समाचारं

उच्चविद्यालयस्य छात्राणां कृते ये सायं ११ वादनस्य अनन्तरं स्नानगृहं गतवन्तः तेषां गम्भीरं अनुशासनात्मकं उल्लङ्घनं कृतम् इति शिक्षाब्यूरो इत्यनेन उक्तम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्जालमाध्यमेन उच्चविद्यालयस्य नवीनः छात्रः अनुशासनस्य उल्लङ्घनस्य कारणेन दण्डितः इति ज्ञातम्, येन नेटिजनानाम् ध्यानं जातम् । हुएरेन् नगरपालिकाशिक्षाब्यूरो इत्यस्य पार्टीनेतृत्वसमूहेन तस्य महत्त्वं दत्तं तथा च तत्क्षणमेव विद्यालये गभीरं गत्वा स्थले एव अन्वेषणं कर्तुं अन्वेषणदलस्य स्थापना कृता अधुना सत्यापनस्य स्थितिः निम्नलिखितरूपेण व्याख्याता अस्ति।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के हुइरेन् युण्डोङ्ग-मध्यविद्यालये एकस्य नवीनशिक्षकस्य आलोचनं कृत्वा प्रबन्धनशिक्षकेन प्रासंगिकविद्यालयविनियमानाम् उल्लङ्घनस्य कारणेन दण्डः दत्तः । सत्यापनानन्तरं घटनायाः मुख्यकारणं विद्यालयस्य प्रबन्धनव्यवस्थायां अयुक्ताः समस्याः आसन् इति आसीत् ।

एतदर्थं शिक्षाब्यूरो तत्क्षणमेव दलसमूहसभां आहूय निम्नलिखितनिर्णयाः अकरोत् ।

1. युण्डोङ्ग मध्यविद्यालयं गभीरं पाठं ज्ञातुं निर्देशं ददातु, विद्यालयस्य प्रभारी व्यक्तिं गहननिरीक्षणं कर्तुं आग्रहं कुर्वन्तु, विद्यालयस्य नैतिकशिक्षाविभागस्य निदेशकं स्मरणं ददतु, विद्यालयस्य प्रबन्धनव्यवस्थां अनुकूलितुं समायोजयितुं च।

2. विद्यालयस्य नेतारं मुख्यशिक्षकं च छात्रेण सह पालनीयं वार्तालापं कर्तुं, वैचारिककार्य्ये उत्तमं कार्यं कर्तुं, 100 युआनस्य सम्पूर्णं प्रतिलिपिशुल्कं च प्रतिदातुं अनुरोधं कुर्वन्तु।

एतस्य व्यवस्थां कर्तुं शिक्षाब्यूरो विशेषसमागमं कृतवान्, यत्र सर्वेभ्यः विद्यालयेभ्यः एकस्मात् उदाहरणात् अनुमानं कृत्वा पुनः एतादृशाः विषयाः न भवन्ति इति दृढतया निवारयितुं अपेक्षितम्। तत्सह, प्रत्येकं विद्यालयं विद्यालयप्रबन्धनसेवानां स्तरं प्रभावीरूपेण सुधारयितुम् भिन्नस्तरयोः परिस्थितौ च तर्कसंगतं मानवीयं च प्रबन्धनपरिपाटनं निर्मातुं आवश्यकम् अस्ति।

अत्र वयं सर्वेभ्यः वर्गेभ्यः अस्माकं कार्यस्य पर्यवेक्षणं निश्छलतया स्वीकुर्मः, तथा च huairen education इत्यस्य चिन्तायाः कृते विशालसङ्ख्यायाः नेटिजनानाम् हार्दिकी धन्यवादं दद्मः।

huairen शहर शिक्षा ब्यूरो

१८ सितम्बर २०२४