समाचारं

फेड् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा चक्रं शिथिलीकरणं आरभते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:20
१८ सेप्टेम्बर् दिनाङ्के अमेरिकी फेडरल् रिजर्वस्य अध्यक्षः पावेल् वाशिङ्गटननगरे पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्
सिन्हुआ न्यूज एजेन्सी, वाशिंगटन, सितम्बर् १८ (रिपोर्टरः ज़ियोङ्ग माओलिंग् तथा हू यूसोङ्ग) अमेरिकी संघीयसंरक्षणेन १८ दिनाङ्के घोषितं यत् सः संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकरोति यत् सः ४.७५% तः ५.००% पर्यन्तं स्तरं प्राप्स्यति। मार्च २०२० तः फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरे कटौती कृता, तथा च मौद्रिकनीतेः कठिनीकरणचक्रात् शिथिलीकरणचक्रं प्रति परिवर्तनम् अपि अस्ति
फेडरल् रिजर्व् इत्यनेन अद्य द्विदिनात्मकं मौद्रिकनीतिसमागमं समाप्तम्। फेडरल् रिजर्वस्य नीतिनिर्मातृसंस्था संघीयमुक्तबाजारसमित्या १८ दिनाङ्के सभायाः अनन्तरं वक्तव्यं प्रकाशितं यत् समितिः "अधिकविश्वासः" अस्ति यत् महङ्गानि दरः २% लक्ष्यं प्रति स्थायिरूपेण गन्तुं शक्नोति, तथा च विश्वासं करोति यत् पूर्णरोजगारं मूल्यस्थिरतां च प्राप्तुं द्वौ प्रमुखौ विषयौ स्तः लक्ष्यस्य कृते जोखिमः मोटेन सन्तुलितः अस्ति।
सभायाः अनन्तरं पत्रकारसम्मेलने फेडस्य अध्यक्षः पावेल् ५० आधारबिन्दुव्याजदरे कटौतीं "सशक्तं कार्यवाही" इति उक्तवान्, संघीयमुक्तबाजारसमित्याः व्याजदरे कटौती मन्दः इति न मन्यते, परन्तु एतत् समये एव कदमः इति .
पावेल् इत्यनेन उल्लेखितम् यत् अगस्तमासे व्यक्तिगत उपभोगव्ययमूल्यसूचकाङ्कः प्रायः ७% उच्चतमतः २.२% यावत् पतितः अस्ति, येन महङ्गानि "महत्त्वपूर्णतया न्यूनीकृतानि" इति सूचयति तस्मिन् दिने फेडरल् रिजर्व् इत्यनेन प्रकाशितेन नवीनतमेन आर्थिकदृष्टिकोणेन ज्ञातं यत् अस्मिन् वर्षे अन्ते व्यक्तिगत उपभोगव्ययमूल्यसूचकाङ्कस्य कृते फेड् अधिकारिणां मध्यमपूर्वसूचना २.३% यावत् न्यूनीभूता, यत् जूनमासे २.६% आसीत्
१८ सेप्टेम्बर् दिनाङ्के अमेरिकी फेडरल् रिजर्वस्य अध्यक्षः पावेल् वाशिङ्गटननगरे पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्
अमेरिकी-नौकरी-विपण्ये दुर्बलतायाः केषाञ्चन लक्षणानाम् अन्तरे महङ्गानि न्यूनानि सन्ति । पावेल् इत्यनेन उक्तं यत् विगतत्रिमासेषु मासिककार्यवृद्धिः औसतेन ११६,००० अभवत्, यत् अस्मिन् वर्षे पूर्वापेक्षया महत्त्वपूर्णतया मन्दम् अस्ति। तस्मिन् एव काले बेरोजगारी-दरः ४.२% यावत् वर्धितः । नवीनतमस्य आर्थिकदृष्टिकोणानुसारं फेड-अधिकारिणः अस्य वर्षस्य अन्ते बेरोजगारी-दरस्य मध्यम-पूर्वसूचना ४.४% अस्ति, यत् जून-मासे ४.०% आसीत्, यस्य अर्थः अस्ति यत् श्रम-बाजारस्य स्थितिः पूर्वं अपेक्षिता इव उत्तमः नास्ति
तदतिरिक्तं आर्थिकदृष्टिकोणः अपि दर्शयति यत् संघीयमुक्तबाजारसमितेः १९ सदस्याः अस्य वर्षस्य अन्ते पूर्वं फेडरल् रिजर्व् व्याजदरेषु अधिकं कटौतीं करिष्यति इति अपेक्षां कुर्वन्ति, ९ सदस्याः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यन्ति, ७ सदस्याः व्याजदरेषु कटौतीं करिष्यन्ति इति अपेक्षा अस्ति 25 आधारबिन्दुभिः दरं ददाति।
अपेक्षितापेक्षया न्यूनशीघ्रेण महङ्गानि न्यूनीकृत्य फेड-संस्थायाः संघीयनिधि-दर-लक्ष्य-परिधिः गतवर्षस्य जुलै-मासस्य अन्ते ५.२५% तः ५.५% पर्यन्तं स्थापितः, यत् २३ वर्षेषु सर्वोच्चस्तरः अस्ति अन्तिमेषु मासेषु यथा यथा अमेरिकी-महङ्गानि अधिकं न्यूनीकृतानि, कार्य-विपण्ये दुर्बलतायाः लक्षणानि च दर्शितानि, तथैव फेडरल् रिजर्व्-संस्थायाः नीति-परिवर्तनस्य दबावः अभवत्
प्रतिवेदन/प्रतिक्रिया