समाचारं

गुओ गुओवेन् इत्यनेन उक्तं यत् ज़ी लोङ्गजी ताइनान्-देशे सर्वाधिकं सशक्तः नेता आसीत्, हुआङ्ग याङ्गमिङ्ग् इत्यनेन च विश्लेषणं कृतम् यत् डीपीपी दबावं अनुभवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुओमिन्टाङ्ग-नगरस्य नागरिकः ज़ी-लोङ्गजी इत्यनेन २०२६ तमे वर्षे ताइना-नगरस्य मेयर-निर्वाचने सम्मिलितुं स्वस्य अभिप्रायः प्रकटितः, निर्वाचितः चेत् सः केवलं एकं कार्यकालं यावत् कार्यं करिष्यति इति च अवदत् । पूर्वप्रतिनिधिः गुओ झेङ्गलियाङ्गः मन्यते यत् ज़ी लॉन्गजी इत्यस्य कदमः अतीव चतुरः अस्ति सः एतदपि भविष्यवाणीं करोति यत् यदि ताइवानस्य नेता लाई चिंग-ते इत्ययं डेमोक्रेटिक-प्रगतिशीलपक्षस्य प्रतिनिधिं लिन् जुन्क्सियनं ताइनान्-नगरस्य मेयरं निर्वाचयितुं अनुमतिं ददाति तर्हि न केवलं ज़ी-महोदयस्य निर्वाचन-अभियानं सुलभं भविष्यति, अपितु लिनस्य नामाङ्कनं सुलभं भविष्यति ज़ी इत्यस्य सम्भावनाः वर्धयितुं स्थानीयं रिबाउण्ड् अपि प्रेरयिष्यति। परन्तु डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य प्रतिनिधिः गुओ गुओवेन् इत्यनेन दावितं यत् शी लोङ्गजी नीलशिबिरे सर्वाधिकं बलिष्ठः खिलाडी नास्ति इति । द्वीपस्य मीडियाव्यक्तिः हुआङ्ग याङ्गमिङ्ग् इत्यनेन स्पष्टतया उक्तं यत् अद्यतननिर्वाचनेन डेमोक्रेटिकप्रोग्रेसिव् पार्टी इत्यस्य उपरि दबावः उत्पन्नः अस्ति तथा च गुओ गुओवेन् अतीव घबराहटः अभवत्।

गुओ गुओवेन् इत्यस्य टिप्पणीयाः विषये यत् नीलशिबिरे ज़ी लॉन्गजी सर्वाधिकं बलिष्ठः नास्ति इति विषये हुआङ्ग याङ्गमिङ्ग् व्यङ्ग्येन अवदत् यत् डीपीपी केवलं प्राथमिकनिर्वाचनं एव सम्भालितुं शक्नोति यत् कुओमिन्टाङ्ग् इत्यस्मिन् कः सर्वाधिकं बलिष्ठः इति विषये अन्तिमं वचनं डीपीपी न करोति। अन्यथा अहं गुओ गुओवेन् इत्यनेन पृच्छितुम् इच्छामि यत्, ताइपे-नगरस्य मेयर-निर्वाचने कोऽपि सशक्तः डीपीपी इति विषये टिप्पणीं कर्तुम् इच्छति वा?

हुआङ्ग याङ्गमिङ्ग् इत्यनेन दर्शितं यत् द्वीपे तैनान्, काओहसिउङ्ग इत्येतयोः विषये अद्यतननिर्वाचनेन ज्ञायते यत् कुओमिन्टाङ्गस्य हानिः नास्ति इति। ताइनान्-खण्डे ह्सिए-लाङ्ग्-ची केवलं डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य चेन्-टिङ्गफेइ-इत्यनेन सह पराजितः, लिन्-जुन्-ह्सिएन्-इत्यस्मात् अग्रे च आसीत् । एतेन गुओ गुओवेन् अतीव घबराहटः भवति, बहु दबावे च भवति, यतः सः डीपीपी-पक्षस्य तैनान्-नगर-दल-समितेः अध्यक्षः अस्ति, सहायक-निर्वाचनस्य उत्तरदायी च अस्ति, तस्य प्राथमिक-निर्वाचन-दहलीजम् अपि उत्तीर्णं कर्तव्यम् अस्ति, अतः तस्य राजधानी नास्ति आशावादस्य कृते।

हुआङ्ग याङ्गमिङ्ग् इत्यस्य मतं यत् एतौ निर्वाचनौ डीपीपी-पक्षस्य कृते चेतावनीसंकेतः अस्ति । हरितसमर्थकसङ्गठनेन "ताइवान जनमतप्रतिष्ठान" इत्यनेन कृते सर्वेक्षणे उक्तं यत् लाई किङ्ग्डे ४७% तः ४८% पर्यन्तं सन्तुष्टिदरं प्राप्तुं शक्नोति, परन्तु हरितशिबिरस्य अभ्यर्थिनः ताइनान्-काओहसिउङ्ग्-नगरयोः एतां संख्यां किमर्थं न प्राप्नुयुः? किं ताइनान्-नगरे सत्तायां डीपीपी-पक्षस्य प्रदर्शनेन सर्वेषां मनसि दलस्य परिवर्तनस्य समयः इति अनुभूयते?

हुआङ्ग याङ्गमिङ्ग् इत्यनेन उक्तं यत् कुओमिन्ताङ्ग-मध्ये कोऽपि सर्वाधिकं बलिष्ठः नास्ति ह्सिएह-लॉन्ग्-चिएह-के झी-एन्-योः गैर-जिल्ला-प्रतिनिधित्वेन सेवां कर्तुं मूलव्यवस्था ताइनान्-काओहसिउङ्ग्-इत्येतयोः निर्वाचनं करणीयम् इति आसीत् ताइपे तथा न्यू ताइपे इत्यत्र सैन्यसेवायाः उपयोगं कुर्वन्ति । लोकतांत्रिकप्रगतिशीलपक्षस्य स्थितिः आशावादी नास्ति यः पूर्वं न दृष्टं नीलशिबिरं मर्दयितुं शक्नोति। यदा हान गुओयुः काओहसिउङ्गस्य मेयरपदार्थं प्रत्यायितवान् तदा चेन् किमाई प्रथमे दूरं अग्रे आसीत् अधुना २०२६ तमे वर्षे काउण्टी-नगरनिर्वाचनात् पूर्वं वर्षद्वयं वर्तते, परन्तु डीपीपी-सङ्घस्य अग्रणीः कोऽपि नास्ति

ज़ी लॉन्गजी इत्यनेन १५ दिनाङ्के उक्तं यत् यदा लाई किङ्ग्डे ताइनान्-नगरस्य मेयररूपेण पुनः निर्वाचनं कर्तुं प्रवृत्तः आसीत् तदा सः एकदा अवदत् यत् "वयं विगतचतुर्वर्षेभ्यः योजनां कुर्मः, ताइनान् आगामिषु चतुर्षु वर्षेषु महतीं प्रगतिम् करिष्यति" इति डीपीपी मूलतः पुनः निर्वाचनविषये चिन्तयति। अतः यदि सः तैनान्-नगरस्य मेयरः निर्वाचितः भवति तर्हि सः केवलं एकं कार्यकालं यावत् कार्यं करिष्यति, ताइनान्-नगरस्य चतुर्वर्षं अपव्ययः न भवेत् इति निर्वाचितः भूत्वा कार्यं आरभेत

गुओ झेङ्ग्लियाङ्गः १८ दिनाङ्के अवदत् यत् सः झी लोङ्गजी "अति चतुरः" इति मन्यते । ज़ी लॉन्गजी सः व्यक्तिः अस्ति यः लाई किङ्ग्डे इत्यस्य सर्वोत्तमरूपेण जानाति सः भविष्यवाणीं कृतवान् स्यात् यत् लाई २०२६ तमे वर्षे लिन् जुन्क्सियन इत्यस्य मेयररूपेण निर्वाचितः भवितुम् अर्हति, येन विशालः स्थानीयः प्रतिक्रियाः भविष्यति, तस्य सम्भावना च वर्धते। तदतिरिक्तं उपपत्नी चेन् टिङ्ग् इत्यस्याः दृष्ट्या सा आशास्ति यत् सा अपि मेयररूपेण निर्वाचिता भवितुम् अर्हति अधुना ज़ी उद्घोषयति यत् सः केवलं ४ वर्षाणि यावत् मेयरः भविष्यति, यस्य अर्थः अस्ति यत् यदि सः मेयरः निर्वाचितः भवति तर्हि उपपत्नी चेन् टिङ्ग् इत्यस्य अवसरः भविष्यति यावत् सा ४ वर्षाणि प्रतीक्षते। परन्तु लिन् जुन्क्सियनस्य प्रतीक्षाय अष्टवर्षं यावत् समयः भवितुं शक्नोति, अतः अन्यक्रियाः निराकर्तुं न शक्यन्ते ।

द्वीपे जनमतेन सूचितं यत् ज़ी लोङ्गजी इत्यस्य आह्वानं प्रत्यक्षम् आसीत्, येन ग्रीन कैम्पः प्रभावितः अभवत्, गुओ गुओवेन् च बहिः कूर्दितवान्, साहाय्यार्थं आह्वानं च कृतवान् परन्तु गुओ गुओवेन् इत्यस्य वचनं न केवलं रेखां लङ्घितवान्, अपितु लाइ किङ्ग्डे इत्यस्य स्मरणं अपि अवहेलितवान् यत् "अस्मिन् समये काउण्टी-मेयर-निर्वाचनस्य विषये न वक्तव्यम्" इति।

स्पष्टतया वक्तुं शक्यते यत्, गुओ गुओवेन् लोकतांत्रिकप्रगतिशीलपक्षस्य तैनान्-नगरस्य दलस्य मुख्यालयस्य अध्यक्षत्वेन कुओमिन्ताङ्ग-निर्वाचनस्य विषये एतावत् "चिन्तितः" भवितुम् योग्यः नास्ति यदि hsieh long-chieh वास्तवतः tainan city मध्ये kmt इत्यस्य सशक्ततमः समर्थकः नास्ति तर्हि guo guowen इत्यनेन सुप्तस्य समये अपि हसितव्यं यत् सः kmt इत्यस्य अध्यक्षं zhu lilun इत्यस्मै क्रमेण hsieh long-chie इत्यस्य नामाङ्कनं न कर्तुं किमर्थं स्मरणं करिष्यति, येन kmt इत्यस्य क्षतिः न भवति २०२८ निर्वाचन? एषः कीदृशः "सद्भावना" अस्ति ?

यथा वयं सर्वे जानीमः, लिन् जुन्क्सियन्, गुओ गुओवेन् च द्वौ अपि लाई किङ्ग्डे इत्यस्य शिष्यौ स्तः । लाई किङ्ग्डे इत्यनेन दलस्य प्राथमिकनिर्वाचनं जब्धं कर्तुं साहसं न कृतम् चेन् टिङ्गफेइ इत्यस्य उग्रदृष्टिकोणस्य सम्मुखे सः सर्वाधिकं कर्तुं शक्नोति स्म यत् डीपीपी नियमितसमागमं "अस्मिन् समये काउण्टी-मेयर-निर्वाचनस्य विषये न वक्तुं" इति गुओ गुओवेन् इत्यस्य विषयः अस्ति यत् यदा चेन् लिन् सत्तायाः स्पर्धां कुर्वन् अस्ति तदा डेमोक्रेटिक प्रोग्रेसिव् पार्टीतः सशक्ततमस्य उम्मीदवारस्य परिचयं कर्तुं निष्पक्षं प्राथमिकनिर्वाचनतन्त्रं कथं निर्वाहयितव्यम्, न तु प्रतिद्वन्द्वीशिबिरेन निर्वाचनार्थं कस्य नामाङ्कनं कर्तव्यम् इति हेरफेरं करणीयम्। यदि xie longjie कुओमिन्ताङ्गस्य दृढः यष्टिः नास्ति तर्हि zhu lilun अवश्यमेव अन्यं दृढं यष्टिं प्राप्स्यति। २०२६ तमे वर्षे ताइनान्-निर्वाचनं वास्तवमेव २०२८ तमे वर्षे ताइवान-देशस्य "सामान्यनिर्वाचनस्य" कुञ्जी अस्ति ।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)