ६०,००० तः अधिकाः जनाः स्वस्य आभासी-मुद्रा-स्थानानि परिसमाप्तवन्तः ।

यूरोपे ब्रिटेन-फ्रांस्-जर्मनी-देशयोः प्रमुखाः स्टॉक-सूचकाङ्काः सर्वे हरिताः अभवन् ।

फेडरल् रिजर्व् सेप्टेम्बरमासस्य व्याजदरनिर्णयं घोषयिष्यति

वार्तायां फेडरल् रिजर्वः गुरुवासरे बीजिंगसमये प्रातः २ वादने सेप्टेम्बरमासस्य व्याजदरनिर्णयस्य घोषणां कर्तुं निश्चितः अस्ति।

फेडरल् रिजर्वस्य अध्यक्षः पावेल् अगस्तमासस्य अन्ते उक्तवान् यत् व्याजदरेषु कटौतीं कर्तुं समयः आगतः, प्रायः "स्पष्टतया" सूचयति यत् फेडरल् रिजर्वः सेप्टेम्बरमासस्य मौद्रिकनीतिसमागमे व्याजदरे कटौतीं घोषयिष्यति इति। परन्तु गतसप्ताहे प्रकाशितदत्तांशैः ज्ञातं यत् अगस्तमासे अमेरिकीकोरसीपीआई वर्षे वर्षे ३.२% वर्धितः, यत् मार्केट्-अपेक्षां अतिक्रान्तवान्, फेडरल् रिजर्व्-द्वारा तीव्रव्याजदरे कटौतीयाः कृते मार्केट्-अपेक्षां च शीतलं कृतवान्

पूर्वं सामान्यतया फेडरल् रिजर्व् इत्यनेन व्याजदरेषु २५ आधारबिन्दुभिः कटौती भविष्यति इति अपेक्षा आसीत् वर्षस्य समाप्तेः पूर्वं ब्याजदरेषु ७५ आधारबिन्दुभिः कटौतीं कृतवान् ।

परन्तु व्हार्टन् बिजनेस स्कूलस्य प्राध्यापकः जेरेमी सीगेल्, यः "शेयर मार्केट् इत्यस्य गॉडफादर" इति नाम्ना प्रसिद्धः, अद्यैव एकं लेखं लिखितवान् यत् फेडरल् रिजर्व् इत्यनेन अधिकमहत्त्वपूर्णव्याजदरे कटौतीविषये विचारः करणीयः, अन्यथा आर्थिकमन्दतायाः जोखिमस्य सामनां करिष्यति।

तदतिरिक्तं अद्य रात्रौ अमेरिकादेशः प्रासंगिकान् आर्थिकदत्तांशं निरन्तरं प्रकाशयति-

अगस्तमासे अमेरिकादेशे नूतनानां आवासानाम् आरम्भस्य वार्षिकसङ्ख्या १३.५६ मिलियन यूनिट् आसीत्, यस्य तुलने पूर्वमूल्यं १.२३८ मिलियन यूनिट् तः १.२३७ मिलियन यूनिट् यावत् संशोधितम् आसीत्

अगस्तमासे अमेरिकी आवासस्य आरम्भः पूर्वमासस्य अपेक्षया वार्षिकरूपेण ९.६% वर्धितः, पूर्वमूल्यं ६.८% न्यूनतायाः ६.९% न्यूनतां यावत् संशोधितः इति अपेक्षा आसीत्

अगस्तमासे संयुक्तराज्ये वार्षिकरूपेण निर्माणानुज्ञापत्राणां कुलसंख्या प्रारम्भे १४७५ लक्षं गृहेषु मूल्याङ्किता आसीत्, यदा तु १४१ लक्षं गृहेषु अपेक्षा आसीत्, जुलैमासे अन्तिममूल्यं १.४०६ मिलियनगृहेषु आसीत्

अगस्तमासे अमेरिकीभवनपरमिटानां प्रारम्भिकमूल्यं मासे मासे ४.९% वर्धितम्, जुलाईमासे अन्तिममूल्यं ३.३% न्यूनीकृतम् इति अपेक्षा आसीत् ।