समाचारं

नाटो कथयति यत् युक्रेनदेशेन रूसस्य अन्तःभूमिं प्रहारयितुं दीर्घदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगः स्थितिं न वर्धयिष्यति peskov: provocative stance

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△पेस्कोव (दत्तांश मानचित्र) २.

अधुना एव नाटो-सङ्घस्य महासचिवः...स्टोल्टेन्बर्ग् इत्यनेन उक्तं यत् युक्रेनदेशः रूसस्य अन्तःभूमिं प्रहारार्थं दीर्घदूरदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगं कर्तुं अनुमतिं दत्तवान् इति रक्तरेखा न भविष्यति या स्थितिं वर्धयिष्यति, तथा च रूस-देशेन सह संघर्षे नाटो-सङ्घटनं न सम्मिलितं करिष्यति । अस्मिन् विषये रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १८ सितम्बर् दिनाङ्के स्थानीयसमये अवदत् यत् नाटो-नेतारः रूसस्य राष्ट्रपतिः पुटिन् इत्यस्य वक्तव्ये ध्यानं न दत्तवन्तः यत् युक्रेन-देशः रूसी-अन्तर्भूमिषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं करिष्यति इति अव्यावसायिक दृष्टिकोण।

रूसदेशः तत् मन्यतेस्टोल्टेन्बर्ग् इत्यस्य वृत्तिः अत्यन्तं उत्तेजकः खतरनाकः च अस्ति

पूर्वं यूके-अमेरिकादेशयोः उच्चस्तरीयाः अनुमानाः यत् युक्रेनदेशः रूसी-अन्तर्भूमिं प्रहारार्थं पाश्चात्त्य-दीर्घदूर-शस्त्राणां उपयोगं कर्तुं समर्थः भविष्यति इति विषये १२ तमे दिनाङ्के रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् अवदत्एषः प्रश्नः नास्ति यत् युक्रेन-शासनस्य रूस-विरुद्धं दीर्घदूर-शस्त्र-प्रयोगस्य अनुमतिः अस्ति वा इति, एषः प्रश्नः यत् नाटो-देशाः प्रत्यक्षतया सैन्यसङ्घर्षे प्रवृत्तिम् अङ्गीकुर्वन्ति वा इति। यदि पश्चिमदेशः एतत् निर्णयं करोति तर्हि तस्य अर्थः भविष्यति यत् नाटोदेशाः, अमेरिका, यूरोपीयदेशाः च रूस-युक्रेन-सङ्घर्षे प्रत्यक्षतया भागं गृह्णन्ति इति. तेषां प्रत्यक्षभागीदारी द्वन्द्वस्य स्वरूपं चरित्रं च महत्त्वपूर्णतया परिवर्तयति । अस्य अर्थः स्यात् यत् पूर्वोक्ताः देशाः रूसदेशेन सह युद्धं कुर्वन्ति । यदि एतत् भवति तर्हि अस्य संघर्षस्य परिवर्तनशीलं स्वरूपं दृष्ट्वा रूसदेशः स्वस्य सम्मुखे यत् धमकीम् अस्ति तदनुसारं समुचितनिर्णयान् करिष्यति । (मुख्यालयस्य संवाददाता सोङ्ग याओ)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया