समाचारं

ऑस्ट्रेलियादेशस्य मीडिया : एशियादेशस्य युवानां कृते कैपिबरा-पक्षिणः “तनावनिवारणपशवः” भवन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन १८ सितम्बर् दिनाङ्के वृत्तान्तःऑस्ट्रेलिया-प्रसारणनिगमस्य जालपुटे १४ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बहुवर्षपर्यन्तं तेषां ऑनलाइन-अनुसरणं कृत्वा ली जिङ्ग् अन्ततः सिड्नी-नगरस्य तरोङ्गा-चिडियाघरस्य स्वस्य आत्मापशुं कैपिबरा-इत्येतत् मिलितवती
सा अवदत् - "अहं कैपिबरा-पक्षिणां प्रेम्णि अभवम् यदा अहं तेषां भिडियाः अन्तर्जालद्वारा दृष्टवती। तस्मिन् समये ते जापानी-चिडियाघरस्य स्नानं कुर्वन्ति स्म।"
पालतूपजीविनां उद्योगे कार्यं कुर्वती ३१ वर्षीयः ली जिंग् इत्यस्याः कथनमस्ति यत् कैपिबरा-वृक्षाः तस्याः रोचन्ते यतः ते "अति प्रियाः, अतिशांताः, अतिशीतलाः च सन्ति" इति ।
सा अवदत्- "यदा अहं जानामि स्म यत् तारोङ्गा-चिडियाघरस्य तानि सन्ति, तदा अहं तावत् उत्साहितः अभवम्, तत्क्षणमेव तान् द्रष्टुं गता। प्रतिदिनं केवलं चत्वारः जनाः एव कैपिबरा-वृक्षैः सह संवादं कर्तुं शक्नुवन्ति। टिकटस्य विक्रयणार्थं अर्धघण्टापूर्वं जनाः पूर्वमेव पङ्क्तिं कृतवन्तः आसन्। भाग्यशाली मम आम्, वयं अन्तः गतवन्तः अहं तान् वेणुभोजनं दत्तवान् ते च भिडियो इव प्रियाः आसन्!”
अयं कृन्तकः दक्षिण-अमेरिका-देशस्य अधिकांशभागे आर्द्रभूमिषु, वनेषु च दृश्यमानः शाकाहारी अस्ति ।
ते अर्धजलजीवाः सन्ति ये भागं स्थले, भागं जले च जीवन्ति ।
अन्तिमेषु वर्षेषु तेषां लोकप्रियता विश्वे एव प्राप्ता ।
तेषां वैश्विकतारकत्वस्य उदयः २०२३ तमे वर्षे आरब्धः यदा एकः रूसी ब्लोगरः "कैपिबारा" इति गीतं प्रकाशितवान्, यत् टिकटोक् इत्यत्र वायरल् अभवत्, कोटिकोटिजनाः च पसन्दं प्राप्तवन्तः
एशियादेशस्य केषुचित् भागेषु कतिपयवर्षेभ्यः पूर्वं एषः पशुः लोकप्रियः अभवत् ।
ली जिङ्ग् इत्यनेन उक्तं यत् अत्र बहवः प्रियाः पशवः सन्ति, परन्तु कैपिबरा-वृक्षस्य स्वकीयाः विशेषाः सन्ति ।
सा अवदत्- "तेषां सर्वं प्रति एकप्रकारस्य शिथिलं मनोवृत्तिः अस्ति... मन्दं गमनम्, मन्दं भोजनं, निश्चलतया स्थितम्। ते अपि अतीव मैत्रीपूर्णाः सन्ति, अन्यैः पशूभिः सह विग्रहं विना सामञ्जस्यं जीवितुं शक्नुवन्ति। अधुना "बहुजनाः अतीव चिन्तिताः सन्ति , तथा च कैपिबरा-वृक्षस्य एते गुणाः चिकित्सां कर्तुं तनावनिवारणं च कर्तुं शक्नुवन्ति।"
ली जिंग् इव बहवः युवानः अपि सामाजिकमञ्चेषु कैपिबरा-सम्बद्धानां सामग्रीनां आत्म-अभिव्यक्ति-रूपेण अधिकाधिकं उपयोगं कुर्वन्ति ।
कैपिबरा इमोजी इत्यस्य बहुधा उपयोगः भवति, भिन्नभाषासु अनुवादः च भवति ।
ऑस्ट्रेलियादेशस्य कर्टिनविश्वविद्यालयस्य पॉपसंस्कृतेः शोधकर्त्ता गोङ्ग कियान् इत्यनेन उक्तं यत् कोविड्-१९-उत्तरयुगे "अत्यन्तं अस्थिरं क्रूररूपेण च प्रतिस्पर्धात्मकं" वातावरणं एशियादेशस्य युवानां मध्ये अस्य पशुस्य एतावत् लोकप्रियतायाः कारणेषु अन्यतमम् अस्ति।
डॉ. गोङ्ग कियान् इत्यनेन उक्तं यत् "कैपिबरा-वृक्षाः स्वभावस्य कारणेन विशेषतया लोकप्रियाः इति भासते - भावनात्मकस्थिरता, शान्तवृत्तिः च (वू मेई इत्यनेन संकलितम्) ।
प्रतिवेदन/प्रतिक्रिया