समाचारं

शाण्डोङ्ग विश्वविद्यालयः देशे प्रथमवारं "पर्यावरणविज्ञाने प्रगतिः" इति पाठ्यक्रमस्य आरम्भं करोति, ९७ वर्षीयः शिक्षाविदः वाङ्ग वेन्क्सिङ्ग् प्रथमं व्याख्यानं ददाति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्यावरणविषयेषु स्नातकछात्राणां शिक्षणगुणवत्तां सुधारयितुम्, स्नातकछात्राणां विश्वे चीनदेशे च पर्यावरणविज्ञानस्य विकासस्य इतिहासं अत्याधुनिकसंशोधनप्रगतिः च व्यापकरूपेण अवगन्तुं ग्रहीतुं च सहायतां कर्तुं, पर्यावरणस्य विकासप्रतिमानानाम् गहनबोधः भवतु समस्याः तथा पर्यावरणविज्ञानस्य प्रौद्योगिक्याः च प्रगतिः, तथा च पर्यावरणविषयेषु स्नातकछात्राणां वैज्ञानिकसंशोधनक्षमतासु निरन्तरं सुधारं करोति, शाण्डोङ्ग विश्वविद्यालयस्य पर्यावरणसंशोधनसंस्था पर्यावरणविषयेषु स्नातकोत्तरपदवीधारिणां तथा डॉक्टरेट्पदवीं प्राप्तानां नवीनशिक्षकाणां कृते "पर्यावरणविज्ञानप्रगतिः" प्रदाति देशे प्रथमः अर्पितः । १४ सितम्बर् दिनाङ्के चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, शाण्डोङ्ग-विश्वविद्यालयस्य अध्यक्ष-प्रोफेसरः च वाङ्ग-वेन्क्सिङ्ग्-इत्यनेन छात्राणां कृते पाठ्यक्रमस्य प्रथमः पाठः पाठितः ज्ञायते यत् शिक्षाविदः वाङ्ग वेन्क्सिङ्ग् इत्यस्य जन्म १९२७ तमे वर्षे अभवत्, अस्मिन् वर्षे सः ९७ वर्षीयः अस्ति ।
रिपोर्ट्-अनुसारं "पर्यावरणविज्ञाने प्रगतिः" इति पाठ्यक्रमस्य सामान्यपरामर्शदातृरूपेण शिक्षाविदः वाङ्ग किआओ अस्ति, समृद्धशिक्षण-अनुभवं वैज्ञानिक-संशोधन-उपार्जन-युक्ताः शिक्षकाः च व्यावसायिक-शिक्षण-दलं निर्मान्ति शिक्षाविदः वाङ्ग वेनक्सिङ्गः पाठ्यक्रमस्य आरम्भस्य अनन्तरं शिक्षणदलः वायुमण्डलीयपर्यावरणं, जलपर्यावरणं, मृदापर्यावरणं, पारिस्थितिकीपर्यावरणं, पर्यावरणीयबृहत्दत्तांशं, पर्यावरणीयमात्रागणना च इति विषये पाठ्यक्रमं शिक्षयिष्यति येन छात्राः गृहे वर्तमानसंशोधनस्य स्थितिं विकासप्रवृत्तयः च पूर्णतया अवगच्छन्ति इति सुनिश्चितं करिष्यति तथा विदेशेषु अस्मिन् क्षेत्रे, तथा च भविष्यस्य वैज्ञानिकसंशोधनार्थं ठोसपर्यावरणविज्ञानस्य आधारं स्थापयन्तु।
प्रथमवर्गस्य अनन्तरं छात्राः सर्वे अवदन् यत् शिक्षाविदः वाङ्ग वेन्क्सिङ्ग् इत्यनेन पाठितः पाठ्यक्रमः रोचकसामग्रीभिः समृद्धः गहनतया प्रेरणादायकः च अस्ति। शाण्डोङ्ग विश्वविद्यालये पर्यावरणविज्ञानं अभियांत्रिकी च मुख्यशिक्षणं प्राप्य २०२४ तमे वर्षे स्नातकोत्तरस्य छात्रः यान जियानिङ्ग् इत्यनेन उक्तं यत् यान् महोदयः स्वस्य गहनशैक्षणिक उपलब्धिभिः समृद्धजीवनानुभवेन च एतत् प्रकटितवान् अस्माकं कृते पर्यावरणविज्ञानस्य सारः विकासस्य इतिहासः च। "महोदयस्य व्याख्या न केवलं गहनं, अपितु प्रज्ञा-उत्साह-पूर्णम् अपि अस्ति। अयं वर्गः न केवलं मम शैक्षणिक-क्षितिजस्य विस्तारं कृतवान्, अपितु उच्चतर-लक्ष्याणां अनुसरणं निरन्तरं कर्तुं अपि प्रेरितवान्। एतादृशस्य शैक्षणिकस्य व्याख्यानं श्रोतुं शक्नुवन् giant is the best part of my life." एषः बहुमूल्यः अनुभवः अस्ति तथा च अहं गहनतया सम्मानितः कृतज्ञः च अस्मि” इति यान् जियानिङ्ग् पत्रकारैः उक्तवान्।
शाण्डोङ्ग विश्वविद्यालये पर्यावरणविज्ञानस्य अभियांत्रिकीशास्त्रस्य च मुख्यशिक्षणं प्राप्य २०२४ तमे वर्षे स्नातकोत्तरस्य छात्रः झाङ्ग हेङ्गयुआन् पत्रकारैः सह अवदत् यत् झाङ्गमहोदयेन पर्यावरणप्रदूषणस्य सजीवप्रकरणानाम् अन्तर्गतं कृत्वा देशविदेशेषु पर्यावरणविज्ञानस्य अनुशासने परिवर्तनस्य च मध्ये परिवर्तनं कृत्वा मूलतः नीरसं सिद्धान्तं सजीवं रोचकं च कृतवान् in the last few decades , येन सः पर्यावरणविज्ञानस्य विषयस्य विकासं अवगत्य ज्ञानस्य शक्तिं, शिक्षणस्य आनन्दं च अनुभवितुं शक्नोति स्म “पाठ्यक्रमस्य प्रत्येकं पक्षं मां समृद्धं सन्तुष्टं च अनुभवति स्म, पर्यावरणविज्ञानस्य अध्ययनं निरन्तरं कर्तुं पर्याप्तं प्रेरणाम् अपि दत्तवान्” इति ।
चीनी अभियांत्रिकी-अकादमीयाः शिक्षाविदः, पर्यावरण-रसायनशास्त्रज्ञः, शाण्डोङ्ग-विश्वविद्यालयस्य अध्यक्ष-प्रोफेसरः, चीनी-पर्यावरण-विज्ञान-अकादमीयाः सल्लाहकारः वाङ्ग वेनक्सिङ्ग् १९२७ तमे वर्षे नवम्बर्-मासस्य १७ दिनाङ्के अनहुइ-प्रान्तस्य जिओ-मण्डले जन्म प्राप्य तस्य पैतृकगृहं शाण्डोङ्ग-प्रान्तस्य लिन्यी-नगरम् अस्ति । १९५२ तमे वर्षे शाण्डोङ्गविश्वविद्यालयस्य रसायनशास्त्रविभागात् स्नातकपदवीं प्राप्तवान् तथा च भारीउद्योगमन्त्रालयस्य रासायनिकउद्योगसंशोधनसंस्थाने, रासायनिकउद्योगमन्त्रालयस्य बीजिंगरासायनिकउद्योगसंशोधनसंस्थाने, तियानजिन् पर्यावरणसंरक्षणब्यूरो इत्यत्र च क्रमशः कार्यं कृतवान् १९८० तमे वर्षे चीन-पर्यावरण-विज्ञान-अकादमी-स्थापनस्य सज्जतायां भागं गृहीतवान्, उपाध्यक्षत्वेन च कार्यं कृतवान् प्रदूषणं, प्रकाशरासायनिकधूमः, अम्लवृष्टिः इत्यादयः प्रदूषणं १९९९ तमे वर्षे चीनीय-अकादमीयाः शिक्षाविदः इति निर्वाचितः ।
२००३ तमे वर्षे शैक्षणिकः वाङ्ग वेन्क्सिङ्ग् इत्ययं शाण्डोङ्गविश्वविद्यालयस्य पर्यावरणसंशोधनसंस्थानस्य स्थापनायै पुनः शाण्डोङ्गविश्वविद्यालये आमन्त्रितः, यस्मिन् देशस्य कृते पर्यावरणविज्ञानस्य प्रौद्योगिकीप्रतिभानां च बृहत्संख्या प्रशिक्षिता अस्ति . सः शाण्डोङ्गविश्वविद्यालयस्य "शिक्षायोग्यता", राष्ट्रियवायुमण्डलीयपर्यावरणविज्ञानस्य आजीवनसाधनापुरस्कारं, प्रथमः चीनपर्यावरणसंरक्षणउद्योगस्य नवीनताविकासविशेषयोगदानपुरस्कारः, गुआंगहुआइञ्जिनीयरिङ्गविज्ञानप्रौद्योगिकीपुरस्कारः, पर्यावरणरसायनशास्त्रस्य आजीवनसाधनापुरस्कारं, अन्तर्राष्ट्रीयं च प्राप्तवान् अस्ति asaaq विशेष योगदान पुरस्कार। सः १ प्रथमपुरस्कारं, ३ द्वितीयपुरस्कारं, १ तृतीयपुरस्कारं राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिपुरस्कारं च बहुविधप्रान्तीयमन्त्रिपुरस्कारान् च प्राप्तवान् अस्ति ।
(स्रोत: शेडोंग विश्वविद्यालय क़िंगदाओ परिसर लेखक: यांग लिंगक्सियाओ, झाओ युजी फोटोग्राफी: झाओ युजी, सन वेइयुआन)
प्रतिवेदन/प्रतिक्रिया