समाचारं

विश्वमौसमविज्ञानसङ्गठनम् : जलवायुपरिवर्तनं, भयंकरः मौसमः च विकासस्य लाभं विपर्ययति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १८ तमे दिनाङ्के विश्वमौसमविज्ञानसङ्गठनेन "विज्ञाने एकीकृतम्" इति प्रतिवेदनं प्रकाशितम् । प्रतिवेदने दर्शितं यत् विश्वं अद्यापि महत्त्वपूर्णजलवायुलक्ष्याणि प्राप्तुं दूरम् अस्ति।जलवायुपरिवर्तनस्य, तीव्रमौसमस्य च प्रभावाः विकासलाभान् विपर्यययन्ति, जनानां ग्रहस्य च कल्याणाय खतरान् जनयन्ति ।
विश्वमौसमविज्ञानसङ्गठनस्य कथनमस्ति यत् ग्रीनहाउसवायुसान्द्रता अभिलेखस्तरस्य अस्ति तथा च उत्सर्जनस्य अपेक्षायाः वास्तविकतायाः च मध्ये अन्तरं विस्तृतं वर्तते। वर्तमाननीतिषु अस्मिन् शतके वैश्विकतापमानस्य ३ डिग्री सेल्सियसपर्यन्तं वृद्धिः भविष्यति इति द्वितीयतृतीयभागः सम्भावना अस्ति । डब्ल्यूएमओ-महासचिवः सेलेस्टे साउलो इत्यनेन उक्तं यत् अधुना स्थायिविकासस्य, जलवायुकार्याणां, आपदाजोखिमनिवारणस्य च समर्थनार्थं तत्कालीनकार्याणां आवश्यकता वर्तते। कृत्रिमबुद्धिः मौसमपूर्वसूचने क्रान्तिं कृत्वा द्रुततरं, सस्तां, सुलभतरं च करोति । परन्तु जलवायुपरिवर्तनस्य स्थायिविकासस्य च समक्षं विद्यमानानाम् वैश्विकचुनौत्यस्य निवारणाय केवलं विज्ञानं प्रौद्योगिकी च पर्याप्तं नास्ति।
मानवजनितजलवायुपरिवर्तनस्य कारणेन वायुमण्डले, समुद्रेषु, क्रायोस्फीयरेषु, जैवमण्डलेषु च व्यापकरूपेण द्रुतगतिना च परिवर्तनं जातम् इति प्रतिवेदने दर्शितम् अस्ति २०२३ तमः वर्षः अभिलेखेषु सर्वाधिकं उष्णं वर्षं भविष्यति यत्र नित्यं चरममौसमघटना भवति, एषा प्रवृत्तिः २०२४ तमस्य वर्षस्य प्रथमार्धे अपि निरन्तरं भविष्यति । २०२१ तः २०२२ पर्यन्तं वैश्विकग्रीनहाउस-वायु-उत्सर्जने १.२% वृद्धिः अभवत्, कार्बनडाय-आक्साइड्, मीथेन्, नाइट्रस-आक्साइड् इत्येतयोः वैश्विक-सरासरी-पृष्ठ-सान्द्रता अपि नूतन-उच्चतां प्राप्तवती
प्रतिवेदन/प्रतिक्रिया