समाचारं

यूरोपीयसङ्घं प्रति निर्यातिताः शङ्घाई-नगरस्य शीतलजलजन्य-उत्पादाः “शून्य-भङ्गं” प्राप्नुवन्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई, १८ सितम्बर् (रिपोर्टरः जियाङ्ग यू) शङ्घाई सीमाशुल्केन सह सम्बद्धेन पुडोङ्ग सीमाशुल्केन (अतः पुडोङ्ग सीमाशुल्कम् इति उच्यते) १८ दिनाङ्के प्रकटितवान् यत् अस्मिन् मासे सीमाशुल्कस्य पर्यवेक्षणेन शङ्घाईनगरस्य जलीयपदार्थकम्पनी २९६ किलोग्रामं विक्रीतवती of chilled food in 5 varieties इति मत्स्यस्य निर्यातः सफलतया फ्रान्सदेशं कृतम् । एतेन निर्यातेन शङ्घाई-नगरे उत्पादितानां शीतलजलीय-उत्पादानाम् यूरोपीयसङ्घं प्रति निर्यातस्य "शून्य-भङ्गः" प्राप्तः ।

पुडोङ्ग सीमाशुल्क-अधिकारिणः यूरोपीयसङ्घं प्रति निर्यातितानां शीतलजलीय-उत्पादानाम् प्रथम-समूहस्य स्थानीयनिरीक्षणं कृतवन्तः । झू जेन्जी द्वारा फोटो

अन्तिमेषु वर्षेषु चीन-निर्मित-शीतल-जलीय-उत्पादानाम् समर्थनार्थं विदेशेषु गन्तुं उदयमान-बाजाराणां अन्वेषणार्थं च शङ्घाई-कस्टम्स्-संस्थायाः विदेशेषु पञ्जीकरण-अनुशंसा-प्रक्रियायाः निरन्तरं अनुकूलनं कृत्वा विदेशीय-बाजार-आवश्यकतानां आधारेण श्रेणीबद्धं वर्गीकृतं च प्रबन्धनं कार्यान्वितम् अस्ति पञ्जीकरणस्य आवश्यकताः तथा उच्चदहलीजाः यथा यूरोपीयसङ्घः , विदेशीयतकनीकीव्यापारबाधासु शोधं सुदृढं कर्तुं निर्यातखाद्यकम्पनीनां मार्गदर्शनं च खाद्यसुरक्षास्वच्छतानियन्त्रणं सुदृढं कर्तुं केन्द्रीकृत्य। उत्तमऋणयुक्तानां नियन्त्रणीयजोखिमानां च कम्पनीनां कृते तृतीयपक्षप्रमाणीकरणपरिणामान् स्वीकृत्य स्थलनिरीक्षणं न्यूनीकृत्य पञ्जीकरणसमयसीमायाः न्यूनीकरणं कर्तुं शक्यते

"शीतलजलीयपदार्थाः जमेन जलीयपदार्थानाम् अपेक्षया अधिकं स्वादिष्टाः भवन्ति तथा च विदेशेषु चीनदेशिनः अतीव प्रियाः सन्ति। अतः वयं यूरोपीयसङ्घस्य विपण्यं प्रति निर्यातस्य विचारं कृतवन्तः जलीय उत्पाद कम्पनी।

उद्यमस्य आवश्यकतानां विषये ज्ञात्वा पुडोङ्ग सीमाशुल्केन निर्यातखाद्यगुणवत्ताप्रबन्धनप्रणालीदस्तावेजानां क्रमणं कर्तुं, उत्पादस्य उत्पादनप्रक्रियायाः अनुकूलनार्थं उद्यमस्य मार्गदर्शनं कर्तुं, यूरोपीयसङ्घं प्रति निर्यातार्थं प्रासंगिकानि आवश्यकतानि पूरयति इति सुनिश्चित्य च उद्यमस्य सहायता कृता

आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु शङ्घाई-कस्टम्स्-संस्थायाः कुलम् ३४१.५ टनजलीय-उत्पादानाम् (शीतल-भिक्षु-मत्स्य-यकृत्, शीतल-मत्स्य-आदि) निर्यातः अभवत् (उपरि)

[सम्पादक: फांग जियालियांग]
प्रतिवेदन/प्रतिक्रिया