समाचारं

वार्षिकनिरीक्षणस्य नवीनाः नियमाः! आगामिवर्षस्य मार्चमासस्य प्रथमदिनाङ्के कार्यान्वितं भविष्यति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, राष्ट्रियमानकं "नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमाः" (अतः परं "प्रक्रियाः" इति उच्यन्ते) विमोचितः, आधिकारिकतया च 1 मार्च 2025 दिनाङ्के कार्यान्वितः भविष्यति इदं मानकं नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणस्य निरीक्षणमानकं भविष्यति "प्रक्रियाः" न केवलं शुद्धविद्युत्वाहनेषु प्रवर्तन्ते, अपितु प्लग-इन्-संकर-वाहनेषु अपि प्रवर्तन्ते, अस्य प्रभावः अपेक्षितः अस्ति राष्ट्रव्यापिरूपेण २४.७२ मिलियनं नवीन ऊर्जावाहनस्वामिनः विषये .
नवीनविनियमानाम् बृहत्तमः परिवर्तनः अस्ति यत् विद्युत्बैटरीसुरक्षाचार्जिंगनिरीक्षणं विद्युत्सुरक्षानिरीक्षणं च आवश्यकनिरीक्षणवस्तूनि अभवन्। तस्मिन् एव काले ड्राइव् मोटर्, इलेक्ट्रॉनिक् कण्ट्रोल् सिस्टम्, विद्युत् सुरक्षा इत्यादीनां सुरक्षाविशेषतानां निरीक्षणमपि भविष्यति ।
लोकसुरक्षामन्त्रालयस्य नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते मम देशे नूतनानां ऊर्जावाहनानां संख्या २४.७२ मिलियनं यावत् अभवत्, यत् कुलवाहनसङ्ख्यायाः ७.१८% भागं भवति अस्मिन् सन्दर्भे नूतन ऊर्जावाहनानां कृते "सिलेन निर्मिताः" शारीरिकपरीक्षाकार्यक्रमाः वाहनगुप्तसंकटानाम् अन्वेषणं प्रवर्धयितुं साहाय्यं करिष्यन्ति तथा च तान् अङ्कुरे निपयिष्यन्ति।
"विनियमाः" इत्यस्मिन् नूतनाः परिवर्तनाः: बैटरी-चार्जिंग-तापमानं आवश्यकं निरीक्षण-वस्तुं भवति
वर्तमानवाहनवार्षिकनिरीक्षणमानकस्य "मोटरवाहनसुरक्षातकनीकीनिरीक्षणवस्तूनाम् पद्धतीनां च" अनुसारं, नवीन ऊर्जावाहनसहितं यात्रीवाहनानां वार्षिकनिरीक्षणे मुख्यतया वाहनरूपं, सुरक्षायन्त्राणि, चेसिस्, ब्रेक च समाविष्टानि सन्ति पारम्परिक-इन्धन-वाहनानां कृते अधिकं सटीकं न्यायं कर्तुं शक्यते यत् ते मार्गे सुरक्षितरूपेण चालयितुं शक्नुवन्ति वा, परन्तु नूतन-ऊर्जा-वाहनानां कृते, यात्रि-विद्युत्-प्रणाली या वाहनस्य मूल-सुरक्षां प्रभावितं करोति, तस्याः प्रभावीरूपेण अन्वेषणं न कृतम्
▲नवीन निरीक्षण वस्तुएँ
नवीन "विनियमानाम्" आवश्यकतानुसारं नवीन ऊर्जावाहनानां विद्युत्बैटरीणां सुरक्षाचार्जिंगनिरीक्षणं विद्युत्सुरक्षानिरीक्षणं च आवश्यकानि निरीक्षणवस्तूनि भविष्यन्ति। नवीन ऊर्जावाहनानां संचालनाय चार्जिंग्-डिचार्जिंग्-काले विद्युत्-बैटरी-इत्यस्य तापमानं, वोल्टेज् च निरीक्षण-वस्तूनि भविष्यन्ति ।
पुनर्मुद्रितम्: चीनगुणवत्तासमाचारजालम्
स्रोतः हेनान यातायात प्रसारण
प्रतिवेदन/प्रतिक्रिया