समाचारं

फेडस्य अध्यक्षः पावेल् : व्याजदराणां कृते कोऽपि नियतमार्गः नास्ति तथा च अमेरिकी अर्थव्यवस्थायां मन्दतायाः लक्षणं नास्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १९ सितम्बर (सम्पादक निउ झान्लिन्) २.गुरुवासरे (१९ सितम्बर्) बीजिंगसमये प्रातःकाले फेडरल् रिजर्व इत्यनेन मौद्रिकशिथिलीकरणचक्रस्य नूतनं दौरं आरभ्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा तदनन्तरं फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन निर्धारितरूपेण मौद्रिकनीतिपत्रकारसम्मेलनं कृतम्

पावेल् प्रथमं अवदत् यत् नीतिनिर्मातारः महङ्गानि रोजगारस्य च द्वयकार्यं पूर्णतया केन्द्रीकृताः सन्ति, अधुना फेडः अधिकाधिकं विश्वसिति यत् नीतिदराणां समायोजनं कुर्वन् श्रमबाजारे प्रबलगतिः निर्वाहयितुं शक्यते इति। पावेल् इत्यस्य अभिप्रायः आसीत् यत् एतत् नीतिपदं अर्थव्यवस्थायाः कृते तथाकथितं मृदु-अवरोहणं सुनिश्चितं कर्तुं आसीत् ।

आर्थिकमोर्चे पावेल् इत्यनेन अवलोकितं यत् आर्थिकक्रियाकलापस्य विस्तारः "ठोसगत्या" निरन्तरं भवति, प्रथमार्धे इव वर्षस्य उत्तरार्धे अपि तथैव गतिः भविष्यति इति अपेक्षा अस्ति "अमेरिका-अर्थव्यवस्था सुस्थितौ अस्ति, अद्यत्वे अस्माकं निर्णयः तथैव स्थापयितुं निर्मितः अस्ति।"

पत्रकारसम्मेलनस्य अन्ते सः स्पष्टं कृतवान् यत् अमेरिकी-अर्थव्यवस्थायां सम्प्रति मन्दतायाः लक्षणं नास्ति, मन्दता अपि आसन् इति सः न मन्यते

महङ्गानि दृष्ट्या पावेल् इत्यनेन उक्तं यत् महङ्गानि स्तरः लक्ष्यस्य समीपे एव अभवत्, महङ्गानि यावत् ऊर्ध्वगामिनी जोखिमाः दुर्बलाः अभवन्, श्रमबाजारस्य अधोगतिजोखिमाः च वर्धिताः।

सः फेड्-संस्थायाः महङ्गानि पराजितानि इति घोषयितुं न स्थगितवान्, परन्तु महङ्गानि २% लक्ष्यं यावत् पतति इति विश्वासं प्रकटितवान् । सः अपि अवदत् यत् - "यद्यपि जनाः महङ्गानि विषये यथा पूर्वं चिन्तयन्ति स्म तथा न चिन्तयन्ति तथापि ते खलु अधिकमूल्यानि लक्षयन्ति, यत् दुःखदम् अस्ति" इति ।

पत्रकारसम्मेलने पावेल् इत्यस्य प्रथमः प्रश्नः आसीत् यत् का सूचना fomc इत्यनेन बृहत्तरं दरकटनं चयनं कृतम्, पावेल् इत्यनेन बेज-पुस्तकस्य प्रतिवेदनस्य उल्लेखः कृतः ।

यदा फेडस्य अग्रिमकार्याणां विषये पृष्टः तदा पावेल् इत्यनेन बोधितं यत् अद्यत्वे जोखिमसन्तुलनस्य आधारेण व्याजदरेषु ५० आधारबिन्दुभिः कटौती भविष्यति, परन्तु कोऽपि नियतव्याजदरमार्गः न निर्धारितः, निर्णयार्थं च एकैकशः सभाः आयोज्यन्ते इति।

यथासाधारणं पावेल् पुनः अवदत् यत् अग्रिमपदं आर्थिकदत्तांशस्य उपरि निर्भरं भवति। "अधिकदत्तांशः, यथासर्वदा, अन्यत् किमपि द्रष्टुं आवश्यकता नास्ति, दरकटनस्य विस्तारः केवलं दत्तांशस्य उपरि एव निर्भरं भवति।"

पावेल् इत्यनेन बोधितं यत् ५० आधारबिन्दुव्याजदरे कटौती नूतना प्रवृत्तिः इति कोऽपि न चिन्तयेत्, केवलं एतस्य दरकटनस्य आधारेण एतादृशं निष्कर्षं न ग्रहीतव्यम् इति अन्येषु शब्देषु, अग्रिमे 50 आधारबिन्दुदरकटने दावं मा कुरुत।

सः अवदत् यत् फेड-अधिकारिणः अद्यतननिर्णयस्य व्यापकरूपेण समर्थनं कुर्वन्ति यद्यपि गवर्नर् बोमनः विरुद्धं मतदानं कृतवान् (25 आधारबिन्दुव्याजदरे कटौतीयाः वकालतम्), तथापि fomc सदस्यानां अधिका सहमतिः अस्ति।

रोजगारस्य दृष्ट्या पावेल् इत्यनेन दावितं यत् श्रमबाजारस्य स्थितिः उत्तमः अस्ति तथा च एतां स्थितिं निर्वाहयितुम् आशास्ति परन्तु यदि श्रमबाजारः अप्रत्याशितरूपेण मन्दं भवति तर्हि फेडः व्याजदरेषु कटौतीयाः गतिं त्वरयिष्यति

पावेलस्य मतं यत् वर्तमानकाले ४.२% बेरोजगारीदरः अतीव स्वस्थः अस्ति ।

तटस्थव्याजदरस्य विषये पावेल् इत्यनेन उक्तं यत् सः न जानाति यत् विशिष्टस्तरः कुत्र अस्ति, परन्तु पूर्वस्य (महामारीपूर्वस्य) अपेक्षया बहु अधिकः भवितुम् अर्हति

यदा तुलनपत्रस्य विषये पृष्टः तदा पावेल् इत्यनेन उक्तं यत् भण्डारः स्थिरः पर्याप्तः च अस्ति तथा च किञ्चित्कालं यावत् एवम् एव तिष्ठति इति अपेक्षा अस्ति, निकटभविष्यत्काले तुलनपत्रस्य संकोचनं त्यक्तुं योजना नास्ति।

यदा निर्वाचनस्य विषये पृष्टः तदा न आश्चर्यं यत् पावेल् इत्यनेन तस्य परिहारः कृतः यत् फेडस्य निर्णयाः अमेरिकनजनानाम् सेवायाः आधारेण भवन्ति निर्णयाः कदापि राजनीतिविषये वा अन्यस्य विषये वा न भवन्ति .

विपण्यप्रत्याशाः फेडस्य निर्णयान् कथं प्रभावितयन्ति इति पृष्टः तस्य उत्तरं सरलम् आसीत् यत् "नीतिनिर्मातारः तत् करिष्यन्ति यत् वयं तदा अर्थव्यवस्थायाः कृते योग्यं मन्यामहे, अद्य वयं तदेव कुर्मः" इति।

पावेलस्य भाषणस्य समये वैश्विकसम्पत्त्याः मूल्येषु तीव्रः उतार-चढावः अभवत्, अल्पकालीनरूपेण स्पॉट् गोल्ड् इत्यस्य वृद्धिः अभवत् ततः तीव्ररूपेण गोताखोरी अभवत्, अमेरिकी-स्टॉक्स्-मध्ये अपि समग्ररूपेण न्यूनतायाः प्रवृत्तिः अभवत्