समाचारं

अधिकानि प्राथमिक-माध्यमिकविद्यालयपरिसराः बीजिंग-नागरिकाणां कृते “सुरक्षितद्वीपाः” भविष्यन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जलप्रलयस्य ऋतुकाले द्वयोः प्रचण्डवृष्टौ मेन्टौगौ-मण्डलस्य मियाओफेङ्गशान्-राष्ट्रीयविद्यालयेन अस्थायीरूपेण प्रायः शतं ग्रामजनानां पुनर्वासः कृतः, येन परिसरस्य "सुरक्षाद्वीपः" इति भूमिकां निर्वहति स्म भविष्ये बीजिंग-नगरस्य अधिकाः प्राथमिक-माध्यमिक-विद्यालयाः आपत्काले आवासीय-पुनर्वास-स्थलानां कार्यं स्वीकुर्वन्ति । नगरीय-आपातकालीन-प्रबन्धन-ब्यूरो-द्वारा निर्मितः स्थानीय-मानकः "प्राथमिक-माध्यमिक-विद्यालयानां कृते आन्तरिक-आपातकालीन-आश्रय-स्थानानां आपत्कालीन-रूपान्तरणस्य तकनीकी-आवश्यकता" इति वर्तमानकाले राजधानी-विण्डो-विषये जनमतं याचते
सम्प्रति बीजिंग-नगरे १७४४ आपत्कालीन-आश्रयस्थानानि सन्ति, येषु ३१५ आन्तरिक-आश्रयस्थानानि सन्ति । २०२० तमे वर्षे बीजिंगनगरे २,२२१ प्राथमिकमाध्यमिकविद्यालयाः सन्ति, येषु भवनघनत्वं न्यूनं, जनसंख्याघनत्वं न्यूनं, सुविधाजनकयानव्यवस्था, दुर्गस्य उच्चस्तरः च इति लाभाः सन्ति
"प्राथमिक-माध्यमिक-विद्यालयानाम् आपत्कालीन-निष्कासन-कार्यैः सह एकीकरणं, तथा च प्राथमिक-माध्यमिक-विद्यालयानाम् मूलभूत-स्थितीनां उपरि अवलम्ब्य बृहत्तर-परिमाणस्य उच्च-गुणवत्ता-युक्तानां च आन्तरिक-निष्कासन-स्थलानां निर्माणं करणं, भू-अभावस्य समस्यायाः, आपत्कालीन-निष्कासनस्य कठिनतायाः च समाधानार्थं सहायकं भविष्यति बीजिंगनगरे स्थलानि, अपर्याप्तं प्रतिव्यक्तिं प्रभावी निष्कासनक्षेत्रं, आधारभूतसंरचनाविन्यासः च दुर्गुणवत्ता, अपर्याप्तसंसाधनविनियोगः इत्यादीनां व्यावहारिकसमस्यानां महत्त्वं वर्तते” इति टिप्पणीनां मसौदे उल्लिखितम्। मेन्टौगौ मण्डलस्य मियाओफेङ्गशान् राष्ट्रियविद्यालयेन अस्मिन् वर्षे २४ जुलै, ३० जुलै च द्वयोः प्रचण्डवृष्टेः समये ५२ तथा ४० ग्रामजनानां पुनर्वासः कृतः
■प्राथमिकमाध्यमिकविद्यालयाः केषु परिस्थितिषु आपत्कालीनस्थानांतरणं कर्तुं शक्नुवन्ति?
टिप्पणीनां मसौदे प्रस्तावः अस्ति यत् यदा प्राथमिक-माध्यमिकविद्यालयेषु आपत्कालः भवति तथा च सामान्यशिक्षणकाले आपत्कालीननिष्कासनस्य आवश्यकता भवति तदा प्रथमं अवकाशदिनेषु अथवा यदा छात्राः विद्यालये न सन्ति, तदा विद्यालयस्य शिक्षकानां छात्राणां च आपत्कालीननिष्कासनस्य आवश्यकताः पूर्यन्ते आपत्कालः भवति तथा च आपत्कालीननिष्कासनस्य आवश्यकता भवति, तस्य उपयोगः आपत्कालीननिष्कासनरूपेण कर्तुं शक्यते।
■स्थलचयनस्य सुरक्षां कथं सुनिश्चितं कर्तव्यम्?
आपत्कालीन-आश्रय-स्थानत्वेन मान्यतां प्राप्तुं पूर्वं प्राथमिक-माध्यमिक-विद्यालयाः संसाधन-सर्वक्षणं आपत्कालीन-संक्रमण-मूल्यांकनं च कुर्वन्तु, यत्र प्राथमिक-माध्यमिक-विद्यालयेषु आपत्कालीन-प्रभावस्य आकलनं करणीयम्, किं ते विविध-आपातकालीन-सुविधानां दुर्गीकरण-आवश्यकताम् अतिक्रमयन्ति वा, तत्सम्बद्धानां क्षतिं जनयन्ति वा इति च भवनानि, उपकरणानि, सुविधाः च प्राथमिक-माध्यमिक-विद्यालयेषु परितः च विद्यमानानाम् प्रमुख-खतरा-स्रोतानां मूल्याङ्कनं कुर्वन्ति तथा च विद्यालयेषु विविध-आपदानां सम्भाव्य-प्रभावक्षेत्राणां मूल्याङ्कनं कुर्वन्ति, प्राथमिक-माध्यमिक-विद्यालयानाम् अन्तः सम्बन्धित-सहायक-सुविधानां अखण्डतायाः च आकलनं कुर्वन्ति आपत्कालीन आवास एवं अन्य कार्यक्षेत्र क्षेत्र आदि का उपयोग।
■इण्डोर-निष्कासनस्थले परिवर्तनात् परं के परिवर्तनानि अभवन्?
आन्तरिकनिष्कासनस्थलेषु परिवर्तनं आपत्कालीन, अल्पकालीन, दीर्घकालीन च इति अपि विभक्तम् अस्ति । तेषु आपत्कालीन-अल्पकालीन-आश्रयेषु प्रतिव्यक्तिं प्रभावी-शरणक्षेत्रं ०.५ वर्गमीटर्, दीर्घकालीन-आश्रय-स्थानानां कृते प्रतिव्यक्ति-प्रभावी-शरणक्षेत्रं १.५ वर्गमीटर् च भवति अल्पकालिकनिष्कासनस्थलेषु आपत्कालीनवासक्षेत्राणि, आज्ञाप्रबन्धनक्षेत्राणि, चिकित्सापरिचयक्षेत्राणि, भोजनसेवाक्षेत्राणि अन्ये च कार्यक्षेत्राणि अपि योजयितव्यानि, तथा च आपत्कालीननिष्कासनस्थलानां सुविधानां, उपकरणानां, सामग्रीविन्यासस्य आधारेण, मूलभूतकार्यं योजयितव्यम् support functional areas and emergency sewage discharge , सुरक्षा इत्यादीनां आवश्यकसुविधानां, उपकरणानां सामग्रीनां च। आश्रये हेलिकॉप्टरस्य उड्डयन-अवरोहण-कार्यं साकारयितुं क्रीडाङ्गणं हेलिकॉप्टर-उड्डयन-अवरोहण-क्षेत्रे परिणमयितव्यम्
शौचालयस्य विषये अपि टिप्पणीनां मसौदे स्पष्टानि आवश्यकतानि सन्ति इति संवाददाता अवलोकितवान्। आपत्कालीन शौचालयस्य डिजाइनं प्रत्येकं ५० तः १०० जनानां कृते एकं गर्तं करणीयम् यदा विभाजनेषु स्थापनं भवति तदा महिलाशौचालयस्य संख्या पुरुषशौचालयस्य संख्यायाः अपेक्षया १.५ गुणा अधिका भवितुमर्हति शौचालयस्य स्तम्भानां आवश्यकता सेटिंग्स् इत्यस्य कुलसंख्यायाः २०% अधिकं स्तम्भानां भागः भवितुमर्हति। संवाददाता रेन शान
सम्बन्धित समाचार
अवकाशस्य आपत्कालीनस्य च उपयोगाय होटेले अतिथिकक्ष्याणां संख्या ५० तः अधिका भवेत्
अस्य वृत्तपत्रस्य (रिपोर्टर रेन शान्) रिपोर्ट् अद्यैव बीजिंग-नगरीय-आपातकालीन-प्रबन्धन-ब्यूरो-द्वारा मसौदां निर्मितस्य बीजिंग-स्थानीय-मानकस्य "इण्डोर-आपातकालीन-आश्रय-स्थानानां होटेल्-मध्ये आपत्कालीन-रूपान्तरणस्य तकनीकी-आवश्यकता" इति सार्वजनिकरूपेण राजधानी-विण्डो-विषये जनमतानाम् आग्रहः कृतः भविष्ये आपत्काले जनानां स्थानान्तरणं, स्थानान्तरणं च कर्तुं अधिकानि होटलानि महत्त्वपूर्णां भूमिकां निर्वहन्ति।
देशस्य प्रथमः "आपातकालीनः आपत्कालीनः" होटलः इति नाम्ना बीजिंगस्य पिङ्गुमण्डले वाण्डा जिन्हुआ होटेल् इत्यनेन विभिन्नानां आपत्कालीन-महामारी-निवारण-पृथक्करण-सुविधानां विन्यासः, अन्तरफलक-आरक्षणं च सम्पन्नं कृतम्
होटेलानां कृते सपाटतः आपत्कालीनस्थानान्तरणं कर्तुं कतिपयानि शर्ताः पूर्तव्यानि। टिप्पणीनां मसौदे उल्लेखः अस्ति यत् सपाटतः आपत्कालीनरूपान्तरणार्थं होटेलकक्ष्याणां संख्या ५० तः अधिका भवेत्; व्यावसायिकस्थलरूपेण स्वतन्त्राः बहिःस्थलानि वा एकपरिवारभवनानि वा भवेयुः, तथा च स्थलप्रवेशस्थानानि निर्गमस्थानानि च शरणार्थीनां प्रवेशपञ्जीकरणस्य, सामग्रीस्थापनस्य, वाहनस्य च आवश्यकतां पूर्तयितुं तुल्यकालिकरूपेण मुक्तस्थानानि भवेयुः पार्किङ्ग, अग्निनिष्कासनं, उद्धारकार्यं च।
आपत्कालीनरूपान्तरणात् पूर्वं होटेलस्य उपयोगजोखिमानां तथा उद्घाटनरूपान्तरणस्थितीनां मूल्याङ्कनं करणीयम्, तथा च रूपान्तरणस्य योजना निर्मातव्या, मूलस्थानानि सुसंगतैः, समानकार्यैः सह वा परिवर्तनस्य आवश्यकतां पूरयन्तः कार्यात्मकरूपेण क्रमेण परिवर्तयितुं सल्लाहः भवति आपत्कालीन आश्रयस्थानानां अनुरूपाः क्षेत्राणि।
यथा, आपत्कालीनवितरणक्षेत्राणां उपयोगः मुख्यतया आपत्कालीननिष्कासनकर्मचारिणां कृते केन्द्रीकृतशरणस्थानानि, निष्कासनस्थानांतरणस्थलानि च प्रदातुं भवति, तथा च बहिः मुक्तस्थानात् अथवा अग्रभवनात् परिवर्तनीयम् आपत्कालीननिष्कासनकर्मचारिणां कृते अस्थायीवासस्थानं प्रदातुं अतिथिकक्षं आपत्कालीनवासक्षेत्रेषु परिणमयितव्यम्। यदा होटेले शौचालयस्य मूलसङ्ख्या निष्कासयितुं शक्नुवन्तः जनानां संख्यायाः अपेक्षया अधिका भवति तदा आपत्कालीनशौचालयाः योजयितव्याः । जलप्रदायकार्ययुक्तानि अतिथिकक्ष्याणि चिकित्साकक्षेषु परिणतव्यानि, यत्र आपत्कालीननिष्कासनकर्मचारिणां कृते आपत्कालीनचिकित्साकार्यं यथा व्रणपट्टिका, शीतज्वरः, प्राथमिकचिकित्सा इत्यादीनि प्रदातुं पृथक् पृथक् चिकित्साकचरासंग्रहणसुविधाः स्थापिताः भवेयुः।
प्रतिवेदन/प्रतिक्रिया