समाचारं

शाण्डोङ्ग औद्योगिकं अन्तर्जालं “बृहत् बृहत्तरं भवति”

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रान्तीयस्तरस्य वा ततः उपरि वा २७९ प्रमुखमञ्चाः ४१ प्रमुख औद्योगिकवर्गान् पूर्णतया आच्छादयन्ति तथा च ३० लक्षाधिककम्पनीनां सेवां कृतवन्तः ।
राष्ट्रदिवसस्य अवकाशः समीपं गच्छति, प्रमुखेषु यात्राजालस्थलेषु “आरवी कैम्पिंग्” इति लोकप्रियं अन्वेषणपदं भवति । "काव्यं दूरं च" वहन् आरवी वाहननिर्माण-उद्योगे अपि उच्च-मूल्य-वर्धित-उद्योगः अस्ति - औसत-आरवी 2,000 तः अधिकैः भागैः निर्मितः अस्ति जटिल-प्रक्रियायाः अतिरिक्तं, अस्मिन् डिजाइनः, अनुसन्धानं, विकासः च सन्ति विक्रयानन्तरं अपि उपयोक्तृआवश्यकतानां शीघ्रप्रतिक्रिया।
"अस्मिन् वर्षे वयं नूतनं द्विजनिर्माण एकीकृतमञ्चं प्रवर्तयामः तथा च वास्तविकसमये उत्पादनयोजनानां गतिशीलरूपेण समायोजनार्थं बुद्धिमान् समयनिर्धारण-एल्गोरिदम्-प्रयोगं कृतवन्तः, येन वयं उत्पादनस्य प्रगतिम्, संसाधन-उपभोगं, गुणवत्ता-स्थितिं च अधिकसटीकतया ग्रहीतुं शक्नुमः। वर्तमानकाले उत्पादनक्षमता ५० वर्धिता अस्ति %, and manufacturing चक्रसमयः प्रायः २०% लघुः भवति, तथा च उत्पादस्य थ्रूपुट् दरः ३०% वर्धितः भवति "कम्पासः वेइहाई, शाण्डोङ्ग् इत्यत्र आरवी निर्माणकम्पनी अस्ति। कम्पनीयाः महाप्रबन्धकः लियू शाओक्सुनः अवदत् यत् एतादृशेन "सुपर" इत्यनेन सह brain" उत्पादनदत्तांशस्य विश्लेषणार्थं कम्पनी अनुकूलनं निरन्तरं कर्तुं शक्नोति। उत्पादनप्रक्रियायाः समये संसाधनस्य उपयोगस्य अटङ्काः अपशिष्टबिन्दवः च अन्वेष्टुम्।
स्थापनायाः आरम्भे कम्पासः केवलं विदेशीय-आरवी-ब्राण्ड्-इत्यस्य oem-व्यापारं कृतवान् अधुना विदेशेषु निर्यातितानां चीनीय-आरवी-वाहनानां पर्याप्तः भागः अस्मात् ब्राण्ड्-तः आगच्छति । लियू शाओक्सुन इत्यनेन मानकीकृतं मॉड्यूलर-उत्पादन-प्रतिरूपं यावत् मैनुअल्-संशोधनस्य विखण्डित-प्रक्रियातः, ३५-दिवसीय-उत्पादन-चक्रात् वर्तमान-७-दिवसीय-उत्पादन-चक्रं यावत्, आरवी-इत्यस्य यूनिट्-मूल्यं च २६०,००० युआन्-पर्यन्तं कम्पनीयाः विकासः, वृद्धिः च दृष्टा अस्ति ४२०,००० युआन् यावत् ।
तेषु २०१८ तमे वर्षे राष्ट्रिय-"डबल-स्पैन" औद्योगिक-अन्तर्जाल-मञ्चेन cosmoplat इत्यनेन सह "हस्त-हस्तं" कम्पासस्य डिजिटल-परिवर्तनस्य प्रमुखं सोपानं जातम् पक्षद्वयेन संयुक्तरूपेण आरवी-इत्यस्य कृते देशस्य प्रथमं सामूहिक-अनुकूलितं सम्बद्धं कारखानं निर्मितम् : क्रयणपक्षे कम्पासः एतस्य उपयोगं तीव्रताम् प्राप्तुं कृतवान्, उत्पादनपक्षे जस्तीपत्राणां इत्यादीनां कच्चामालस्य क्रयणव्ययस्य ७.३% न्यूनीकरणं कृतवान् kaos mom प्रणाल्याः परिनियोजनम्, उत्पादनं प्रगतिः शतप्रतिशतम् पारदर्शी अस्ति, iot प्रौद्योगिकी साधारणानि आरवी-इत्येतत् मोबाईल-स्मार्ट-गृहेषु परिणमयति विगतपञ्चवर्षेषु कम्पासस्य राजस्वं पञ्चगुणं वर्धितम् अस्ति ।
काओस् इति राष्ट्रियः “द्वय-स्पैनः” औद्योगिक-अन्तर्जाल-मञ्चः औद्योगिक-उद्यमानां विकासं प्रभावीरूपेण सशक्तं करोति । चित्रे काओस् औद्योगिकगुप्तचरसंशोधनसंस्थायाः तकनीकीनवाचारदलः उद्यमानाम् कृते ऑनलाइन औद्योगिकप्रणालीं परिनियोजयति इति दृश्यते। (□सूचना चार्ट) २.
शाण्डोङ्ग् इत्यत्र सर्वे ४१ प्रमुखाः औद्योगिकवर्गाः सन्ति कम्पास इत्यादीनि उदाहरणानि, ये औद्योगिक-अन्तर्जालस्य उपयोगं नूतन-विकास-प्रतिमानं उद्घाटयितुं "सुवर्णकुंजी" रूपेण कुर्वन्ति, ते विविध-उद्योगेषु निरन्तरं उद्भवन्ति देशस्य द्वितीयः प्रान्तः औद्योगिक-अन्तर्जाल-प्रदर्शनक्षेत्रस्य निर्माणार्थं अनुमोदितवान् इति नाम्ना, शाण्डोङ्ग-नगरेण अन्तिमेषु वर्षेषु "इण्टरनेट् + उन्नत-निर्माणम्" इत्यादीनि मार्गदर्शक-दस्तावेजानि क्रमशः निर्गतानि, तथा च "शाण्डोङ्ग-नगरे कार्यं करणं" इति विशेष-कार्याणि गहनतया कार्यान्विताः, तथा औद्योगिक-अन्तर्जालस्य निर्माणं अनुप्रयोगं च निरन्तरं गभीरं जातम् अस्ति क्षियाङ्गशी "अग्रणी" तः "नेता" इति कूर्दनं प्राप्तवान् । वर्तमान समये प्रान्तीयस्तरस्य वा ततः परं वा २७९ प्रमुखमञ्चाः ४१ प्रमुखान् औद्योगिकवर्गान् पूर्णतया आच्छादितवन्तः तथा च ३० लक्षाधिककम्पनीनां सेवां कृतवन्तः औद्योगिकं अन्तर्जालं "बृहत् बृहत्तरं वर्धमानं" अस्ति तथा च जलस्य विद्युत् च इव तस्य आधारः अभवत् अधिकाधिककम्पनीनां दैनिककार्यक्रमाः।
"shandong peninsula industrial internet demonstration zone construction plan (2022-2025)" इत्यस्य अनुसारं, नवीनतासहकार्यं, उत्पादनक्षमतासाझेदारी, आपूर्तिशृङ्खलानां अन्तरक्रियाशीलता च सह बृहत्-मध्यम-आकारस्य उद्यमानाम् एकं नवीनं औद्योगिक-नवाचार-पारिस्थितिकीं निर्मातुं महत्त्वपूर्णं लक्ष्यम् अस्ति - the industrial internet's extensive connection to industrial equipment, उद्देश्यं उद्यमानाम् उत्पादनविधिव्यापारप्रतिमानयोः नवीनतां त्वरयितुं डिजिटलप्रौद्योगिक्याः उपयोगं कर्तुं प्रोत्साहयितुं भवति। "औद्योगिक-अन्तर्जालस्य मूलत्वेन, मञ्चेन प्रान्तीय-उद्योग-सूचना-प्रौद्योगिकी-विभागस्य औद्योगिक-अन्तर्जाल-विभागस्य निदेशकः वेई वेइ-इत्यस्य समन्वयं, अनुकूलनं, उन्नयनं च कर्तुं सम्पूर्ण-औद्योगिक-शृङ्खलायाः मूल्य-शृङ्खलायाः च नेतृत्वे भूमिका भवितुमर्हति , इत्यनेन उक्तं यत् शाण्डोङ्ग इत्यनेन नवीनताव्यवस्थायाः माध्यमेन बहुस्तरीयं मञ्चं निर्मितम् अस्ति तथा च औद्योगिक-अन्तर्जाल-मञ्चस्य निर्माणं सुदृढीकरणं च निरन्तरं कर्तुं मञ्च-स्तरीय-प्रशिक्षण-तन्त्रस्य सुधारः कृतः अस्ति स्तरस्य लक्षणीयव्यावसायिकमञ्चाः देशे प्रथमस्थानं प्राप्तवन्तः, तथा च राष्ट्रियस्तरीयमञ्चानां कुलसंख्या देशे प्रथमस्थानं प्राप्नोति स्म
औद्योगिक-अन्तर्जाल-मञ्च-कम्पनयः ऊर्ध्वाधर-उद्योग-मञ्चानां निर्माणार्थं प्रमुख-कम्पनीभिः सह सहकार्यं कुर्वन्ति औद्योगिक क्षेत्र। सोङ्गजियाङ्ग-मण्डलं, शङ्घाई-नगरं यत्र haier’s shanghai washing machine internet factory स्थितम् अस्ति, तथा च shandong औद्योगिक-अन्तर्जाल-कम्पनीनां समाधानस्य निर्यातस्य सफलः प्रकरणः अपि अस्ति
"अस्माभिः १:१ डिजिटल-प्रतिरूपं निर्मितम् यत् उपकरणैः, उत्पादन-रेखाभिः अन्यैः संस्थाभिः सह पूर्णतया सङ्गतम् अस्ति । एकं पेचम् अपि अङ्कीयजगति समीचीनतया नक्शाङ्कनं कर्तुं शक्यते । योजनाकाराः कर्षितुं पातयितुं च कोड-मुक्तं च कृत्वा डिजिटल-प्रतिरूपं निर्मातुं शक्नुवन्ति आभासी वातावरणं वॉशिंग मशीन कारखाना प्रायः वाशिंग मशीनस्य आन्तरिकड्रममध्ये स्थितः भवति रेखायाः एकस्मिन् पार्श्वे लेआउट् सिमुलेशनद्वारा अयं कारखाना अभिनवरूपेण आन्तरिकबाह्यसिलिण्डरपूर्वसंयोजनरेखायाः पार्श्वे कंकालवेल्डिंगरेखां स्थापयति स्म, यत् न केवलं निवारयति स्म अवरोहणतः बृहत् भागाः, परन्तु भण्डारणक्षेत्रस्य, रसद-आवृत्तिस्य च दृष्ट्या गुणात्मकं सुधारं कृतवान् । उत्पादनसञ्चालनस्य समये उत्पादनदत्तांशः समकालिकरूपेण युग्मकारखानासाधनानाम् संचालनं चालयति, यत् उत्पादनकार्यक्रमस्य तर्कसंगततां पूर्वमेव सत्यापयितुं वा सम्भाव्यउत्पादनअन्धस्थानानां समाधानं कर्तुं वा सहायकं भवति उदाहरणार्थं, लेजरवेल्डिंगप्रौद्योगिक्याः उपयोगेन वाशिंग मशीनस्य आन्तरिकं बैरलं निर्मितं भवति यत् उपकरणस्य सटीकता सुनिश्चित्य परिचालनस्य समये पूर्णतया निरुद्धा अवस्थां निर्वाहयितुम्, डिजिटल-युग्म-समाधानस्य मिलीमीटर-स्तरीय-अति-वास्तविक-पुनर्स्थापन-प्रणाल्या सह , परिचालनक्रियाणां अनुसरणं वास्तविकसमये च अभिलेखनं सम्पन्नं कर्तुं शक्यते पारम्परिककारखानानां तुलने उत्पादनदक्षता २०% वर्धिता अस्ति ।
आँकडा दर्शयति यत् प्रमुख-उद्योगेषु तथा 11 प्रतिष्ठित-औद्योगिक-शृङ्खलासु केन्द्रीकृत्य, शाण्डोङ्गः प्रतिरूपणीय-मापनीय-विशिष्ट-परिदृश्य-समाधानं निर्मातुं विनिर्माण-कम्पनीभिः सह मिलित्वा मञ्च-सेवा-प्रदातृणां प्रचारं निरन्तरं कुर्वन् अस्ति, तथा च आपूर्ति-माङ्ग-डॉकिंग्, परिदृश्य-रोडशो-इत्यादीनां "कार्य- related shandong" projects. 60 तः अधिकानां आयोजनानां श्रृङ्खला 500,000 तः अधिकानां कम्पनीनां क्लाउड् मञ्चस्य उपयोगाय प्रेरितवती अस्ति; अस्मिन् वर्षे मेमासे राष्ट्रियलघुमध्यमउद्यमानां डिजिटलरूपान्तरणप्रवर्धनकेन्द्रं आधिकारिकतया उद्घाटितम्। अस्मिन् 500 तः अधिकाः सेवाः एकत्रिताः सन्ति प्रदातृणां सेवां करिष्यति तथा च वर्षस्य अन्तः १०,००० तः अधिकानां लघुमध्यम-उद्यमानां सेवां करिष्यति।
राष्ट्रिय औद्योगिक-अन्तर्जाल-बृहत्-आँकडा-केन्द्र-प्रणाल्यां स्थल-चयनस्य, प्रमुख-निर्माणस्य च क्षेत्रीय-उप-केन्द्रस्य प्रथम-समूहेषु अन्यतमः इति नाम्ना, शाण्डोङ्ग-इत्यनेन औद्योगिक-बृहत्-आँकडा-केन्द्र-प्रणाल्याः निर्माणं आरब्धम् अस्ति अस्य अर्थः अस्ति यत् अपस्ट्रीम चिप्स्, संवेदकाः, एकीकृतसर्किट् इत्यादीनां मूलभूतस्तरात् आरभ्य मध्यप्रवाहदत्तांशसंसाधनप्रौद्योगिकी, सॉफ्टवेयर एकीकरणप्रौद्योगिकी, विविधाः अन्तर्जालमञ्चाः च, अधःप्रवाहस्मार्टनिर्माणादिषु अनुप्रयोगस्तरं यावत्, "कमाण्ड सेण्टर" भविष्यति भविष्ये शासनं एकीकृत्य औद्योगिक-अन्तर्जाल-आपूर्ति-पक्षस्य उपयोक्तृ-आवश्यकतानां प्रतिक्रिया-क्षमतायां प्रभावीरूपेण सुधारं करिष्यति । रिपोर्ट्-अनुसारं वर्तमानकाले शङ्घाई-आँकडा-विनिमय-शेन्झेन्-आँकडा-विनिमय-स्थले शाण्डोङ्ग-औद्योगिक-अन्तर्जाल-कम्पनयः डिजिटल-व्यापार-प्रमाणीकरणं प्राप्तवन्तः, उद्यमानाम् आँकडा-सम्पत्ति-सेवाः प्रदातुं, अथवा विशिष्ट-परिदृश्य-एल्गोरिदम्-प्रतिरूप-इत्यादीनां विविध-आँकडा-वस्तूनाम् व्यापारं, प्रसारणं च कुर्वन्ति . भविष्ये औद्योगिक-अन्तर्जालम् औद्योगिक-उद्यमानां निकटतरं "सहभागी" भविष्यति ।
(दाझोङ्ग दैनिक संवाददाता फू युटिङ्ग्)
प्रतिवेदन/प्रतिक्रिया